________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८५९
उप चिं-|| शोकाद्यपायबहुलं संसारमसार मिति विमर्शात्मकमुखसति, तद्वैराग्यं विबुधा न मार्गयंति, ताभा. नस्पृहयंति, सर्वविरत्यनहत्वात् सर्वविरत्यनहत्वं, तस्य कस्मादित्याह-'अप्पकालंति' अप.
कालावस्थायित्वात्; अल्पकालावस्थायित्वं च रोगादिहेतुनिवृत्तौ तस्यापि निवर्तनात्, अत एव नैतघ्बुिधानां स्पृहणीयमिति. अथ सर्व विरतियोग्यं वैराग्यमाह
॥ मूलम् ॥ सुहियस्त व पुहियस्स व । जं वेरगं नवे विवेएण ॥ पायं अपञ्चवायं । तं चिय चारित्ततरुवीयं ॥४॥व्याख्या-सुखितस्य वा दुःखितस्य वा जंतोर्यडैराग्यं विवेकेन सम्यक् तत्वावबोधेन हेतुभूतेन नवेत्, तदेवं वैराग्यं प्रायोऽप्रत्यपायमविनश्वरं विवेकमूलतया पुःखादेनिवृत्तावपि तस्यानिवर्तनादत एवैतत्सम्यक्त्वमूलस्य प्रथमत्रतस्कंधस्य शेषवतशाख. स्य प्रशमादिप्रशाखस्य सकल क्रियाकलापप्रवालस्य लब्धिकुसुमस्य मोक्षफलस्य चारित्रतरोरुपादकत्वाहीजमिव बीजं जवति. स्तुतिकारोऽप्याह-दुःखगर्ने मोहगर्ने । वैराग्ये निष्टिताः परे ॥ ज्ञानगर्न तु वैराग्यं । त्वय्येवायततां गतं ॥ १ ॥ प्रायोग्रहणं नंदिषेणादिषु व्यनिचारस्यापि दर्शनात्. ननु लवपुःखार्तस्य वैराग्यं सहेतुकत्वात्सुखिनः पुनरिष्टान् शब्दादिवि.
For Private and Personal Use Only