________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप चिं|| जातकामानिलाषो वेदोदयमधिसोढुं न शक्नोति स क्लीवः, जमस्तु विधा, नाषया शरीरे. || ताभा.४
ण क्रियया च. नाषाजमोऽपि विधा, जलमूकः, मन्मनमुकः, एलकमृकश्च. यो जलमग्न . व बुझबुमायमानो वक्ति स जलमूकः. यस्य तु वदतः खच्यमान मिव वचः स्खक्षति स मन्म नमूकः. य स्त्वेलक श्वाव्यक्तं मूकतया शब्दमात्रमिव करोति, स एलकमूकः. पथि भिक्षाटने वंदनादिषु चातिस्थूलतयाऽशक्तः शरीरजमः, कियां प्रतिक्रमणप्रत्युपेक्षणादिकां पुनः पुनरुपदिश्यमानामपि जमतया यो ग्रहीतुं न शक्तः स क्रियाजडः. कुष्टनगंदरादिरोगैZस्तो व्याधितः. दात्रखननमार्गपातनादिचौर्यनिरतः स्तेनः. श्रीगृहांतःपुरनृपदेहतत्पुत्रादिलोहक जाजापकारी. यदादिना महामोहेन वा वैकल्यं नीत उन्मत्तः. अंधस्त्यानर्धिनिजोदयवांश्चादर्शनः. दासेत्ति, गृहदास्या जातोऽर्थादिना वा क्रीतः, क्षणाद्यर्थ वा धृतो दासः, पुष्टो हि धा, कषायपुष्टो विषयदुष्टश्च. तत्र सर्षपजर्जिकानिनिविष्टसाध्वादिवपुत्कटकषायः कषायपुष्टः. अतीवयोषिदादिषु गृहो विषयकुष्टः, अज्ञानाहृदयशून्यो मूढः. कणातः प्रतीतः. जा. | तिकर्मशरीरादिनिर्दूषितो जुंगितः. तत्र मातंगकोलिकसूचिकादयोऽस्पृश्या जातिजंगिताः. ||
For Private and Personal Use Only