________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उपचित्वं जजंते इति जावः मृधं संग्रामं कुर्वति तत्करोतीति ततः क्लीवे क्त इति कप्रत्यये मृधितं ताथा. ४) संग्रामकरणं, तत्र स्वनावनीरुत्वेन मृगा इव मृगाः, तारं अत्यर्थ वार्तानां फल्गूनां पाखंमिनामित्यर्थः, सुबहु वः पलायनं येास्ते तारवार्तासुबहुद्रवाः, प्रवचनान्निरीक्ष्य पाखंमिनः पलायते इति स्फुटमेव तथा स्वात्मन्येव रसजावो येषां ते स्वात्मरसजावाः, बाह्यव्यापारपरित्यागेन परमात्मस्वरूपेण रसिका हि परममुनयः इत्येकोनविंशत्तमोऽर्थः ॥ ११५ ॥
१०१९
गाथांतरनुक्तान्यपि परमऋषीणां गांभीर्याद्धर्मरथाधिकृतत्वान्निरुपले पत्वात्पुरुषोत्तमत्वाच्च वारिधिचक्रकमलवासुदेवानामप्युपमानानि संगते. ततस्तत्पक्षा अपि प्रपच्यतेतत्र पूर्वं समुद्रपः - विरजसो रेणुरहिताः सर्वतो जलमयत्वात्, शुचीनां रत्नानां कर्केतनादीनां युतानि दशसहस्रा येषु ते, तथा युतमिति बहुत्वख्यापनार्थ न तु नियमार्थ, यथा शतायुर्वै पुरुष इति मथितेषु अमृतं जातमेषु मथितामृताः ता लक्ष्मीस्तस्या खेप शब्देन वार्त्तानां धनलुब्धानामित्यर्थः सुबहु दयंते इति तारवार्तासुवहुदयाः व्यवसायिनो हि समुद्रं श्रिताः शतगुणं लानं लभते. तथा सुष्टु प्रधाना आकरा मणिमुक्ताप्रवालानां ये
For Private and Personal Use Only