________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दृष्टव्यं. तस्यां च किंचिनपोमव्यां चरमकालस्य प्रानातिकस्य, तदनावे वैरात्रिकस्याप्यप्रतिताभा. क्रांतेश्चतुर्थपौरुष्यां तहलेन स्वाध्यायमानत्वात्. यच्चूर्णिः-वेयत्तियपानाश्या दिवसहा घित
वा चेव, यासीन उपविष्टः. पुवते अपरह्ने मुद्दपत्तियमाइ पडिलेहा, इति वचनान्मुखपोतिकां प्रत्युपेक्ष्य ततः पात्रनियोगं वा पात्रप्रतिबद्धोपकरण जातं प्रत्युपेढ़ते, कथं ? श्रुतविधिना आगमोक्तरीत्या, श्रुतविधिश्चायं-पायस्स पायबंधो सोया नवउत्तो तलेसो मुहुणंतएण गुळगुलश्यं गुलीउ पमलाणि उक्कुमुयनाणवत्थे पलिमंयाइसु तन्न नवे ॥ ३१ ॥ अथ द्विती. यपौरुषीकर्तव्यमाह
॥ मूलम् ॥-चीयाइए पोरसीए । अणुपेहइ पुवगहियसुयमत्थं ॥ जिस्काकासंमि मुणी । गुरुपुर करइ उवगं ॥ ३२ ॥ व्याख्या--द्वितीयायामर्थपोष्यां प्राप्तायां पूर्वगृही. तस्य श्रुतस्यार्थमनुप्रेक्षते स्मरति, ततो निदाकाले प्राप्ते, निक्षाकालश्चोत्सर्गतस्तृतीयपौरुषीरूपः स्थविरकल्पिकानां, यत्र लोको यदा नुक्ते तत्र तदानीं वा एतेन अकालचर्या निषि| का, यदार्ष-अकाले चरसि निक्खू । कालं नो पमिलेहसि ॥ अप्पाणं च किलामेसि । स
For Private and Personal Use Only