SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपदि-|| फलेउ मणवंबियफलेण ॥५६॥ व्याख्या-एषा प्राग्निर्दिष्टा उपदेशाली उपदेशश्रेणिरुज्ज्व. ॥ वापा.४ लत्वान्मंगल्यत्वाच्च शालिरिव विबुधानां विदुषां हृदयान्येव सुसंवृतत्वाठिस्तारहेतुत्वाच स्थानानि केदारजूमयस्तेषु निहिता, ततः शुभो नावो मनःपरिणामः, स एव निर्मलत्वात् सलिलं तेन सिक्ता सती मनोवांडितफलेन ऐहिकपारलिक सुखप्राप्तिलकणेन फलतु. शानि. हिं केदारेषूतो जलेन सिक्तः कर्षकमनोवांवितेन फलेन फलतीत्युपमार्थः सुबोधः. ॥५६॥ अथ प्रकरणकारो नंग्यंतरेण निजानिधानमजिदधानः स्वस्य गुंफश्रमस्याफलतादोषं परिहरन्नाह ॥ मूलम् ॥-कुंजरनयरविसेसा-हवसरसपसूणव रिसमज्काए ॥ सरिसरकरनामेणं । रश्य मियं सपरवोहटा ॥ ५७ ॥ व्याख्या-कुंजर नयर विसेस आहव सरस पसूण परिस इत्येते शब्दाः प्राकृतरूपा एव समश्रेण्या उत्तराधर्येण संस्थाप्यंते, ततश्च एषां ये मध्यवर्णा जवंति, तत्सदशादरं प्राकृतनाषया नाम यम्य, तेन रचितं गुंफितमिदं प्रकरणं, किमर्थ? स्वपरवोधार्थ, स्व आत्मा, परे स्वव्यतिरिक्ताः साधुश्रावकास्तेषां बोधः स्वस्वाचारकोशलं, || तदर्थ. ॥ ५७॥ अथास्य सुवर्णार्थसंबंधबंधुरस्य निरस्तसमस्तदौर्गत्यक्लेशस्य परमनिधानदे. For Private and Personal Use Only
SR No.020847
Book TitleUpdesh Chintamani Satik Part 04
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1922
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy