________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
९२६
उप चिं|| वैयावृत्त्यं विशिष्यते॥ तम्म नेकाग्रहत्वेन ।बालोऽप्येषोम हातपाः ॥३६॥ इत्युक्त्वा व्यरमदेव।।।। ताभा.४
सोऽपि कुलो बुनुदितः॥प्रातः करंजमानीय।न्यमंत्रयत तंमुनि ॥३७॥ आयूनः दोनयत्येष । किमस्मानिति कोपनः ॥ स तत्पतग्रहे श्लेष्म-स्तबकं मुमुचे रुचिः ॥ ३० ॥ एवमामंत्रितास्तेन । त्रयः शेषा महर्षयः ॥ चक्रुस्तथैव तेषां हि । न क्रोधः पंक्तिनेदकृत् ॥ ३५ ॥ शुल्लो दध्यौ चना दायि । यत्तेषां कफनाजनं ॥ निष्टीवंतस्तदस्थाने-ऽप्येते नियाःकिमुत्तमाः॥४०॥ कुधाई न तपस्यायां । शक्तः किं दोउयाम्यमुं ॥ स्वयं उर्गतो देवात् । किं लक्ष्मीवत्सु कु. प्यति ॥४१॥ नानाव्या किल कफौ-पधिलब्धिस्तपस्विनां ॥ कासोऽयं तन्ममाप्यस्तु । कर्मव्याधिविनाशनः ॥ ४२ ॥ एवं विनावयन्नंतः । रुपकैर्वारितोऽपि तैः ॥ कर्फ तं तेमनी. कृत्य । करंमं बुजुजे मुनिः ॥ ४३ ॥ व्यराध्यंत समाधिस्था । यन्मयामी तपस्विनः ॥ अपु. नःकरणेनैत-मिथ्यापुष्कृतमस्तुमे ॥ ४४ ॥ इति ध्यानमहावातो-धूतदुष्कर्मशैवले ॥ केवल श्रीमरालीना-खेलत्तस्यात्मपल्लवे ॥ ४५ ॥ तदेव स्वर्णकमलं । समलंकृत्य दैवतं ॥ श. मधुमसुधां चके । साधुचक्री स देशनां ॥ ४६॥ नत्वा केवलिनं सैवं । देवता कपकान् जः ||
For Private and Personal Use Only