SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिं|| लयादीनां शुग्नं, काककरजघूकघरट्टादीनां त्वशुनं शब्दमाकर्ण्य, विजूषितहयहस्तिहरिणाताभा.४|| दोणां शुलं, वृकुष्टिकुणपादीनां त्वशुनं रूपं निरीक्ष्य; कर्पूरागुरुचंदनादीनां शुनं, मलमू९२८ अमृतगात्रादीनां त्वशुनं गंधमाघ्राय, मधुमत्स्यंमीमोदकादीनां शुनं, रूक्षपर्युषितान्नदारजलादीनां त्वशुनं रसमाखाय, तरुणीतूलिकाकूलादीनां शुनं, दृषत्कंटककर्करादीनां त्वशु. नं स्पर्शमनुनूयेष्टमेतन्ममेति रागः, अनिष्टमेतन्ममेति षश्च नोपजायते, तदा क्रमेण श्रो. त्रादीजियनिग्रहो नवति. एतेषु निगृहीतेषु कषाया निग्रहीता एव, तन्मूलत्वात्कषायाणां. तथाहि-अनिष्टेष्विंद्रियार्थेषु गोचरं गतेषु क्रोधः, प्राप्तसञ्जियसुखस्य च नान्यो मत्तः सुखीत्य भिमानः, इंद्रियार्थसाधनस्य धनस्य वार्जनाय मायालोनी प्रापुर्नवतः. जितेंद्रियस्य च नितुकत्वात्कथं नाम क्रोधादयः प्रवर्तेरन् ? ततः कषायजयमिछता पूर्वमिंद्रियजयः कार्य इति तत्वं. ॥ ६७ ॥ अथें जियजयस्य दुष्करत्वमाह ॥ मूलम् ॥-हण रणं मि अरिणो । अरिणसेणंपि जुअवखेण नमो ॥ पिंमत्थे पंच| रिऊ। निहणेलं सोवि किंवुव ॥ ६७ ॥ व्याख्या-कश्चिनहो जीमनार्गवादिहरि शिखरि शि- || For Private and Personal Use Only
SR No.020847
Book TitleUpdesh Chintamani Satik Part 04
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1922
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy