________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१००५
उप चिं|| वेन वा चिरमपि स्थातुं कल्पते. परं तदापि स्वाश्रितं तंत्र नवनिर्मागविभज्य प्रतिप्रति- | तामा. मासमेकैकनागे विहरतो वर्षावासं नवमे नागे कुर्वतीति रीतिः. तथा प्रायेणानेके समुदि
ताः संतश्वरंतीत्यनेकचारिणः. यदुक्तं-एगाणियस्स दोसा । इत्थी साणे तहेव पमिणीए॥ जिस्कविसोहि महत्वय । तम्हा स विश्जए गमणं ॥१॥पंचकदपेऽप्युक्तं- सबंदठ्ठाण निवेसणस्त । सबंदगहियभिरकस्स ॥सळंदजंपिरस्त य । मा मे सत्तूवि एगागी ॥१॥ प्रायोग्रहणानिर्विका. रस्य गुर्वादेशादेका किनोऽपि कल्पते विहर्तुं यत्स्थानांग-अहहिं गणेहिं संपन्ने अणगारे अरिहर एगल्लविहारपमिमं नवसंपऊत्ताणं विहरित्तए. तं जहा-सली पुरिस जाए १, सच्चेपुरिसजाए २, मेहावीपुरिसजाए ३, बहुस्सुए पुरिसजाए, सत्तिमं५,अप्पा हिगरणे६, धिइमं, वीरियसंपने ७. इति. तथा प्रायेण निःप्रतिकर्माणः स्नानादिशुश्रूषारहिताः, प्रायोग्रहणं गुरुवालग्ला. नादीनां यतनया करचरणादिधावन त्यानुज्ञातत्वात्. ॥ १५ ॥ तथा
॥ मूलम् ॥--निचमचंचलनयणा । पसंतवयणा पसिझगुणरयणा । जियमयणा मिउवय. णा। सवत्थवि सन्निहियजयणा ॥२॥ व्याख्या--नित्यमचंचलनयना जितेंघियत्वात्. शेषाणि ।
For Private and Personal Use Only