________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप चिं. तानुष्टानकारी स्वनावो येषां ते सादरवजावाः न तु माताशब्दनापकपुरुषवदालस्योपहताः, तामा.. इत्येकोऽर्थः ॥१॥
.: के व? शशिन श्व, बहुवचनमत्र सर्वज्ञतत्वज्ञहृदयानंदकं, कथंभूताः? उः हरः, ः १००७||
स्मरः, उश्च श्च विः, तत्र रता विरताः, हर शिरःस्थानात् स्मरसहचरत्वात्. तथा सुदेः स्वेत. पक्षस्य रचनं, तेन युताः सुदिरचनयुताः, शशिप्रनयैव शुक्लपक्षप्रतिष्ठानात्. तथा मकारो:लाक्षणिकः, बाभकाः कामुकास्तेषां मता इष्टा अनिमताः, चंप्रकरस्पर्शेन तेषां शृंगाररसस्योद्दीपनात्. तथा तारास्वश्विन्यादिनक्षत्रेषु व्यक्तः सुबहुरुदयो येषां ते. तथा सागरः सहा. यो येषां ते सागरसहायाः, समुद्र एव हि विधोई ित्रुटिं वानुसरतीति द्वितीयोऽर्थः॥२॥
पुनः साधुपक्षः प्रस्तूयते-किं विशिष्टाः साधवः ? विगतं रतं ग्राम्यधर्मो येच्यस्ते विरता ब्रह्मचारिण इत्यर्थः. तथा जातो जातो यदुत्कृष्टं तात्नमनिधीयते इति वृक्षवादात्. श्रु. तिरत्नं प्रधानशास्त्रं अंगप्रविष्टायं तेन युताः श्रुतिरत्नयुताः. तथा महितं पूजितं मतं शासनमेषां ते महितमताः. तारमतिशयेन व्यक्तेषु विछत्सु सुबहुरुदयो येषां ते तारव्यक्तसुब
For Private and Personal Use Only