________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्य चिं|| जंगं द्विषतां कदापि ॥ न तेन हीनः प्रवलोऽपि योद्धा । पुनायोगे रणसिरिस्ति ॥१॥ || ताभा.४ तथा-एकस्मिन् विपिने प्रदीप्तदहने दग्धौ दवार्चिष्मता । चकुष्मानपि पंगुलो गतिरतोऽप्यं
| धश्चं जिन्नाशयो ॥ अंधो मूर्ध्नि दधाति चेदचरणं तत्तत्प्रणीताध्वना । धावन्नेष सुखं निरेति दवतः पंगुश्च तद्योगतः ॥ २॥ तथा-अध्वस्तबीजोऽपि पुमान् विधत्ते । स्त्रिया विहीनो नहि वंशवृद्धिं ॥ विना पुमांसं न तु साप्यवंध्या । योगे घ्योः स्यात् पुनरिष्टसिद्धिः ॥ ३॥ एवं न क्रियाविहीनेन ज्ञानेन, न च ज्ञानहीनया क्रियया सिर्जाियते, तत्संयोग एव सन्नावात्, यदाहुः-संजोगसिद्धीइ फलं वयंति । न हु एगचक्केण रहो पयाइ ॥ अंधो य पंगू अ वणे समिच्चा । तेसिं पत्ता नगरं पविठा ॥१॥ अथ यः कश्चिक्रियालालसो ज्ञानेनैव खं कृतकृत्यं मन्यते तंप्रत्याह
॥ मूलम् ॥-मा जाणसु जीयहिए। जियअहिए किं जयं सुए अहिए ॥ अहिए प. मंसि जवोहे । जव किरियाए पमाएसि ॥३३॥ व्याख्या-नो बालस्योपहत! मा एवं झासीर्यजीवानां हिते अहिंसोपदेशकत्वात् तथा जिता अहिता अज्ञानादयो येन तस्मिन्
For Private and Personal Use Only