SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिं| वयधारिणो चिय तयं । मूलगुणो सेसयस्सियरो ॥१॥४३॥ ताभा.४॥ ॥ मूलम् ॥-जं अप्पयासगणे । जं वा अपयासभायणे असणं ॥ तंपि हु राईलोय. | ण-सरिसं रिसिणो उवासंति ॥ ४४ ॥ व्याख्या-यदप्रकाशे स्थानेऽपवरकादौ; यहाऽप्र काशे संकटमुखे नाजनेऽशनमन्यवहरणं तदपि रात्रिनोजनसदृशं षय उपदिशंति, सूक्ष्मजीवानिरीक्षणानिर्दयपरिणामत्वाच. ॥ ४ ॥ तस्मास्किं कार्यमित्याह ॥ मूलम् ॥-सपरसमए निसिहं । असकपरिहारसुहुमजीववहं ॥ पञ्चकनाणि पंपि हु । वऊं वोह निसिजुत्तं ॥ ४५ ॥ व्याख्या-खपरसमये निषिधं, खसमयनिषेधः प्रती. तोऽनदयांतः पवितत्वात्. परसमये त्वेवं-ब्रह्मादितेजःसंजूतं । भानुं वेदविदो विदुः ॥ स्पृष्टं करैस्ततस्तस्य । शुभ कर्म समाचरेत् ॥ १॥ तथा--नैवाहुतिर्न च स्नानं । म श्राऊं देवता. र्चनं ॥ दानं वा विहितं रात्रौ । नोजनं तु विशेषतः ॥२॥ अन्यच्च-मध्याह्ने ऋषिनिर्मुक्तं । पूर्वाहं त्रिदशैस्तथा ॥ अपराह्वे तु पितृनिः । सायं जुजति दानवाः ॥३॥ संध्यायां यक्ष| रदोनि- क्तमेवं यथाक्रमं ॥ सर्ववेलामतिक्रम्य । रात्रौ जुक्तमनोजनं ॥४॥ युग्मं ॥ तथाऽ- | For Private and Personal Use Only
SR No.020847
Book TitleUpdesh Chintamani Satik Part 04
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1922
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy