________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप चि|| यावच्चेण वा, खुडुएण वा, खुड्डियाए वा अक्वंजण जायएणंति”. एतद् घ्यं सम्यग् ज्ञात्वा उत्ससाधा. गें उत्सर्ग, अपवादे च प्राप्तेऽपवाद , एवं उत्सर्ग वापवादं सेवमानो गीतार्थ आराधकश्च.
यदाहुः-उस्सग्गे अक्वायं । थायरमाणो विराह होइ ॥ अववाए पुण पत्ते । उस्सग्गनिसेवळ हवः ॥ १॥ अनेकांतवादस्वरूपं हि जिनप्रवचनं. उत्सर्गेणापवादेन वा यथाधिको लाजस्तथैव प्रवर्तति, नक्तं च-तम्हा सवाणुना । सबनिसेहो य पवयणे नत्थि ॥ था. यं वयं तुलिजा । लाहाकंखिव वाणि ॥१॥ उत्सर्गापवादविधिश्च साधुगुणेषु यथास्थानं नावित एव. तथाऽनलानयोग्यान्न कदाचिदीयंति. यदाह-अहारस पुरिसेसु । वीसं इत्थि. सु दस नपुंसेसु ॥ पवावणा अणरिहा । इय अणला आहिया सुत्ते ॥ १॥ तत्र दीक्षानहोः पुरुषा अष्टादश, तद्यथा-वाले वुढे नपुंसे य । जडे कीवे य वाहिए ॥ तेणे रायावगा. री य । उम्मत्ते य अदंसणे ॥ १ ॥ दासे दुढे य मूढे य । अणते मुंगिएइ य ॥ उब्बझए य जयए । सेहनिप्फेमिएइ य ॥ २॥ तत्र सप्ताष्टौ वर्षाणि यावहालः, षष्टेः सप्ततेर्वा वर्षे. ज्य उपरि वृक्षः. न स्त्री वा पुमान्नपुंसकः. यः स्त्रीनिर्निमंत्रितोऽसंवृत्तां वा स्त्रियं दृष्ट्वा सं. ||
For Private and Personal Use Only