SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir हाभा. १०२ उप चिं| शिष्टं रज एषां विरजसो वा रजोगुणे हि स्थितो विष्णुर्विश्वं पालयतीति लौकिकाः. शुचिः || रत्नश्चक्रादिभिर्युताः शुचिरत्न युताः. यत्संग्रहणिः-चकं खग्गं च धणू । मणी य माला तहा गया संखो ॥ एए उ सत्तरयणा । सवेसिं वासुदेवाणं ॥ १ ॥ मथितो मयो नाम दै. त्यः, सर्वदैत्यानामुपलक्षणं, यैस्ते मथितमयाः. तारवक्त्रा उज्ज्वलमुखाः सुवध्वः सत्य ना. मारुक्मिण्यादयस्तानिः सह द्रवः केलियेषां ते तारवक्त्रसुवधुज्वाः. तथा सादराः सोपक्र माः सहाया बलदेवादयो येषां ते सादरसहायाः. ॥ इति त्रयोविंशत्तमोऽर्थः. ॥ २३ ॥ एवमस्या बहाया गाथायाः कियंतोऽर्था लिखितुं पार्यते ? ते च धीमता स्वयमुन्नेया इति. ॥ २१ ॥ अथ साधुगुणानेव एकोत्तरवृद्धिविशिष्टानाह ॥ मूलम् ॥--नाणे दंसणचरणे । सामणेगहा न हायति ॥ दुविहं वहंति सिकं । बज्जंति न गारबेहिं तेहिं ॥ २२ ॥ व्याख्या-अंतर्नितनिःशेषविशेषेण सामान्येन एकविधे दाने तत्वावबोधरूपे, दर्शने तत्वार्थश्रद्धानात्मके, चरणे जिनोक्तानुष्टानलक्षणे, न ही. येते, न हीना नवंति, अप्रमत्तत्वात्. तथा द्विविधां ग्रहणासेवनानेदात् शिक्षामनुशास्तिं For Private and Personal Use Only
SR No.020847
Book TitleUpdesh Chintamani Satik Part 04
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1922
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy