________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप चिं-|| ॥ ४ए ॥ अविसंवादिनी नर्तु-(रवीरकुलोनवां ॥ स नाट्यामियाचिष्ट । पात्रपंचशती नृ । ताभा.४ पात् ॥ ५० ॥ प्राप्य तावंति पात्राणि । नाट्यकौतुकिनो नृपात् ॥ सोऽचिराग्राहयामास । ८७३
| सर्वानिनयचातुरीं ॥ ५१ ॥ अथाग्रे भूपमाषाढो-निनिन्ये दिग्ज्यादिकं ॥ केवलोत्पादपर्यंतं । चरितं जरतेशितुः ॥ ५२ ॥ तुष्टः क्षितिपतिस्तस्मै । धन मिच्छाधिकं ददौ ॥ तत्सर्वं स्वगृहे प्रैषि । पत्न्योराषाढभूतिना ॥ ५३ ॥ स्वयं च चिकुराँदबुंच-न्नैग्रंथं वेषमादधत् ॥ निर गानिर्मितानंग-रंगनंगः सरंगतः॥ ५५ ॥ नाट्यमेतन्निवर्तस्व । क यासीति नृपोदितः ॥ सोऽज्यधाद्देव यस्यैत-नाट्यं किं सन्यवर्तत ॥५५॥ मया जरतवन्नाव्य-मन्यथा नाटकं वृथा॥स ए. वमालपन्नेव । सह पात्रैर्गुरून् ययौ ॥ ५६ ॥ सम्यक्पात्राणि पात्राणि । कृत्वा तान्येव सूरि. निः॥ सोऽज्यनायि रसं शांतं । चित्रमव्यभिचारिणं ॥ ५७ ॥ आषाढभूतिः स्खलितव्रतोऽ पि। लेने पुनः सद्गुरुनिः ससूत्रः ॥ एतत्प्रनावातमागमस्य । नश्येत्ससूत्रा न हि सू. विकापि ॥ ५७ ॥ इति आषाढभूतिकथा समाप्ता ॥
For Private and Personal Use Only