________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप चिं|| केन सः ॥२॥ मंकीर्मर्दिता लोकै-दर्शयन्नवदन्मुनिः ॥ किमेता अपि रे दुष्ट । बल दृष्टे ताभा.४
| मया हताः ॥३॥ सोऽपि कोपं परिज्ञाय । मुनेमानम शिश्रयत् ॥ प्रतिक्रमणकाले च । तं प्रमादमसस्मरत् ॥ ४॥ प्रतिक्रांतेरनुकुमः । कृतांत इव मूर्तिमान् ॥ कुक्षकं श्लेष्मपात्रेण । हंतुं साधुरधावत ॥५॥ अंतरा स्फालितः स्तंने । साधुः सद्यो व्यपद्यत ॥ क्रोधः खाश्रयनाशाय । दयव्याधिरिव ध्रुवं ॥६॥ उदपद्यत सोऽटव्यां । कुले विषनोगिनां ॥ मृातिमलिः क्रोध-मातंगस्येव संगतः ॥७॥ कुले च तत्र ये सर्पा-स्ते विद्यतेऽखिला अपि॥ प्राग्विराधितचारित्रा-जातिस्मरणशालिनः ॥ ७॥ मास्मभृङांतुसंघात-घातोऽस्माकं दृशा दि. वा ॥ इति सर्वे निशि ब्रांस्वा । प्रांशुः प्रासुकमेव वै ॥ ए॥ सोऽपि तत्र स्मरन् जातेः । स्वं निनिंद मुहुर्मुहुः ॥ विदधे प्रासुकाहारै-वृत्तिं च विचरनिशि ॥ १०॥ श्तश्च निश्चलस्थामा। श्रीवसंतपुरे पुरे ॥ पुत्रोऽरिदमनदोणी-नर्तुर्दष्टोऽहिना मृतः ॥ ११॥ कोपर्कप्राधरः मापो। जातिवैरं वदन्नथ ॥ जघान घातयामास । स्वयमन्यैश्च जोगिनः ॥ १२॥ निहत्याहेरवयवं । तस्य यः कोऽप्यदर्शयत् ॥ तस्मै ददौ स दीनारं । नमामिव नृपतिः ॥ १३ ॥ तदा गा- ||
For Private and Personal Use Only