SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिं £6 १०१७ रचना येषां ते शुचिरचना युवानस्तरुणश्रमणा येषु ते शुचिरचनयुवानः, तथा महीनामनभा.४ दी, शेषमहानदीनामुपलक्षणं, अमताऽवगाह्यत्वेनानिष्टा येषां ते मह्यमताः, यत्स्थानांगं'नो कप्पर निग्गंथाण वा निग्गंधीण वा इमाई उद्दिद्वार्ज गणिया वंजियार्ज पंचमहलवार्ड महान अंतोमासस्स दुक्खुत्तो वा तिक्खुत्तो वा उत्तरित्तए वा संतरितए वा, तं जहा - गंगा, जडणा, सरज, एरवर, मही" तथा ताराणि परतीर्थिकापेक्षया निर्मलानि पात्राणि ज्ञानादिगुणानां, अत एव सुबदुनिर्हता दृताः सुबदुदृताः तथा रेखा श्रायु:कर्मदलिका पद्धतिः तथा च लोकेऽपि वक्तारो जवंति, यथास्य कर्मरेखा दुर्बला सवला वेति तस्या रेखाया अंते ययुः समाप्तावित्यर्थः स परोदे इति वचनात् सांपरोक्ष्यं अजराणां नित्यतरुत्वेन देवानां वयोविभागव्यतीतत्वेन सिद्धानां वा सजां स्थानं गतीति साज़रसभागाः, उपरता हि मुनयः स्वर्गं मुक्तिं वा यांतीति निश्चयः यदा – निवाणसुदं पा साहू सब सिद्धिं वा इति सप्तदशोऽर्थः ॥ १७ ॥ अथ सूर्यपक्षः - वो पक्षिणि चक्रवाके रता विरतास्तद्वंधुत्वात्. शुचौ आषाढमासे रा For Private and Personal Use Only
SR No.020847
Book TitleUpdesh Chintamani Satik Part 04
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1922
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy