________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
९०४
उप चिं|| सो परिग्गहो वुत्तो । नाइपुक्तेण ताणा ॥ मुच्छा परिग्गहो वुत्तो। श्इ वुत्तं महेसिणा ॥२॥ ताभा.४|| पुनर्विध्यंतरमाह-अथ व्यादिषु चतुःषु यन्ममत्वं न करोति, तत्र व्यत उपध्यादौश्राव
कादौ वा; देवतो नगरादो निर्वातवसत्यादौ वा, कालतः शरदादौ दिवसादौ वा, नावतो व. पुरुपचयादौ क्रोधादौ वा. अत्रायंतयोर्महाबतयोस्त्रिविधत्रिविधनंगकग्रहणात् शेषेष्वपि स एव प्रतिपत्तव्यः. ॥४१॥ एवं सर्वमपि परिग्रहं त्याज्यमुक्त्वार्थविषयस्य तस्य विशेषत्याज्यतामाह
॥ मूलम् ॥-पमिसिद्धो साहणं । सबोवि परिग्गहो परमगुरुणा ॥ सवाणस्थ निमित्तं । विसेस अत्यविस सो ॥ ४२ ॥ व्याख्या-प्रतिषिकस्तावत्साधूनामुपसर्गतः सर्वोऽप्यधिकोपकरणधरणात्मकः परिग्रहः परमगुरुणाईता. यदाह-जं वइ उवयारे । उनयरणं तंसि उवगरणं ॥ सेसं अहिगरणं पुण । अज अजयं परिहरंतो ॥ १ ॥ अपवादतस्तु क्वचित् क्वचिदनुज्ञातोऽपि, यथा पंचकल्पभाष्यं-एगो तित्थयराणं । निख्खममाणाण होइ जवही | ॥ तेण परं निरुवहिणो । जावजीवाश् तित्थयरा ॥ १॥ गणणापमाणेणं । उवहिपमाणं | || दुहा मुणेयवं ॥ गणणाइ जिणाणं तु । श्क्को दोतिन्नि वाकप्पा ॥ २ ॥ दो रयणीसंमासो। ||
For Private and Personal Use Only