SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ९५५ अप चिं-|| ययोगलक्षणाश्चत्वारो हेतवः, विस्तरतस्तु सप्तपंचाशत्, तथा निग्रहिकाना निग्रहिकानिनिवेताथा. ४ शिकसांशयिकानाज़ोगिकनेदात्पंचधा मिथ्यात्वं षट्कायारंजान्मन इंद्रियासंयमाच्च द्वादशधाविरतिः. अनंतानुबंधिक्रोधादयः पोमशं प्रागुक्ताः पुंस्त्री नपुंसकने दाद्वेदास्त्रयः हास्यरत्यर तिशोकजय जुगुप्साश्चेति पंचविंशतिः कषायाः सत्यासत्यसत्यामृषाऽसत्यामृवामनोवचनौदारि कदारिक मिश्रवै क्रियवै क्रिय मिश्राहारकाहारक मिश्रकार्मणभेदात्पंचदश योगाः सर्वेऽप्यमी स संपंचाशदाश्रवदेतत्रः. पंचेंद्रियचतुष्कषायपंचावत त्रियोग पंचविंशति क्रियानेदादमी चलारिंशदप्युच्यते एतैर्मिथ्यात्वादिनिर्हेतु निर्हेत्वनुरूपं, हेतुप्राबल्ये प्रवलं तद्दौर्बल्ये वल्पं य कर्मलानां ग्रहणमादानं क्रियते स खाश्रवो जवति एवमाश्रवहाराणां कर्मबंधहेतुतां जावयंस्तत्पिधानाय यतेत. ॥ ए४ ॥ अथ संवरजावनामाह ॥ मूलम् ॥ सवदेपिधानं । सम्मत्ताइहिं संवरो ने ॥ पिहियासवो हि जीवो । सुवरिव तरेइ जवजलहिं ॥ ५ ॥ व्याख्या - सम्यक्त्वमादिर्येषां विरतिप्रशमगुप्तीनां तैः सम्यक्त्वादिनिः प्रकारैर्यत्पूर्वोक्तानामाश्रवहेतुनां मिथ्यात्वादीनां विधानं स्थगनं स संब For Private and Personal Use Only
SR No.020847
Book TitleUpdesh Chintamani Satik Part 04
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1922
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy