________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
९०२
उप चिं. तथा चित्तमपि यत्व लिनाऽननुज्ञातं हिरण्यादिः तद्गृह्णतः केवल्यदत्तं तथा केवलिनातामा. ४ ऽनुज्ञातमपि वस्तु स्वामिनाऽदत्तं वसनादि गृह्णतः स्वाम्यदत्तं तथा स्वामिनाऽनुज्ञातमपि यस्तु केनापि हेतुना गुरुणा निषिद्धं यथा साधोऽय त्वमिदं मा ग्रहीरिति, तलोजादिना गृहतो गुर्वदत्तं, गुरोरनालोच्य जक्तादिकं वा गुंजानस्य गुर्वदत्तं जवतीति तथा शिवार्थ मोकार्थमष्टादशधाऽब्रह्म मैथुनं न सेवते इति चतुर्थ महात्रतं तत्रैौदारिकं मनुष्य तिर्यक् स्त्रीवि वयं मैथुनं मनसा न सेवते, न चान्यान् सेवावयति, सेवमानं चान्यं नानुमन्यते इति त्रयो नेदाः एवं च वचसापि त्रयः, कायेनापि लयः, सर्वेऽप्यमी नव नेदाः एवं यथौदारिकेण नव जेदा लब्धास्तथा वैक्रियेणापि देवी विद्याधरीविषयेण मैथुनेन नव जेदा लज्यंते. सर्वेऽयमी अष्टादशेति ॥ ४० ॥ अथ पंचमं महात्रतमाद
-
Acharya Shri Kailassagarsuri Gyanmandir
॥ मूलम् ॥ -- -उदोवग्गद् उवहिसु | दवाइसु च चउसुवि ममत्तं ॥ जं नायरेइ तिति। महवयं पंचमं एयं ॥ ४१ ॥ व्याख्या - उधेन प्रवाहेण यो गृह्यते, कारणे च जुज्यते स घोपधिः, यश्च सति कारणे गृह्यते, कारणे च जुज्यते स उपग्रहोपधिः उक्तं च-उहेण
For Private and Personal Use Only