________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप चिं सां निषेधुमलं. उक्तं च-जो जीवेवि न याणे । अजीवेवि न याणई ॥जीवाजीवे अ- || ताभा.४ याणंतो। कई लो ना संयमं ॥१॥ उक्तं प्रथमं महावतं, अथ द्वितीयमुच्यते, हासे
त्यादि. हास्यात् हसनात्, अनेन प्रेमद्वेषकलहाभ्याख्यानादिपरिग्रहः, नयानीतेः, क्रोधादप्रीतेः, लोनादनिष्वंगात्, आयंतग्रहणान्मानमायापरिग्रहः, अलीकं मृषावादं प्राणांतेऽपि न भाषते. तदलीकं चतुर्धा-सनाव निषेधः १, असनावोनावनं २, अर्थातरान्निधानं ३, ग. विचनं ४ चेति. तत्रायं यथा नास्त्यात्मेत्यादि, द्वितीयं यथा श्यामाकतंमुलमात्र आत्मा ललाटस्थो वेत्यादि. तृतीयं तु गामश्वं बुवाणस्य, चतुर्थ तु काणं काणमेव वदतः ॥ ३५॥ इत्युक्तं द्वितीयं महावतं, अथ तृतीय वतुर्थे थाह
॥ मूलम् ॥-बोर जीवकेवली-सामिगुरूहिं अदिन्नमाउत्तो ॥ न य सेवेश सिवठा। अहारसहावि अवनं ॥ ४० ॥ व्याख्या-आयुक्त उपयुक्तः सन् 'साधुर्जीवादिजिरदत्तं वस्तु वर्जयतीति तृतीयं महावतं, तत्र जीवादत्तं सचित्तमुच्यते, तापाय शंकिना जीवेन स्वाधितदेहस्यानर्पणात्तद्गृह्णतो जीवादत्तं, यहाहठेन प्रवाज्यमानः शिष्योऽपि जीवादत्तमित्युच्यते.
For Private and Personal Use Only