SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिं|| व । को मश्मं देइ अवयासं ॥ ७१ ॥ व्याख्या-स्पष्टा, न वरं, अवयासंति अवकाशं.॥ ताभा.४ ॥ ३१॥ अथ पूर्वानुनूतदिव्यसुखस्मरणं हि करुणेषु (तुळेषु) मनुष्यजोगेषु वैराग्यं जनय. तीति तठ्याख्यानमाह ॥ मूलम् ॥-बहुलइधणो तरूणो । चिराग सह मणाणुकूलाए ॥ नहाए पंचविस. ए। मुंजतो जं लहर सुरकं ॥ ३१ ॥ तो वंतराण सुक्खु । णंतगुणं नवणवासिणं तत्तो ॥ तो जोइसाण वेमा-णियाण कमणो अणंतगुणं ॥ ३३ ॥ व्याख्या-इह मनुष्यलोके तरुणो यु. वा पंच विषयान् शब्दादीन् जुंजानो यत्सौख्यं जनते, तरुणस्याप्येकाकिनो न तादृग्मनो. विनोदः स्यादित्याह-भार्यया, सापि यदि अयोग्या, तदा कुतो रतिरित्याह-मनोऽनुकूलया, तस्यापि दारिद्ये व सोख्यमित्याह--लब्धधनः, एवं विधोऽपि सततं गृहावस्थायितया न ता. दृग्मान्यः स्यादित्याह-चिरागतः. अयं नाव:-कश्चियुवा देशांतरे षोमश वर्षाणि स्थिस्वा तत्रोपार्जितप्रनूतद्रव्यः स्वस्थानमायातः स्नातः सरससप्तदशजयनोजनजनिततृप्तिः सुकुमारस्पर्शशयनीये कमनीयरूपसंपन्निर्जितरंजया, नयनांतहरिणानुहारिनेत्रया, सकल- || For Private and Personal Use Only
SR No.020847
Book TitleUpdesh Chintamani Satik Part 04
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1922
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy