SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चि-|| गौ ॥ महिमानममानं भो । वालस्यास्यप्रपश्यत ॥ ४ ॥ विहाय वस्तपोराशीन् । वाले स्मिताभा.४|| न्ननुरागिणीं ॥ मामिवोपलनध्वे किं । नाधुना केवल श्रियं ॥ ४ ॥ ते दध्युनिमुत्पेदे । य. ९२७ देतस्य तपोविना ॥ ततस्तत्प्रशमायत्तं । तं विना वंचिता वयं ॥ ४ ॥ न कषायात्तचित्तस्य । स्यात्तपोऽपि फलप्रदं ॥ अंतर्वहि वसंतोऽपि । किं नु पल्लवति मं ॥ ५० ॥ एवं ते शममापन्ना। वबिरे केवलश्रिया ॥ क्रमादवक्रमानंचु-गतिं पंवापि पंचमी ॥ ५१ ॥ यन्नागदत्तस्य मुनेरनेकदा-नतोऽपि तेषां च तपस्यतामपि ॥ श्यान् विशेषः किल केवलश्रिया । चक्रे तदेत. प्रशमस्म नितं ॥ ५२ ॥ इत्युपदेशचिंतामणौ कषायजये नागदत्तमुनिकथा. ॥ तदेवमुक्तः कषाय निग्रहरूपः संयमः. अथ पंचेंद्रियनिग्रहरूयं तं प्रस्तावयन्नाह ॥ मूलम् ॥--अकसाश्तं श्व। जश्ता कुण इंदियाण निग्गहणं ॥ मुत्तूण रागदो से ॥ पंचसु सदाइविसएसु ॥ ६७ ॥ व्याख्या-हे चारित्रिन् ! यदि त्वमकषायत्वमिसि तदा कुरु इंद्रियाणां श्रोत्रनेत्रजिह्वाघाणस्पर्शानां निग्रहं. कथमित्याह-पंचसु शब्दादिषु शब्दरूपरसगंधस्यशेषु तद्विषयेषु रागद्वेषौ मुक्त्वा. अयं नावः-पदा वेणुवीणाव निताव For Private and Personal Use Only
SR No.020847
Book TitleUpdesh Chintamani Satik Part 04
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1922
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy