________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप चि|| व्दनं तेन युता विरताविरवणयुताः. वृक्षा हि स्निग्धबायतया त्रिनयननयनानलझलकितमपि तामा.४ मदनमुजीवयंति. भूम्यंतर्गतमूलत्वेन महिं पृथ्वी अमंति गबंति मह्यमकाः. तथा ताराणि की.
टाद्यैरसूषितानि पत्राणि दलानि येषां ते तारपत्राः. सुबहुरतिमहत्वमापन्नो दवो दहनं येच्यस्ते सुबहुदवाः, ततः कर्मधारयः. तथा स्वापरसस्य नावो नवनं येभ्यस्ते स्वापरसजावाः, पांथा हि वृक्षतलमासाद्य सद्यः शेरत इति. इत्यष्टमोऽर्थः ॥ ७॥
पुनः साधुपदः, विरता निवृत्ता आशा धनांगनादिस्पृहा येषां ते विरताशाः. उः ईश्वरस्तहत् ए: कामस्य विलेखनं, तेन युतास्ततः कर्मधारयः. महः सर्वनावाविर्भावकं ज्योति. स्तेन इतं प्राप्त मतं मननं ज्ञापनमेषां ते महश्तमताः. तथा तारो निर्मलो व्यक्तः प्रकटः सुपको ज्ञानदर्शनचारित्रात्मको मार्गस्तेन उत् ऊध्वं मोक्षानिमुखमयंते गवंतीति तारव्यतसुपथोदयाः. तथा रे इत्यामंत्रणं अघस्य पापस्य अंताय ईशते ते अघांतेशाः. अरसेषु निः स्वादेषु प्रस्तावानक्तपानेषु नावो येषां तेऽरसत्तावाः, न तु सरसरसवत्यास्वादसादरा इत्यर्थः. इति नवमोऽर्थः ॥ ए॥
For Private and Personal Use Only