SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिं-|| नागमधृतोदयः ॥ तमागवत्तपःस्फातो। मुनींनो म्लायतिस्म सः ॥ २५ ॥ चतुनिष्ठ्येकमासांताभा.४ | त--जुजोऽभवन्महर्षयः ॥ गछे तत्रैव चत्वारः । पुण्यन्नेदा श्वांगिनः ॥२६॥ तपस्यतः स तान् वीक्ष्य । दध्यौ बालर्षिरंजसा ॥ धन्या अमी तपःखम्गै-ये खुपंत्यांतरहिषः ॥२७॥ न पयःपूतरो धान्य-कीटः कुर्वे कदाप्यहं ॥ एकाशनकमप्येषां । वैयावृत्त्यं करोमि तत् ॥ २७ ॥ तं शुद्धमन्यदा नित्य-वैयावृत्यपरायणं ॥ कपकर्षीनतिक्रम्य । वचंदे शासनामरी ॥ ॥ प्र. त्यावृत्तां चतुर्मास-पकस्तामवोचत ॥ वंद्यक्रम लंघमाना । कासि रे कटपूतने ॥ ३० ॥ ब. हुमन्ये च पांथानां । श्रेयः प्रत्यूहसूचिकां ॥ त्वत्तस्तां वन्यचटकां । देवीं च व्योमगामपि ॥ ॥ ३१ ॥ यदेनं वंदसे बालं । विहायास्मांस्तपस्यतः ॥ ततस्त्वमपि बालासि । तुस्यैः प्रायेण सौहृदं ॥ ३२ ॥ उवाच देवता साधो । किमेवं कलहायसे ॥ किं व्यापकै व-क्षपकेषु ममादरः ॥ ३३ ॥ यजीवितं तपस्याया। यच्च नीवी महात्मनां ॥ वर्तते निष्कषायत्वं । तदस्मिन्नपि बालके ॥ ३४ ॥ सुखं नंति नृणामुग्राः कषाया। वपुः शोप्यते किं तपोनिर्वरा कं ॥ नृशंसैजगद् ग्रस्यते कृष्ण सर्प-विनाश्येत हि गोनसोन्युनसत्वैः ॥३५॥ तपो द्वादशधा तल। || For Private and Personal Use Only
SR No.020847
Book TitleUpdesh Chintamani Satik Part 04
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1922
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy