________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप चिं|| ॥ मूलम् ॥-कोहाणो कसाया। नवमगुणं जंति लोजपरिगहिया ॥ श्कोवि खंमि. ता भा.४|| वि हु । वच्चइ दसमं गुणं सोहो ॥६३ ॥ व्याख्या-क्रोधादयस्त्रयः कषायाः समर्था अपि
लोजपरिगृहीता लोजसहिता एव नवमं गुणस्थानकमनिवृत्तिवादरं यावद्यांति, न परतः, त. त्र तेषामुदयस्य सत्तायाश्च व्यवदात्. लोजः पुनरेकोऽपरकषायनिरपेदोऽपि तथा खंडितः किट्टीकृतोऽपि दशमं गुणस्थानकं सूक्ष्मसंपरायं ब्रजति. ततः कथं नाम सामर्थ्यमस्य न प्रशस्यते? यथा चासो खंमितस्तथोपशमश्रेणिनणने नावितमेव. ॥ ६३ ॥ किंच
॥ मूलम् ॥-कोहो माणो माया । तिन्निवि लोनं विणा अणाहव ॥ तत्तो कसायसिन्ने । मन्ने अस्सेव सामित्तं ॥६५॥ व्याख्या-क्रोधो मानो माया चेति त्रयोऽपि कषाया लोनं विना अनाथा च न क्वचित्प्रवर्तमाना दृष्टाः, ततोऽहमेवं मन्ये, निजबलनिविमविमंबितविश्वत्रये सुरासुरपतिभिरप्यप्रतिहतप्रसरेऽस्मिन् कषायसैन्येऽस्यैव लोजस्य स्वामित्वं द. श्यते. हि स्वामिना विना कृता महायोधा अपि न परेन्यः प्रहर्तुमुयबंतीति.॥६४ ॥ एवं च|| तुर्णामपि कषायाणां दौरात्म्यमुक्त्वाथ तन्निग्रहोपायमाह
For Private and Personal Use Only