________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
९०६
उप चि || मंगे तु पंचमं भग्नमेव यहा रात्रिनुक्तेऽधिकीभृतं जक्ताद्यं पुनः प्रातर्भोक्ष्ये इति बुध्धा तामा. ४) स्थापयतः पंचमत्रतजंगो वाच्यः, यत एवं ततस्तेषां महात्रतानां पालनार्थ मुनिना चतुर्धा निशिनुक्तं रात्रि जोजनं त्यक्तव्यमेव यद्भाष्यं - जम्हा मूलगुणा चिय । न हुंति तविरदियस्स पनिपुला ॥ तो मूलगुणग्गणे । तग्गहणं निच्यो नेयं ॥ १ ॥ चातुर्विध्यं चास्यैवंदिवा गृहीतं दिवा जुक्तं १, दिवा गृहीतं रात्रौ उक्तं २, रात्रौ गृहीतं दिवा मुक्तं ३, रात्री गृहीतं रात्रौ उक्तं ४ इति अत्र दिवाऽशनाद्यं गृहीत्वा रात्रौ तहसताववस्थाप्य पुनर्द्वितीयदिने गुंजानस्य प्रथमो नेदः, शेषास्त्रयः सुबोधाः तथा न चाल्पोऽपि लवणमात्रोऽपि सन्निधिर्वसतौ स्थाप्यः. लिंगव्यत्ययः प्राकृतत्वात् इह चतुर्विधाहारमध्ये यत्किमपि निशि वसतौ निवसति, स समयजाषया सन्निधिरुच्यते, सोऽपि रात्रिजोजनप्रायत्वात्सर्गतस्त्याज्य एव यदागमः - " संनिहिं च न कुविद्धा । अणुमायंपि संजय ॥ " इदं च रात्रि जोजन - विरमणं महाव्रतानामत्यंतोपकारित्वात् साधूनां मूलगुणः श्रावकाणां चाहारविरतिमात्रत्वामुत्तरगुणस्तपोवत्. यद्भाष्यं - निसिजत्तविरमपि हु । नए मूलगुणो कहूं न गहियं तं ॥
For Private and Personal Use Only