________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उपचि-|| पृथक् पृथक् कालनेदेन रुपयति, एषामपि संख्याततमं चरमखममसंख्येयानि खंमानि क. ताभा.४ रोति. तान्यपि समये समये एकैकं रुपयन्नंतर्मुहूर्तेन सर्वाण्यपि पयति. श्ह च दर्शनप्तके १०६९ दीणे निवृत्तिवादर उच्यते, न पुनस्तत्र किंचित्तपयति, तत ऊर्ध्वं त्वनिवृत्तिवादरो याव
संख्याततमं लोजखंडं, तत ऊर्ध्वमसंख्येयानि तत्खंमानि रुपयन् सूदमसंपरायोऽनिधीयते, यावच्चरमलोजांशयः, तत ऊर्व दीपमोदो नवति, सर्वापि चेयं श्रेणिमहतांतर्मुह. तेन समर्थ्यते. स्थापना यथा
ततः क्षीणमोहबद्मस्थः कालस्यांतर्मुहर्तमानस्य योऽसौ हिचरमसमयस्तत्र निघांप्रचलां कृपयति, चरमसमये तु पंचविधं झानावरणं चक्षुरचकुरवधिकेवलदर्शनावरणचतुष्टयं पंचविधमंतरायं च कपयित्वा सकलमू"मूर्तप्रव्यपर्यायप्रकाशकं केवलज्ञानमाप्नोति, ततश्च जघन्यतोन्तर्मुहर्तमुत्कृष्टतो देशोनां पूर्वकोटी विहृत्य मुक्तिं यियासुरसी प्रथममवर्जीकरणं गच्छति. आवर्च्यतेऽनिमुखी क्रियते मोदोऽनेनेत्यावर्यः, शुजमनोवाकायव्यापार विशेषः, || " एतस्य तस्य करणं " इति विप्रत्यये आवर्जीकरणं, अन्ये विदं " आस्तियकरणं " ||
For Private and Personal Use Only