________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप चिं-|| मित्रादिवियोगदुःख वर्धते निःप्रतिबंधत्वात्. यमुक्त-नो दुष्कर्मप्रयासो न कुयुवतिसुतस्वा | ताभा.४ मिदुर्वाक्यदुःखं । राजादौ न प्रणामोऽशनवसनधनस्थानचिंता न चैव ॥ ज्ञानातिलोंकपूजा
प्रशमसुखरसः प्रेत्य मोवाद्यवाप्तिः । श्रामण्येऽमी गुणाः स्युस्तदिह सुमतयः किं न यत्न कुरुध्वं ॥१॥ ततः किमित्याह
॥मूलम् ॥-जश् चिंते सुहं ता । देवाणहियं दुहं तु जं किंपि ॥ तंपि सुहकारणं ता। उवयारेणं सुई चेव ॥ १३ ।। अतः कारणायदि जीवः सहोधिसुधाधोतं विवेकलोचनमुद्घा. व्य बाह्ये लोचने कणं निमीत्य चिंतयति तदा चारित्रे प्राप्ते सुख देवेन्योऽधिकं वर्तते, अ. यं नावः-इह नारकाणां तिरश्वां च का चर्या फुःखमयत्वात्. मनुष्याणां पुनः-न श्रीमें विपला वधन चमता जाताथवा सनवो। जाता वान गुणास्पदं न च मदं दत्ते कटंबं मम रिष्टो नूमिपतिः खलाश्च कुदृशो देहं रुगात सुतो-छाचं नूरिझणं तृणंति गृहिणां चेतांसि चिंता इमाः ॥१॥ ततस्तेऽपि नात्र ग्राह्याः, देवाः पुनर्यद्यपि मुक्तरोगा श्वावधि प्राप्तस. ममनोगास्तथापि चिंतार्तिवियोगवत्वान्न वस्तुतस्तेऽपि सुखं बनते. अतश्चारित्रिणां सुखं ||
For Private and Personal Use Only