________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप चिं| नगशब्देन मात्राच्युतगत्या नागोऽपि सूच्यते, ततस्तत्पदः-विशिष्टा रदा मुखांतर्गताभा.४ ता देता येषां ते विरदाः विशिष्टत्वं वान्यसत्वापेक्ष्या काष्टादिकमपि जदितुं दमत्वात्.
तथा शुचि श्वेतं रदनयुगं मुखाहहिर्निर्गतं दंतघ्यं येषां ते शुचिरदनयुगाः, तथा मृधार्थ युद्धार्थ इतः प्रातो मदो दानजलं यैस्ते मृधेतमदाः, ताराणि मौक्तिकानि तैत्ता वृत्तलक णया आहतास्तारवृत्ताः. यन्नामकोषः-" वृत्ते तु वृतवान् वृत्तौ”. कुंनिकुंनेषु हि संभवं ति मुक्ताः. सुवहुईवो गमनं येषां ते सुबहुवाः , शीघ्रगतयः, ततः कर्मधारयः, तथा 'रेहं. तत्ति' रेलमाणा गर्जिशब्दं कुर्वाणाः, ईशानां राज्ञां अदरां निर्भयां सनां यांतीति ईशादरसभायास्तंतः समासः. इति दशमोऽर्थः ॥ १० ॥
पुनः साधुपदः-विशिष्टा रतिश्चारित्रे विद्यते एषामन्त्रादित्वात् अप्रत्यये विरताः. शु. चिः सूर्यस्तछत् रयणं गमनं तेन युताः. यथा एकत्र राशौ वासरेशस्तथा यतयोऽप्येकत्र ग्रामादो मासमेव तिष्टंति. आमेषु प्रस्तावादारोग्येषु हितं पथ्यं मतं शासनमेषां आमाहि| तमतास्ततः पूर्वपदेन कर्मधारयः. तथा तारा निर्मलाः अकारविश्लेषात् अवृत्तोजानोऽसूनां ||
For Private and Personal Use Only