________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप चिं| जस्स गहणं । लोगो पुण कारणे स उहोही ॥ जस्स उगंपि नियमा। कारण सो उबग्गताभा.४ हि ॥ १॥ तत्र उघोपधिः स्थविरकल्पानां चतुर्दशधा, तद्यथा-पत्तं पत्ताबंधो। पायव.
एं च पायकेसरिया ॥ पमलाई रयत्ताणं । गुच्छो श्य पायनिजोगा ॥१॥ तिन्नेव य पहा. गा। रयहरणं चेव होइ मुहपत्ती ॥ तत्तो य मत्तए खलु । चनदसे चोलपट्टो य ॥२॥ युग्मं ॥ साध्वीनां तु पंचविंशतिधा, तद्यथा-" पत्नं पत्ताबंधो गहा". तिन्नेव य वत्थागा। रयहरणं चेव हो मुहपत्ती ॥ तत्तो य मत्तए खलु । चउदसमेकमाए चेव ॥३॥ जग्गहणंतगपट्टो । अहोरू चलणिया य बोधवा ॥ अप्नंतर बाहिरियं । सणीय तहा कंचुए चेव ॥४॥ उगत्थी वेगथी। संघामी चेव खंधकरणी य ॥ उदोवहिम्मि एयं। अजाणं परमवीसं तु॥ औपग्रहिकश्च येषामपि संस्तारोत्तरपट्टादिरनेकधा. एतयोरोघोपग्रहोपध्योर्यन्मुनिममत्वं प्रतिबंधं त्रित्रिधा नाचरत्येतत्पंचमं महावतं. अयं जावः-तणगहणाणलसेवा-निवा. रणा धम्मसुकमाणहा ॥ दिलु कप्पग्गहणं । गिलाणमरणया चेव ॥१॥ यदार्ष-जंपि वत्थं व पायं वा । कंबलं पायपुच्चणं ॥ तंपि संयमलटा । धारंति परिहरंति य ॥१॥न
For Private and Personal Use Only