________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१००८
उप चिं| हुदयाः, तथा सातं सुख राति ददतीति सातराः सहायाः संयमिना मिति गम्यते. अन्ये स-|| ताभा.४ हाया हितचिंतका अपि परमार्थतो दुःखदा एव, न तथा साधवः, यंदार्ष-"असयाए
सहायत्तं । करंतिम संयमे चरंतस्स" इति तृतीयोऽर्थः ॥ ३॥
के व ? मेघा इव, कीदृशा मेघाः ? इत्याह-विशिष्टो रयो जलप्रवाहो येच्यस्ते. तथा "सुरत्ति” स्वपनशीलानि अनांसि शकटानि यत्र, एवंविधो युगः काल विशेषो येषु ते. तथा पंकाकुलस्वेन तदा तेषां निर्व्यापारत्वात्. महामहिषास्तै रितः प्राप्तो मंदो येषु ते म. हेतमदाः, वर्षासु माहिषं मायतीति प्रत्यक्षगम्यं. तारं वृत्तः सुवहानां प्रधाननदीनां जदयो येभ्यस्ते. तथा सादं खेदं राति ददतीति सादराः शफाः खुरा यातां ताः सादरशफा अजाश्वाग्यो येत्यस्ते सादरशफाजाः. वर्षति हि वारिदे वारिणा शटत्सु शफेषु नागीनां खेदो जायते. इति चतुर्थार्थः. ॥४॥
पुनः साधुपदे विरजसो बढ्यमानकर्मर हिताः. तथा " यथा वाचा निशा गिरा' इ. || ति वचनदर्शनात् सुगिरा मधुरवचना ये जना ऋषयस्तैर्युताः सुगिराजनयुताः, न तूवृंखला
For Private and Personal Use Only