________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०५
उप च || सोत्थनवावि होइ आयामो ॥ रुंदो दिवदत्थं । एयपमाणप्पमाणे || ३ || दो खोमिय त तामा. ४ इक्को । थेराणं तिन्नि होंति गणणाए ॥ श्रायायामपमाणा | दुहत्यमहं च वित्थिन्ना ॥ ४ ॥ एसो उजवे कप्पो । पकप्प गिलाणए गुरुणं च ॥ चज सत्त वावि पाजणे । माणइरित्तं च धारिका ॥ ५ ॥ परं स परिग्रहोऽर्थविषयः, अर्थमाश्रित्य विशेषतोऽपवादतोऽपि निषिद्ध एव सर्वानर्थनिमित्तत्वात्. अयं भावः - गृहियां जवत्वर्थः, कापि क्वापि सत्देवोपयोगेनार्थकाजिवत, साधूनां तु केवलोड्डाह हेतुत्वादनर्थ एव यदाह - दोससयमूलजालं । पुव रिसिविवक्रियं जश्वंतं ॥ अत्थं वदसि अत्थं । कीस निरत्थं तवं चरसि ॥ १ ॥ ४२ ॥ अथ महाव्रतोपयोगित्वात् षष्टं राविनोजन विरमणत्रतमपि साधुनिरवश्यं धार्यमित्याह
॥ मूलम् ॥ - तेसिं परिपालयट्टा । चउहा चश्यवमेव निसिजतं ॥ न हु उप्पा चप्पावि | सही सन्नी मुषिणा ॥ ४३ ॥ व्याख्या - इह रात्रौ पर्यटनेनेर्यापथाऽशुद्धेराद्यत्रतस्य जंगः रात्रिबलेनागम्यगमनमपि कृत्वाहं गोचरचर्या गतोऽनूवमिति कूटोक्त्या गुरुं प्रत्युत्तरयतो द्वितीयस्य तमिस्रबलात्परखं गृह्णतः स्त्रियं वा कामयमानस्य तृतीयचतुर्थयोरपि त
For Private and Personal Use Only