________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८९७
उप चिं| जिताहिते, एवं विधे श्रुते आवश्यकादिकेऽधीते मम किं जयं ? श्रुतमेव मां तारयिष्यतीति. || ता भा.४
यदि त्वं क्रियायां चरणकरणरूपायां प्रमायलि, तदाऽधीतश्रुतोऽप्यज्ञानावस्थातोऽधिके जवौधे संसारपूरे पतसि. जानतःप्रमादकरणे प्रभृततरकर्मबंधात्. ॥३३॥ एतदेव विशेषं नावयति
॥ मूलम् ॥-चउद्दसपुतीवि सया । पाविजेते पमायपरिवमिया ॥ साहारणेसुऽणंता । असंखया सेसकाएसु ॥३४॥ व्याख्या-यासतामध्यपाठिनः, चतुर्दशपूर्विणोऽपि प्रमादेन क्रियाशैथिल्येन परिपतिता ज्ञानादिगुणेच्यो व्रष्टास्तिर्यग्नारकादिजवपरंपराः स्पृशंतः कदा. चिनिगोदवासमप्यनुजवंति. ते च कालस्यानंत्यात पिंमिताः संतो यदा विवक्षितक्षणे चिं. त्यंते, तदा साधारणेषु सूक्ष्मेषु बादरेषु च निगोदेषु सदा सर्वकालं अनंताः प्राप्यंते, तत्र जीवराशेरनंतत्वात्. शेषेषु स्थानेषु पृथ्व्यप्तेजोवायुप्रत्येकवनस्पतिहित्रिचतुःपंचेंद्रियतिर्य ग्देवनारकरूपेषु असंख्येयास्ते प्राप्यंते, उक्तराशीनामसंख्यजीवात्मकत्वात्. मनुष्येषु पुनः कदाचित्संख्येयाः कदाचिदसंख्येयाश्चेत्यनुक्तमपि दृष्टव्यं, मनुष्याणां हिखजावत्वात्. य. दाह प्रज्ञापनाकारः-नेरईयाणं नंते केवईया आहारगसमुग्घाया अइया? गोयमा! |
For Private and Personal Use Only