________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप चिं|| जनव्यासंगकलुषिता इत्यर्थः. मकारस्यालाक्षणिकत्वात्. अधिको विशिष्टज्ञानादिलानेन मा || ताभा.४ दो हर्षों येषां ते. तथा तारां निर्मलां वृत्तां वृत्ताकारां सुष्टु प्राधान्यं, नित्यत्वाकृतकत्वादि.
नान्यवनितादिभ्यो विलक्षणां वधू सिडिलक्षणां दयंते ददति ये ते तारवृत्तसुवधूदयाः. "दीर्घह्रस्वौ मिथोवृत्तौ” इति पदेन वधूशब्दस्य ह्रस्वः. एवं सर्वत्र दीर्घस्य ह्रस्वीकरणे ह्रस्व. स्य च दीर्धीकरणेऽयमेव न्यायोऽनुसर्तव्यः. हायनं हायः परित्यागः, शाकरसस्य हाया येषु ते शाकरसहायाः सर्वेष्वपि रसेषु प्रायः शाकरसो दुस्त्यजोऽतस्तद्ग्रहणं, उपलक्षणं वा शेषरसाणां. इति पंचमोऽर्थः. ॥५॥ ___अथ नगः पर्वतस्तत्पदः-विशिष्टा रदा दंतका गिरेबहिर्निर्गतास्तिर्यप्रदेशा येषु ते विरदाः. तथा सुकिरणानि महासूकरणानि वनानि वृक्षसमूहास्तैर्युताः सुकिरवनयुताः. तथा महमुत्सवं इताः प्राप्ता महेता निरुपद्रवत्वात्, मृगा अरण्यकाः पशवो गजविशेषा वा येषु ते महेतमृगाः. तारं रौप्यं, शेषधातूनामुपलक्षणं, वृत्तं निष्पन्नं येषु ते तारवृत्ताः. सुष्टु. वहानां नदीनामुदयो येभ्यस्ते सुवहोदयाः, पर्वतजा हि नद्य इति रूढिः, ततः कर्मधार.
For Private and Personal Use Only