SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिंतः स्त्रीभक्ष्यजोगाझो । न ज्ञानात् सुखितो भवेत् ॥१॥ अत्र ज्ञाननयो ज्ञानस्यैव प्राधान्यं । ताभा. ब्रूते, क्रियानयस्तु क्रियाया एव. ततो मिथ्यादृशावेतौ एकांशावलंबित्वात्. जिनमतं पुनरें अपि समुदिते ज्ञानहेतू वदति, न तु विजिन्ने, सम्यगेवैतत् सर्वनयात्मकत्वात्. एवं शेषेवपि कालवभावादिपदार्थेष्वन्योन्यं निरपेक्षेषु स्वस्वप्राधान्यं वदत्सु मिथ्यादृष्टिता. तत्समुदायिप्रतिपत्तौ च सम्यग्दृष्टिता नावनीया. उक्तं च-कालो सहाव नियई-पुवकयं पुरिसकारणेगंता ॥ मित्थत्तं तं चेव उ । समास होइ सम्मत्तं ॥१॥ इत्यत्र बहु वक्तव्यं, तत्तु नोच्यतेऽनधिकृतत्वात्. ॥३६॥ व्याख्यातं क्रियाहारं, अथ क्रमायातान् संयमनेदानाह ॥ मूलम् ॥-पंचमहवयधरणं । चनपंचकसायइंदिय निरोहो ॥ गुत्तितियं श्य संयमनेया सत्तरस जणंति ॥३७॥ व्याख्या-पंचानां महावतानां धरणं; चतुर्णा कषायाणां, पं. चानामिप्रियाणां च निरोधो निग्रहः, गुप्तित्रिकं मनोगुप्त्यादिकं, एते सर्वसंख्यया सप्तदश. सं सामस्त्येन यमनं सावययोगेच्य नपरमणं संयमस्तस्य नेदा जयंते ॥३७॥ तत्र प्रथम | महावतान्याह For Private and Personal Use Only
SR No.020847
Book TitleUpdesh Chintamani Satik Part 04
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1922
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy