SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चि.|| श्यस्य उपदेशचिंतामणिप्रकरणस्यायतो स्थिरावस्थायित्वमाशंसुरिदमाहवाभा.४|| ॥ मूलम् ॥-जाव सिरिवीरतित्थं । ताव श्मा पंमियाण हिय यंमि ॥ तह रयणा रय. १०८० णावलि-सरिता सिरिसाहणी होउ ॥ ५० ॥ व्याख्या-यावदिह श्रीवीरस्य वर्धमानस्वामि. नः श्रेयःश्रेणिविश्राणनसमर्थ तीर्थ शासनं विजयते, तावदियं मम रचना धर्माधिकारक्रमो पन्यासरूपा पंमितानां धीमतां हृदयेंतःकरणे स्थिता सती श्रियो वांडिताः संपदः साध्यंते. ऽनयेति श्रीसाधनी संपत्संपादयित्री जवतु. कथंभृता रचना ? सुसंहतत्वेन सद्गुणत्वेन नि. मलत्वेन च रत्नावलीसदृशी. रत्नावली हि हृदये वदसि धृता श्रियं सौनाग्यशोना साधयतीति. ॥५॥ अथ ग्रंथकारप्रशस्तिः-वंशे वीरविजोरभृदिति वहन् वीरत्वमत्यूर्जितं । मिथ्यात्वादिविपदवारणविधौ धमोद्यमे चोत्तमे ॥ जातः पूर्वमिहार्यरहितगुरुश्चक्रेश्वरीदेवतां । साक्षात्कृ. त्य तपोजिरंचलगणं विस्तारयन् भृतले ॥१॥ मौलि धुनातिम्म विलोक्य यस्य । निःसंग|| तां विस्मितचित्तवृत्तिः ॥ श्रीसिद्धराजः स्वसमाजमध्ये । सोऽभूत्ततः श्रीजयसिंहमूरिः ॥२॥ For Private and Personal Use Only
SR No.020847
Book TitleUpdesh Chintamani Satik Part 04
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1922
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy