________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप चिं- || देवेयोऽयुत्कृष्टं चिंतादिरहितत्वात् दुःखं तु यत्किमपि दृश्यते परिषहादिकं तदपि सुखकातामा. ४ रणत्वादुपचारेण सुखमेव जवति, चकारेण कार्यव्यपदेशः, यथा तंकुलान् वर्षति पर्जन्य इति किंच
८६४
॥ मूलम् ॥ - कम्म गिरिगरिम असणी । जवरोगाणोसदिवं निम्मदणी ॥ सिवनयरगमविजा । एस चिय होइ पत्रका ॥ १४ ॥ व्याख्या - कर्माण्येव दृढत्वानिरयस्तेषां गरिम्णः - प्रौढताया उच्छेदनेऽशनिर्वज्रं विशुद्धा, जवा नरनारकाद्यवतारास्त एव दुःख करत्वाद्रोगास्ते. wintषधी निर्मथनीकरणेन; शेषं स्पष्टं. अथास्य चारित्रस्य व्यक्तस्य फलं पुरो वक्ष्यते, अव्यक्तस्य त्वत्राह
॥ मूलम् ॥ - करवत्तदारणाइ - दारुणदुकं सहंति जस्स कए ॥ श्रवतंपि चरितं । जं रज देश जीवाणं ॥ १५ ॥ व्याख्या - करपत्रदारणमा दिर्यस्य नृगुपाताग्निप्रवेशादेस्तत्करपत्रदारपादिकं दारुणमपि दुःखं सहते मिथ्यादृश इति गम्यते, अव्यक्तं तथाविधबोधरहितमपि चारित्रं कर्तु तद्राज्यं कर्मतापन्नं जीवेच्यो ददाति तथा च श्रूयते-पुरा प्रसृते पुर्जिकपूरे
For Private and Personal Use Only