________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उचिं || तो । माथिल्लो वंदिनं विहिणा ॥ ६१ ॥ व्याख्या - मायावी पुरुषः परुषहृदयतया परवंचनां तथा कुर्वन् स एव विधिना वंचितो जवति विधिदैवं कर्म चेत्येकार्थाः यतोऽसौ पूर्व सर्वेषां वि श्वासपात्रं भृत्वा मायया सर्वत्राऽविश्वसनीयो जायते, यशस्वी भूत्वा उपहत की र्तिर्जायते, स्वजनप्रियो भृत्वा विरक्तखजनश्च जायते ततो यः परं वंचयितुं मायां प्रयुक्ते, वस्तुतः स एव स्वकर्मणा वच्यते, सर्वस्वार्थभ्रंशादिति तात्पर्यार्थः ॥ ६१ ॥ अथ लोजमाह
९२०
॥ मूलम् ॥ गुणतिमि तिमिंगिलसमं । सुचारुचारित्तचंदराहुवमं ॥ नयपाय वनइदं । विदो बहुमन्नइ न लोहं ॥ ६२ ॥ व्याख्या - गुणा एव सजनहृदयांनोधिजातत्वात्तिमयो मत्स्यास्तेषां ग्रसनाय तिमिंगिलसमं, यथा तिमिंगिल स्तिमीन् ग्रसते, तथा लोजो गुणानिति जावः यत्परेऽप्याहुः — भूमिस्थोऽपि रथस्थांश्च । पार्थः सर्वधनुर्धरान् ॥ एकोऽपि वारयामास । लोजः सर्वगुणानिव ॥ १ ॥ तथा सुचारित्रमेव निर्मलत्वाञ्चंद्रस्तदाछादनाय राहूप मं. नयो न्यायव्यवहारः, स एव जनमनः कमनीयत्वात्पादपो वृक्षस्तस्य ध्वंसनाय नद्योघं सरित्प्रवाहं, एवंविधं लोनं विबुधो विद्वान्न बहु मन्यते ॥ ६२ ॥ अथास्य सामर्थ्य माह-
For Private and Personal Use Only