SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिं. विहर तेण परं ॥ २ ॥ अपवादतस्तु यतनया चिरमप्येक क्षेत्रे वसतां न दोषः, यदाह-पं || ताभा.४|| चसमिया तिगुत्ता । उज्जुत्ता संयमे तवे चरणे ॥ वाससयंपि वसंता । मुणिणो धाराहगा जणिया ॥ १॥ तथा पिंमशब्दस्य सर्वत्र संबंधात् शय्यातरपिम, राजपिम, नियतपिमं च वर्जयंति. तत्र शय्याया आश्रयदानेन तरति संसाराब्धिमिति शय्यातर उपाश्रयदाता गृहस्थः, तस्य पिंमः शय्यातरपिमः. तत्रेयं सामाचारी-यस्मिन्नाश्रये स्थिताः साधवस्तस्य यद्येकः प्रजुस्तदा तमेव, बहवश्च चेत्प्रनवस्तदा सति निर्वाहे सर्वानपि, अनिर्वाहे तु परिपाट्या ए. कैकं वर्जयंति, तहत्तमशनादिछादशकं न गृहंतीत्यर्थः. यदाह-असणाश्या चउरो। पाउंड. णवत्थपत्तकंबलयं ॥ सूश्च्छरं कन्नसोहण-नहरणिया सागरियपिमो ॥ १॥ तृणादिकं तु गृहंत्येव, यदाह-तणमगलबारमबग-सिजासंथारपीढलेवाई॥ सिजायरस पिंको। न होइ सेहो य सोवहि ॥ १॥ यदा चालयसंकीर्णतया जिन्नोपाश्रयेषु वसंति, तदापि सर्वान् व. जयितुमक्षमा आचार्याः शय्यातरं वर्जयंत्येव. स च शय्यातरो लिंगमात्रधारिणोऽपि वर्व्यः. अहं निषिद्धतादिदोषपुष्टत्वात्. यदाह-लिंगत्थस्स उ वङो । तं परिहर उव जुंज वावि ॥ For Private and Personal Use Only
SR No.020847
Book TitleUpdesh Chintamani Satik Part 04
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1922
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy