________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अ चिं|| विनयात्. ॥ ए१ ॥ अथ जवनावनामाहताभा.४ ॥ मूलम् ॥-जाइमिगं मुंचतो । अवरं जाई तहेव गिलंतो ॥ जम चिरं अविरामे। ९५४
नमरोब जिन जवारामे ॥ ५५ ॥ व्याख्या-व्यक्तार्था, नवरं जीवपदे जातिरेकेंद्रियादि. का, चमरपदे जातिर्मालती, सा हि नमस्य प्रायः प्रियातस्तद्ग्रहणं. नक्तं च-कलियामिसेण उ ने । अंगुलिं मालश्महम हियं ॥ वारे जा समत्था । मइश्तं महुअरजीवाणं ॥ ॥१॥एवं हि नवज्रांतीवियन् ब्रमणनीरुस्तासु विरज्येत ॥२॥ अथाशुचित्वनावनामाह___मूलम् ॥--मेयवसरेयमलमुत्त-पूरियं चम्मवेढियं तत्तो ॥ जंगममिव वञ्चहरं । कई एयं सुधए देहं ॥ ३ ॥ व्याख्या--सुबोधा, नवरं, मेदः शरीरस्थूलत्वापादकोस्थिकृ. झातुः. वसा नलिकांतर्वर्ती स्नेहः. रेतो वीर्य. एवं शरीरस्य नित्यमशुचित्वं चिंतयन् तत्पा. वित्र्य व्यवहारमात्रेण कुर्वाणस्ताविक्यै विशुद्धये जंतुरुयोत्. ॥३॥ अथाश्रवनावनामाह-||
॥ मूलम् ॥--मित्थत्ताविरश्कसाय-जोगहेऊहिं हे अणुरूवं ॥ जं कम्मपुग्गलाणं । || गहणं सो बारवो होइ ॥ ए४ ॥ व्याख्या--हाश्रवस्य सामान्यतो मिथ्यात्वाविरतिकपा ।
For Private and Personal Use Only