________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप चिं|| नखदालनशौकरिकवागुरिकत्वादिनिंद्यकर्मकारिणः कर्मजंगिताः. करचरणकर्णादिवर्जिताः तापा.४ शरीरशुंगिताः. अर्थार्थ विद्यार्थ वा इयंति दिनानि त्वदीयोऽहमित्येवं येनात्मनः परायत्त
ता कृता स्यात् सोऽवबहः. रूपकादिमात्रया नृत्यो धनिनामादेशकरणाय प्रवृत्तो नृतकः: शि: व्यस्य दीवितुमिष्टस्य निस्फेटिकाऽपहरणं शिष्यनिस्फेटिका. उपलक्षणमिदं, मातृपित्रादि. निरप्यननुज्ञातस्य. इत्यष्टादशपुरुषेषु दीदाऽनर्हा, एतान् दीदयतः शासनोड्डाहसंयमात्मविराधनादयो दोषाः. कारणे तु केषांचिदेषु दीक्षानुझातैव वैरवाम्यादिवत्. एतु एव दोषाः स्त्रीणामपि वाच्याः. गुर्विणी बालवत्सा चेति कौ पुनरधिकौ, तेन तासां विंशतिर्दोषाः, उक्तं च-इय अहारस नेया । पुरिसस्स तहित्यियाए तह चेव ॥ {विणी बालवचा । उन्नि श्मे हुँति अन्नेवि ॥ १ ॥ नपुंसकस्य तु षोमश लेदा आगमेऽनिहिताः, तेषु दश सर्वथा दीदाऽनहीं अतिसंक्लिष्टत्वात्. ते चामी-पंझए वाइए कीवे । कुंभी ईसाबुयत्तिय ॥ सोणी तकम्मसेवी य । परिकया परिकएश्या ॥ १ ॥ सोगंधिए य ासत्तो । दस एए नपुंसया ॥ संकिलिहत्ति साहूणं । पवावे अकप्पिया ॥२॥ एषां स्वरूपं निशीथनायादवसेयं. षट् |
For Private and Personal Use Only