________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उपाचें || श्व अग्नय व तापकत्वात् शुचिरा गणा अष्टादश माराद्यास्तैर्युताः, ततः कर्मधारयः. | ताभा.४|| मथितं शोषितं अमृतं जलं यैस्ते मथितामृताः. तारं प्रधानं वार्त्तमारोग्यं येभ्यस्ते तारवा१०१८॥
rः. आरोग्यं नास्करादिति वचनात्. सुबहुः शेषग्रहापेक्षया उदयो येषां ते सुबहूदयाः. यमुक्तं-रवेरेवोदयः श्वाध्यः । कोऽन्येषामुदयग्रहः ॥ न तमांसि न तेजांसि । यस्मिन्नच्यु. दिते सति ॥ १॥ यहा तारावर्त्म आकाशं, तदेव समत्वाहिशालत्वाच्च सुपथस्तत्रोदयो येषां ते तारवम॑सुबहृदयाः. रे इत्यालापे, नानामुम्नां अंते प्रजानंगे सातरसा तीदणरसा या ना प्रभा तां याति प्राप्नुवंति शातरसनायाः, बहुवचनं जिनमतापेदं. इत्यष्टादशार्थः. १५.
पुनः साधुपदः-सलीलगत्या गंजीरप्रकृत्या च हिरदाः. न चैतडपमानमनुपपन्नं, तीर्थकृतामपि पुरुषवरगंधहस्तित्वेन पवितत्वात्. तथा श्रुती कौँ राति ददाति श्रुतिरं, अ. यनं दक्षिणोत्तरायनरूपं, युगं च पंचवर्षात्मकं येषां ते श्रुतिरायनयुगाः: मुनींप्रमुखात् अशीत्यधिके मंझलशते दिनकर चरणरूपं अयनं, तथा श्रावणासितप्रतिपत् प्रथमारंनं चंद्र, चंड, अभिवार्डत, चंद्र, अनिवार्डतवर्षनिष्पन्नं युगं च सम्यग निशम्य अकर्णा अपि सकर्णः ||
For Private and Personal Use Only