________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप चिं
९९७
जुत्तस्स जुत्तस्सव | रतासणो तत्थ दिहंतो ॥ १ ॥ अयं च प्रातरावश्यके कृते स्वापे वा वाया. ४ विहिते जवति, नान्यथा. उक्तं च-ज जग्गंति सुविहिया । करंति आवस्यं च अन्नत्थ ॥ सिज्जायरो न होई । सुत्ते व कएव सो होइ ॥ १ ॥ निर्गमनकालादेकदिनातिक्रमे शय्यातरोजवति, " चुत्थे वजंतहोरतं " इति वचनात् विशेषश्चात्र - सूरत्थमणे दिए नि-गयासूरोदये सागरि || अत्थमियनिग्गया । वाररुजामा सागरि ॥ १ ॥ द्वितीयपदे तु ग्लानायालंबनैः शय्यातरपिंकमपि यतनया गहतां न दोषः उक्तं च- विहे गिलमि । निमंतणे दवदुदे सिवे || मोरिय पचसे । जये गढ़ अन्नायं ॥ १ ॥ यतना चेयं - तिक्खुत्तो का सखिते । चउद्दिसिं मग्गिऊण गीयत्यो । दबंमि दुल्लजंमि । सिजायरसंतिए गढ़णं ॥ १ ॥ तथा राज्ञो मूर्द्धाभिषिक्तस्य पिंको राजपिंगः, स चाष्टधा-स पाइया चरो । वत्थं पायं च कंबलं चेत्र ॥ पाउंडणगं च तहा । विहो रायपिंगो उ ॥१॥ यं च पूर्वपश्चिम जिनसाधूनां निषिद्धो व्याघातादिदोषसंजवत्वात्. ॥१६॥ तथादि
॥ मूलम् ॥ - ईसरप निहिं तहिं । वाघाउ खऊलो हु दाराणं ॥ दंसणसंगो गरदा ।
For Private and Personal Use Only