SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिं. विशेषणानि पवितसिद्धानि.॥२०॥ तथानेकगुणधारत्वेव साधूनामनेकोपमानयोग्यतामाह-- ताभा. ॥ मूलम् ॥--विरया सुश्रयण जुका । महियमया तारवत्त सुबहुदया ॥ ससिमेहनयर हा व । रेहंते सायरसहाया ॥ २१॥ व्याख्या--इह प्रथम द्वितीयतुरीयपदैरधिकाराया. ताः साधव उपमेयाः. तृतीयपदेन तेषामुपमानानि चंद्रादीनि यानि. 'रेहंतेत्ति शोते. कीदृशा इत्याह-विरमंतिम्म सविद्ययोगेभ्य इति विरताः, शुचीनि पवित्राणि, 'तत्य यतिर यण विणिनगमश्य मिति' खमतालंबनात्, “न्यवेशि रत्नत्रितये जिनेन यः" इति परमता. निप्रायाच्च, रत्नानि ज्ञानदर्शनचारित्राणि तैर्युता युक्ताः. तथा मथितो विलोमितोऽष्टरूपो. ऽपि मदो यैस्ते मथितमदाः. तथा तारं निर्मलं वृत्तं चारित्रं येषां ते तारवृत्ताः. रत्नत्रयांतः संगृहीतमपि यत्पुनश्चारित्रमुपातं, तात्नत्रयेऽपि चारित्रप्राधान्यख्यापनार्थ. ज्ञानदर्शनवता. मपि चारित्रमंतरेण मोक्षानच्युपगमात्. तथा सुबहुर्दया सर्वजीवेषु हितचिंतनरूपा येषां ते सुबहुदयाः, ततः कर्मधारयः. इह अहिंसाप्रमुखमहाव्रतरूपे चारित्रे गृहीतेऽपि यत्पुनर्दयाग्रणं तच्चारित्रेऽपि दयासारत्वज्ञापनार्थ. तथा सादरः सोपक्रमो महत्यपि संकटे यथोचि- || For Private and Personal Use Only
SR No.020847
Book TitleUpdesh Chintamani Satik Part 04
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1922
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy