________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप चि स्थित्यनुनागौ रागद्वेषकृतावपि प्रतिपत्तव्यो. उक्तं च प्रज्ञापनायां-जीवाणं ते नाणावरताभा. | पिङ कम्मं करहिं गणेहिं बंधति ? गोयमा! दोहिं गणेहि, तं जहा-रागेण य दोसेणय. ९५१
रागे ऽविहे पन्नत्ते, तं जहा-माया य लोने य. दोसे दुविहे पन्नत्ते, तं जहा-कोहे य माणे य, श्च्चे एहिं चनहिं गणेहिं वीरियउवग्गहिएहिं एवं खलु जीवा नाणावरणिऊं कम्मं बंधंति. एवं दंसणावरणिजं जाव अंतरायं. ॥ ७३ ॥ अथ रागद्वेषानिनूतस्य मनसश्चपलाद्जुतमालोक्य विस्मित इव प्राह
॥मूलम् ॥-लंघई तरुणो गिरिणो य । लंघए लंघए जलनिहीवि ॥ नम सुरासुरगणे । एसो मणमक्कमो को ॥ ४ ॥ व्याख्या-- एष मनोमर्कटः कोऽप्यपूर्वः, यतो मर्कटस्तरूनेव लंघते, मनश्च न केवलं तरूनेव लंघते, गिरीश्च मेर्वादीन् लंघते जलनिधीन् स. मुद्रानाप लंघते, ब्राम्यति च सुरासुरस्थानयोः स्वर्गपातालयोः, ततोऽपूर्वमेवास्य किमपि का. पेयमितीह सर्वेष्वपि वस्तुषु प्रायो मर्कटश्चपलतरो नवतीति तदग्रहणं ॥ ४ ॥ अत एवे. दं उर्दममित्याह--
For Private and Personal Use Only