________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
९००
उप चि ॥ मूलम् ॥-पाणिवहप्पमुहाणं । पंचहूं. शासवाण नावेण ॥ जं सबविरमणं ते । महवया || वाभा.४ पंचमूलगुणा ॥३०॥ व्याख्या-या इति स्वनिमित्तमर्यादया श्रवंत्यशुग्नं कमेंत्याश्रवाः प्रा
णिवधादयः पंच, तेच्य आश्रवेन्यः, विनक्तिव्यत्ययः प्राकृतत्वात, जावेनांतःकरण शुध्ध्या, न तूच्चारमात्रेण, यत्सर्वैः करणकारणानुमतिनेदैविरमणं, तानि पंच महावतानि नवंति. एतानि साधूनां मूलगुणा इति व्यपदिश्यते. ॥३७॥ अथैतेषां स्वरूपमाह
॥ मूलम् ॥-तसथावरेवि जीवे । तितिहा न हणेश जिबसरूवविऊ ॥ हासनयकोहलोहा । अलियंपि न नासए कहवि ॥ ३५ ॥ व्याख्या-साधुस्त्रसान् हनियादीन्, स्थावरान् पृथ्व्यादीनपि जीवान् न हंति, न देशविरतवत् त्रसानेव केवलमित्यपिशब्दार्थः. कथं न हंतीत्याह-त्रिविधेति, इह हि प्रथमशब्दः करणकारणानुमतिवाची, द्वितीयस्तु मनोवा कायार्थः. ततोऽयमर्थः-मनसा, वाचा, कायेन च वयं जीवान्न हंति, न चान्यैर्घातयति, न च नंतमन्यमनुजानातीत्येवंरूपेण एकैकेनैव नंगकेन, कथंभृतः साधुः? जीवस्वरूपवित्, न हि अज्ञातजीवस्त्ररूपस्तत्पर्यायविनाशदुःखोत्पादश्चित्तसंक्लेशात्मिकां त्रिविधामपि हिं.
For Private and Personal Use Only