SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिं ॥ मूलम् ॥--कीमियपयत्तमेलिय--धम्मकणाणं दवा इमे चउरो ॥ उवसममवयताभा.४|| जाव-संतोसजलेहि जिप्पंति ॥६५॥ व्याख्या-यथा कीटिका शनैः शनैः स्वगात्रोचितप्र. यत्नेन नीवारादिकणान् संचिनोति, दवानलस्तु ज्वलन्नेकपदे दणेन तान् दहति. तथा प्र. मादबहुलत्वाङीवैः कीटिकाप्रयत्नेन कथंचिन्मिीलिता ये धर्मकपास्तेषां सपदि जस्मीकरणाय दवानलप्राया इमे प्राग् निर्दिष्टाश्चत्वारः क्रोधादयः कषाया उपशममार्दवार्जवसंतोषैरेव जगदानंदकत्वाकालैमें घोदकैः क्रमाजीयंते. ॥६५॥ अथ कषायत्यागस्य मुख्यं मोक्षांगत्वमाह मूलम् ॥-सवेसुवि तवेसु । कसायनिग्गहसमं तवो नस्थि ॥ (अत्रोपपत्तिमाह) जं तेण नागदत्तो सिद्धो बहुसोवि मुंजतो ॥६६॥ व्याख्या-यद्यस्मात्कारणात्तेन कषायनिग्र. हेण नागदत्तो मुनिर्बहुशोऽपि जुंजानः सिद्धः ॥ ६६ ॥ तत्कथा चैवं, अथ नागदत्तमुनिकथा___क्वापि गले पुरा साधुः । कपको भून्महामनाः ॥ सोऽटतिम्म प्रतिगृहं । मासपणपार|| णे ॥१॥ एका पदा तदादि । मंमूकी तेन वृष्टिजा ॥ प्रमादमाचरंतं च । स्मारितः कुल- || For Private and Personal Use Only
SR No.020847
Book TitleUpdesh Chintamani Satik Part 04
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1922
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy