Book Title: Shankarbhagwatpadiya Prakaran Prabandhavali Chaturth Samput
Author(s): A Mahadev Shastri, K Rangacharya
Publisher: Government of Mysore
Catalog link: https://jainqq.org/explore/002469/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Government Oriental Library Series. BIBLIOTHECA SANSKRITA-No. 22 SRI-SANKARÁC HÁRYA'S MISCELLANEOUS WORKS. Vol. IV. श्रीशङ्करभगवत्पादीयप्रकरणप्रबन्धावलिः. चतुर्थसंपुटम्, MYSORE: PRINTED AT THE GOVERNMENT BRANCH PRESS. 1899. Price.-Rs. 1. Page #2 -------------------------------------------------------------------------- ________________ Government Oriental Library Series. BIBLIOTHECA SANSKRITA-No. 22. SRÍ-SAN KARÁCHÁRYA'S MISCELLANEOUS WORKS. Vol. IV. श्रीशङ्करभगवत्पादीयप्रकरणप्रबन्धावलिः. चतुर्थसंपुटम्, EDITED BY A. MAHADEVA S'A'STRI, B. A., Cwator, Government Oriental Library, Mysore, AND PANDITARATNAN K. RANGACHARYA, l'undit, Gorernment Oriental Library, Mysore. Published under the Authority of the Government of His Highness the Maharaja of Mysore. आ श्री के सम्मागर मुरि ज्ञान मदिर श्री महावारमSARना कन्द्र, कोषा PRINTEM. THE GOVERNMENT BRANCH PRESS. 1899. Page #3 --------------------------------------------------------------------------  Page #4 -------------------------------------------------------------------------- ________________ UDITOR'S NOTE. The works collected in this volume have been edited from the printed editions and the manuscript copies found in the Government Oriental Library and in the Mutt Libraries at Sringeri and Kudli. A. M. S. Page #5 --------------------------------------------------------------------------  Page #6 -------------------------------------------------------------------------- ________________ आत्मबोधः विवेकचूडामणिः वाक्यवृत्तिः स्वात्मनिरूपणम् योगतारावळिः सर्ववेदान्तसिद्धान्तसारसंग्रहः ग्रन्थसूची. .. जीवन्मुक्ति: ब्रह्मणो लक्षणम् आत्मज्ञानफलम् आत्मबोधस्योपादेयत्वम् संसारस्य मिथ्यात्वम् स्थूलसूक्ष्मकारणोपाधयः पञ्चकोशादिभ्यः आत्मनो विवेकप्रकार: आत्मनोऽविकारित्वम् आत्मस्वरूपोपदेशः बुद्धयादिभिः आत्मनोऽज्ञेयत्वम् गुरुनमस्कारः नरजन्मप्रशंसा १. आत्मबोधविषयसूचिका. आत्मनः श्रवणम् आत्मनो मननप्रकारः आत्मनः ध्यानप्रकारः जीवात्मपरमात्मनोरैक्यम् २. विवेकचूडामणिविषयसूची. आत्मबोध एव मुक्ति हेतुः मुक्त्यर्थो यत्नाविशेषः .. ::::: ... :::: पत्रसं. १ ११ ८५ ९३ १०९. ११५ श्लोकसं. १-५ ६-११ १२-१४ १५–१८ १९-२३ २४ -२७ २८-२९ ३०-३१ ३२–३७ ३८–४४ ४५–४८ ४९-५३ ६४-६५ ६६-६८ - १० Page #7 -------------------------------------------------------------------------- ________________ श्लोकसं. ११-१५ १६-१७ १८-३२ ३३-४४ ४५--७० ७१-७२ ७३ विचारः कर्तव्यः ... आत्मविद्याधिकारी ... साधनचतुष्टयम् ... गुरूपसत्तिः मार्गोपदेशः . ... मोक्षहेतवः आत्मानात्मविवेचनम् स्थूलशरीरम् सूक्ष्मशरीरम् . ... कारणशरीरम् .. परमात्मा बन्धः बन्धमोक्षोपायः अन्नमयकोशविवेकः . . प्राणमयकोशविवेकः .. मनोमयकोशविवेकः ... विज्ञानमयकोशविवेकः अनाद्यविद्यानाशोपपत्तिः आनन्दमयकोशविवेकः साक्षिस्वरूपम् .. ब्रह्मणोऽद्वितीयत्वम् ... ब्रह्मस्वरूपम् ... तत्त्वमसिमहावाक्यार्थः वासनाक्षयोपायः .. प्रमादत्यागः समाधिः जीवन्मुक्तिलक्षणम् .. ज्ञानात्कर्मविलयः .. ब्रह्मणि नानात्वनिषेधः आत्मयोगः कर्तव्यः .. शिष्यस्य स्वानुभवकथनम् गुरोरनुशासनम् .. : :: :: : : : :: :: :: :: :: :: :: :: : :: :: :: : ९४-१०९ ११०-१२५ १२६-१३८ १३९--१४८ १४९-१५५ १५६-१६६ १६७-२६८ १६९–१८५ ... १८६-१९३ १९४-२०८ . २०९-२११ . २१२-२२५ ... २२६–२३९ २४०-२४३ २४४-२६८ २६९-३२२ ३२३-३४२ ३४३-४२७ ४२८-४४२ ४६६-४७२ .. ४७३-४८२ જરૂર ... ५२३-५३६ Page #8 -------------------------------------------------------------------------- ________________ श्लोकसं. ब्रह्मविदः समाचारः शरीरपातः ब्रह्मभावापत्तिः ... ५३७-५५८ .. ५५९-५६४ .. ५६५-५८२ . ३. वाक्यवृत्तिविषयसूची. मङ्गलाचारः शिष्यस्य लक्षणं प्रश्नश्च शिष्यप्रशंसापूर्वकं विषयादिप्रदर्शनम् शिष्यप्रश्नानां सामान्येनोत्तरम् आत्मनः साक्षित्वम् , चैतन्यत्वम् , आनन्दत्वम् त्वम्पदार्थः । ... तत्पदार्थः वाक्यार्थः वाक्यार्थफलम् वाच्यार्थविरोधप्रदर्शनपूर्वकं लक्षणावतारः । वाक्यार्थापरोक्षोपायः विदेहमुक्तिः .. २६-२८ २९-३६ ३७-३९ ४०-४१ ४२-४८ ४९-५० ५१-५३ ૧–૨ ४. स्वात्मनिरूपणविषयसूची. मङ्गलाचारः अनुबन्धचतुष्टयम् .. कोशपञ्चकविवेकः ... आत्मतत्त्वस्वरूपम् .. ब्रह्मस्वरूपम् ... महावाक्यविचारकर्तव्यत्वम् पदार्थविचारः .. सामानाधिकरण्यत्रितयस्वरूपम् १८-२२ Page #9 -------------------------------------------------------------------------- ________________ लक्षणात्रितयस्वरूपम् वाक्यार्थबोधः फलं च कार्यव्युत्पत्तिनिरासः गुरूपसदनावश्यकत्वम् ब्रह्मणि वेदस्य प्रामाण्यम् तन्त्राणामनुवादकत्वम् वेदस्यांशद्वयं तत्कार्य च स्वाभाविकजीवत्ववादनिरासः जीवस्य साधनशक्त्या परत्वावाप्तिनिरासः सरूपतापक्षनिरासपूर्वकमेकशेषसिद्धान्तः ज्ञान कर्मणोरङ्गाङ्गित्वनिरासः ज्ञानस्यैवाविद्यानिवर्तकत्वम् आत्मनस्साक्षित्वम् असत्कारणवादनिरासपूर्वकं ब्रह्मकारणत्वसमर्थनम् वेदान्तानां जगन्मिथ्यात्वबोधकत्वम् सर्वस्य ब्रह्मत्वे लौकिकवैदिकव्यवहारोपपत्तिः. आत्मनोऽहंबुद्धयर्थत्वम् उपाधिभेदादात्मनोऽनुभव वैचित्रचन् विद्वदनुभवेन सर्वस्य त्वम् विदुषां शरीरादिव्यवहारोपपत्तिः. वेदान्तानां ब्रह्मात्मैकत्वे तात्पर्यम् गुरुनिबोधितः शिष्यः स्वानुभवं प्रकटयति आत्मबोधफलम् ... गुरुनमस्कारः. नादानुसन्धानसमाधेः प्राशस्त्यम् -नादोद्भवः नादानुसन्धानफलम् . बन्धत्रितयम् बायुनिरोधः . ५. योगतारावली. ... ::::: श्लोकसं. ३१-३६ ३७-३८ ३९-४० ४१-४३ ४४-- ४८ ४९ ५०-५५ ५६ - ५७ ५८–६१ ६२-६५ ६६-६९ ७०-७१ ७२-७६ ७७-८० ८१-८४ ८५–८६ ८७–९.१ ९२ -- ९५. '९६–९८ ९९ - १०२ १०३ - १०४ १०५-१५३ १५४ – १५६ or 30 I w Page #10 -------------------------------------------------------------------------- ________________ अमृतस्रावः कुम्भविद्या प्राणानिललयः राजयोगः मनोन्मनी मनोन्मन्यवस्थोपायः अमनस्कमुद्रा योगनिद्रा मङ्गलाचरणम्. अनुबन्धचतुष्टयम् साधनचतुष्टयम्` नित्यानित्यवस्तुविवेकः विरक्तिः कामदोषः कामविजयोपायः धनदोषः विरक्तिफलम् शमादिसाधनानि . शमः ६. सर्ववेदान्तसिद्धान्तसारसङ्ग्रहः, मनःप्रसादसाधनम् ब्रह्मचर्यम् अहिंसा दया अवक्रेता वैतृष्ण्यम् शौचम दम्भः सत्यम् निर्ममता स्थैर्यम् 80 लोकसं. ८-१० ११-१३ १४- १६ १७-१८ १९-२० २१--२३ २४-२९ १ - ५ ६–१२ १३-१६ १७-२२ २३–४८ ४९-६२ ६३ - ७० ७१-८४ ८५-९४ ९५ ९६ - १०४ १०५-१०९ ११० - १११ ११२ ११३ ११४ ११५ - ११६ ११७. १९८ १९९ १२० Page #11 -------------------------------------------------------------------------- ________________ श्लोकसं १२१ १२२ १२३ १२४ अभिमानविवर्जनम् .. ईश्वरध्यानम् ब्रह्मवित्सहवासः ज्ञाननिष्ठा समत्वम् माननासक्तिः एकान्तशीलता मुमुक्षुता दमः . . तितिक्षा संन्यासः श्रद्धा.. चित्तसमाधानम् मुमुक्षुत्वम् मृषात्वनिरूपणम् .. आत्मानात्मविवेकः .. अध्यारोपः अज्ञानम् ईश्वरः.. प्रत्यगात्मा जीवः .. जगत्सर्गः भूतानि लिङ्गशरीरम् ... धीन्द्रियाणि । अन्तःकरणम् विज्ञानमयः कोशः ... मनोमयः कोशः चित्तप्रसादहेतुः सत्त्ववृद्धिहेतुः प्राणमयकोशः सूक्ष्मप्रपञ्च: :: :: :: :: :: : : : : : :: :: :: :: :: : : :: : : : : : : : : : : :: :: :: :: : : १२६ १२७ - १२८ १२९-१३६ १३७.-१५० १५१-२०८ .. २०९-२१६ ... २१७-२२४ २२५-२८२ २८३-२९२ ... २९३-२९५ .. २९६-२९७ २९८-३०८ ... ३०९-३१७ . ३१९-३२९ .. ३३०-३३४ .. ३३५-३३७ ... ३३८-३४० ... ... ... ३४२-३४९ ३५०-३५४ ३५५-३६२ : :: :: :: ३६९-३७४ ३७५-३८४ ३८५-३९५ Page #12 -------------------------------------------------------------------------- ________________ :: :: :: :: :: :: श्लोकसं. ३९६-३९७ ३९८--४०८ ४०९-४१० ४११-४१५ ४१६-४२८ ४२९-४३२ ४३३-४४१ ४४२-४५४ ४५५-४८७ ४८८ -४९९ ५००-५०३ ५०४~-५१३ ५१४--५१९ ५२०-५२४ ५२५-५३० ५३१-५३५ ५३६-५४२ ५४३-५४७ ५४८-५६४ ... ५६५-५७७ ५७८-६०१ ६०२-६१३ ... ६१४-६५१ स्थूलप्रपञ्चः पञ्चीकरणम् भूतगुणाः इन्द्रियसामर्थ्यम् इन्द्रियाधिदैवतानि .. ब्रह्माण्डसृष्टिः चतुर्विधजन्तवः अन्नमयकोशः आत्मानरूपणम् अज्ञाननिवर्तकम् .. पुत्रात्मवादः देहात्मवादः इन्द्रियात्मवादः. ... प्राणात्मवादः मनआत्मवादः बुद्धयात्मवादः अज्ञानात्मवादः ज्ञानाज्ञानात्मवादः ... शून्यात्मवादः शून्यवादनिरासः ... आत्मस्वरूपम् . .. आत्मन आनन्दत्वनिरूपणम् आत्मान्यस्य सुखत्वनिरासः आत्मनोऽद्वितीयत्वम् तत्त्वंपदार्थः ... त्वंपदार्थः वाच्यार्थविरोधः ... लक्ष्यार्थनिरूपणम् .... अखण्डार्थः अधिकारिनिरूपणम् श्रवणादिनिरूपणम् . . सविकल्पकसमाधिः :: :: . . . :: : : : .:: :: :: :: :: :: : . :: :: ::: :: :: : ६८२-६८६ :: :: : :: ६.८-७११ ७१२-७३८ ७३९-७७३ ७७४-७८७ ७८८-७९७ ७९८-८०१ Page #13 -------------------------------------------------------------------------- ________________ निर्विकल्पक समाधिः दृश्यानुविद्धसविकल्पः ज्ञाननिष्ठायां कर्मानुपयोगः शब्दानुविद्धसविकल्पः निर्विकल्पसमाधिः बाह्यसमाधिप्रकारः प्रमादत्यागः योगः अष्टावङ्गानि समाधिविघ्नाः ... शिष्यस्य स्वानुभवः ज्ञानभूमिकाः शुभेच्छा विचारणा तनुमानसी सत्त्वापत्तिः संसक्तिनामिका पदार्थभावना तुर्यगा जाग्रज्जाग्रत् जाग्रत्स्वप्नः जाग्रत्सुप्तिः स्वप्नजाग्रत् स्वप्न स्वप्नः स्वप्नसुप्तिः सुप्तिजाग्रत् सुतिस्वप्नः सुतिसुप्तिः तुर्याख्या विदेहमुक्तिः : :: :: 00 :: • .... लोकसंख्या. ८०२ - ८०७ ८०८- ८३० ८३१-८४४ ८४५-८५१ ८५२ -८५६ ८५७. ८७९ ८८०-८८६ ८८७ . ८८८-८९८ ८९९ - ९०१ ९०२ - ९१२ ९१३ - ९१५ ९१६ ९१७ ९१८ ९१९ ९२० ९२१ - ९२२ ९२३ ९२४ ९२५ ९२६ ९२७ ९२८ ९२९ ९३० ९३१ ९३२ ९३३-९३८ ९३९-९७१ Page #14 -------------------------------------------------------------------------- ________________ . आ त्म बो ध :. Page #15 --------------------------------------------------------------------------  Page #16 -------------------------------------------------------------------------- ________________ आत्म बोध : *तपोभिः क्षीणपापानां शान्तानां वीतरागिणाम् । मुमुक्षूणामपेक्ष्योऽयमात्मबोधो विधीयते ॥ १ ॥ बोधोऽन्यसाधनेभ्यो हि साक्षान्मोक्षैकसाधनम् । पाकस्य वह्निवज्ज्ञानं विना मोक्षो न सिद्ध्यति ॥२॥ अविरोधितया कर्म नाविद्यां विनिवर्तयेत् । विद्याऽविद्यां निहन्येव तेजस्तिमिरसङ्घवत् ॥ ३॥ अवच्छिन्न इवाज्ञानात्तन्नाशे सति केवलः । स्वयं प्रकाशते ह्यात्मा मेघापायेंऽशुमानिव ॥ ४ ॥ अज्ञानकलुषं जीवं ज्ञानाभ्यासाद्विनिर्मलम् । कृत्वा ज्ञानं स्वयं नश्येज्जलं कतकरेणुवत् ॥ १ ॥ संसारस्स्वनतुल्यो हि रागद्वेषादिसङ्कुलः । स्वकाले सत्यवद्भाति प्रबोधे सससद्भवेत् ॥ ६ ॥ तावत्ससं जगद्भाति शुक्तिका रजतं यथा । यावन्न ज्ञायते ब्रह्म सर्वाधिष्ठानमव्ययम् ॥ ७ ॥ * उपादानेऽखिलाधारे जगन्ति परमेश्वरे । सर्गस्थितिलयान् यान्ति बुदुदानीव वारिणि ॥ ८ ॥ *तत्र भगवान् शङ्कराचार्य उत्तमाधिकारिणां वेदान्तप्रस्थानत्रयं निर्माय तदवलोकनासमर्थानां मन्दबुद्धीनां अनुग्रहार्थ सर्व वेदान्तसिद्धान्तसंग्रथनमात्मबोधाख्यं प्रकरणं निदर्शयिषुः प्रतिजानीते तपोभिरिति ॥ इति विश्वेश्वरटीकायाम्. Page #17 -------------------------------------------------------------------------- ________________ आत्मवोधः सच्चिदात्मन्यनुस्यूते निये विष्णौ प्रकल्पिताः । व्यक्तयो विविधास्सर्वा हाटके कटकादिवत् ॥९॥ यथाऽऽकाशो हृषीकेशो नानोपाधिगतो विभुः। तद्भेदाद्भिन्नवद्भाति तन्नाशे केवलो भवेत् ॥ १० ॥ नानोपाधिवशादेव जातिनामाश्रमादयः। : आत्मन्यारोपितास्तोये रसवर्णादिभेदवत् ॥ ११ ॥ पञ्चीकृतमहाभूतसंभवं कर्मसंचितम् । शरीरं सुखदुःखानां भोगायतनमुच्यते ॥ १२॥ पञ्चप्राणमनोबुद्धिदशेन्द्रियसमन्वितम् । अपञ्चीकृतभूतोत्थं सूक्ष्माङ्ग भोगसाधनम् ॥ १३ ॥ अनाद्यविद्याऽनिर्वाच्या कारणोपाधिरुच्यते । उपाधित्रितयादन्यमात्मानमवधारयेत् ॥ १४ ॥ पञ्चकोशादियोगेन तत्तन्मय इव स्थितः। ' शुद्धात्मा नीलवस्त्रादियोगेन स्फटिको यथा ॥ १५ ॥ वपुस्तुषादिभिः कोशैर्युक्तं युक्सघाततः । आत्मानमान्तरं 'शुद्धं विविच्यात्तण्डुलं यथा ॥ १६ ॥ सदा सर्वगतोऽप्यात्मा न सर्वत्रावभासते । बुद्धावेवावभासेत स्वच्छेषु प्रतिविम्बवत् ॥ १७ ॥ देहेन्द्रियमनोबुद्धिप्रकृतिभ्यो विलक्षणम् । तदृत्तिसाक्षिणं विद्यादात्मानं राजवत्सदा ॥ १८ ॥ व्यापृतेष्विन्द्रियेष्वात्मा व्यापारीवाविवेकिनाम् । दृश्यतेऽभ्रेषु धावत्सु धावन्निव यथा शशी ॥ १९ ॥ Page #18 -------------------------------------------------------------------------- ________________ : आत्मबोधः आत्मचैतन्यमाश्रिस देहेन्द्रियमनोधियः । स्वकीयार्थेषु वर्तन्ते सूर्यलोकं यथा जनाः ॥२०॥ देहेन्द्रियगुणान् कर्माण्यमले सच्चिदात्मनि । अध्यस्यन्यविवेकेन गगने नीलतादिवत् ॥ २१ ॥ अज्ञानान्मानसोपाधेः कर्तृत्वादीनि चात्मनि । कल्प्यन्तेऽम्बुगते चन्द्रे चलनादि यथाऽम्भसः ॥२२॥ रागेच्छा सुखदुःखादि बुद्धौ सत्यां प्रवर्तते । सुषुप्तौ नास्ति तन्नाशे तस्माद्बुद्धेस्तु नात्मनः ॥ २३ ॥ प्रकाशोऽर्कस्य तोयस्य समग्र्यथोष्णता । स्वभावस्सच्चिदानन्दनियनिर्मलताऽऽत्मनः ॥ २४ ॥ आत्मनस्साच्चिदशश्च बुद्धेर्वृत्तिरिति द्वयम् । संयोज्य चाविवेकेन जानामीति प्रवर्तते ॥ २५ ॥ आत्मनो विक्रिया नास्ति बुद्धेर्योधो न जात्विति' । जीवस्सर्वमलं ज्ञात्वा कर्ता द्रष्टेति मुह्यति ॥ २६ ॥ रज्जुसर्पवदात्मानं जीवं ज्ञात्वा भयं वहेत् । नाहं जीवः परात्मेति ज्ञातश्चेन्निर्भयो भवेत् ॥ २७ ॥ आत्माsaraयसेको बुद्ध्यादीनीन्द्रियाणि हि । दीपो घटादिवत्स्वात्मा जडैस्तैर्नावभास्यते ॥ २८ ॥ स्वबोधे नान्यबोधेच्छा बाधरूपतयाऽऽत्मनः । न दीपस्यान्यदपिच्छा यथा स्वात्मप्रकाशने ॥ २९ ॥ *केषु चित्कोशेषु श्लोकोऽयं न दृश्यते. ज्ञाता. 'जात्वपि पि. Page #19 -------------------------------------------------------------------------- ________________ आत्मबोधः निषिद्धय निखिलोपाधीन् नेतिनेतीतिवाक्यतः । विद्यादैक्यं महावाक्यैर्जीवात्मपरमात्मनोः ॥ ३०॥ आविद्यकं शरीरादि दृश्यं बुद्बुदवत् क्षरम् । एतद्विलक्षणं विद्यादहं ब्रह्मेति निर्मलम् ॥ ३१ ॥ देहान्यत्वान्न मे जन्मजराकार्यलयादयः । शब्दादिविषयैस्सङ्गो निरिन्द्रियतया न च ॥ ३२॥ अमनस्त्वान्न मे दुःखरागद्वेषभयादयः । अप्राणो ह्यमनाश्शुभ्र इसादिश्रुतिशासनात् ॥ ३३ ॥ निर्गुणो निष्क्रियो निसो निर्विकल्पो निरञ्जनः । निर्विकारो निराकारो निसमुक्तोऽस्मि निर्मलः ॥३४॥ अहमाकाशवत्सर्वं बहिरन्तर्गतोऽच्युतः । सदा सर्वसमास्सिद्धो निस्सङ्गो निर्मलोऽचलः ॥ ३५ ॥ निसशुद्धविमुक्तैकमखण्डानन्दमद्वयम् । ससं ज्ञानमनन्तं यत्परं ब्रह्माहमेव तत् ॥ ३६ ॥ एवं निरन्तरकृता ब्रह्मैवास्मीति वासना । हरसविद्याविक्षेपान् रोगानिव रसायनम् ॥ ३७॥ विविक्तदेश आसीनो विरागो विजितेन्द्रियः। भावयेदेकमात्मानं तमनन्तमनन्यधीः ॥ ३८ ॥ आत्मन्येवाखिलं दृश्यं प्रविलाप्य धिया सुधीः । भावयेदेकमात्मानं निर्मलाकाशवत्सदा ॥ ३९ ॥ रूपवर्णादिकं सर्वं विहाय परमार्थवित् । परिपूर्णचिदानन्दस्वरूपेणावतिष्ठते ॥ ४० ॥ Page #20 -------------------------------------------------------------------------- ________________ आत्मवोधः ज्ञातृज्ञानज्ञेयभेदः परे नात्मनि विद्यते । चिदानन्दैकरूपत्वाद्दीप्यते स्वयमेव तत् ॥ ४१ ॥ एवमात्माऽरणौ ध्यानमथने सततं कृते । उदिताऽवगतिज्वाला सर्वाज्ञानेन्धनं दहेत् ॥ ४२ ॥ अरुणेनेव बोधेन पूर्व सन्तमसे हृते । तत आविर्भवेदात्मा स्वयमेवांशुमानिव ॥ ४३ ॥. आत्मा तु सततं प्राप्तोऽप्यमाप्तवदविद्यया । तन्नाशे प्राप्तवद्भाति स्वकण्ठाभरणं यथा ॥ ४४ ॥ स्थाणौ पुरुषवद्भान्सा कृता ब्रह्मणि जीवता । जीवस्य तात्त्विके रूपे तस्मिन्दृष्टे निवर्तते ॥ ४५ ॥ तत्त्वस्वरूपानुभवादुत्पन्नं ज्ञानमअसा । अहं ममेति चाज्ञानं बाधते दिग्भ्रमादिवत् ॥ ४६ ॥ सम्यग्विज्ञानवान्योगी स्वात्मन्येवाखिलं स्थितम् । एकं च सर्वमात्मानमीक्षते ज्ञानचक्षुषा ॥४७॥ आत्मैवेदं जगत्सर्वमात्मनोऽन्यन्न किं चन । मृदो यद्ववटादीनि स्थात्मानं सर्वमीक्षते ॥ ४८ ॥ जीवन्मुक्तिस्तु' तद्विद्वान्पूर्वोपाधिगुणांस्यजेत् । स सच्चिदादिधर्मत्वात् भेजे भ्रमरकीटवत् ॥ ४९ ।। हते. म यथा. विद्यते. जीवन्मुक्तस्तु. ताद्विद्यात्पू ; यो विद्वान्पू. ' सञ्चिदानन्दधर्मत्वं भजेद्भ. *अनाद्यविद्यापरिकल्पितपूर्वोपाधीन् देहमनोबुद्धयादीन् गुणान् सत्त्वादीन् परित्यजेदिति यत् तदेव जीवन्मुक्तिरित्युच्यते । एवंभूतावस्थावान् सच्चिदादिगुणवत्त्वात् साक्षाद्ब्रह्म भेजे प्राप्नोतीत्यर्थः ॥ इति विश्वेश्वरकृतटीका. - Page #21 -------------------------------------------------------------------------- ________________ आत्मबोध: तीर्त्वा मोहार्णवं हत्वा रागद्वेषादिराक्षसान् । योगी शान्तिसमायुक्त आत्मारामो विराजते ॥ ५० ॥ बाह्यानिमुखासक्तिं हित्वाऽऽत्मसुखनिर्वृतः । घटस्थदीपवच्छश्वदन्तरेव प्रकाशते ॥ ५१ ॥ उपाधिस्थोपि तद्धर्मैरलिप्तो व्योमवन्मुनिः । सर्वविन्मूढवतिष्ठेदसक्तो वायुवच्चरेत् ॥ ५२ ॥ उपाधिविलयाद्विष्णौ निर्विशेषं विशेन्मुनिः । जले जलं वियद्वयोनि तेजस्तेजसि वा यथा ॥ ५३ ॥ यल्लाभान्नापरो लाभो यत्सुखान्नापरं सुखम् । यज्ज्ञानान्नापरं ज्ञानं तद्ब्रह्मेत्यवधारयेत् ॥ ५४ ॥ यद्दृष्ट्वा नापरं दृश्यं यदूत्वा न पुनर्भवः । यज्ज्ञात्वा नापरं ज्ञेयं तद्ब्रह्मेवधारयेत् ॥ ५५ ॥ तिर्यगूर्ध्वमधः पर्णं सच्चिदानन्दमद्वयम् । अनन्तं नियमेकं यत्तद्ब्रह्मेसवधारयेत् ॥ ५६ ॥ अतद्वयावृत्तिरूपेण वेदान्तैर्लक्ष्यतेऽव्ययमू । अखण्डानन्दमेकं यत्तद्ब्रह्मेवधारयेत् ॥ ५७ ॥ अखण्डानन्दरूपस्य तस्यानन्दलवाश्रिताः । ब्रह्माद्यास्तारतम्येन भवन्यानन्दिनो लवाः ॥ ५८ ॥ तद्युक्तमखिलं वस्तु व्यवहारश्चिदन्वितः । तस्मात्सर्वगतं ब्रह्म क्षीरे सर्पिरिवाखिले ॥ ५९ ॥ अनण्वस्थूलमहस्व मदीर्घमजमव्ययम् । अरूपगुणत्रर्णाख्यं तद्ब्रह्मेत्यवधारयेत् ॥ ६० ॥ Page #22 -------------------------------------------------------------------------- ________________ भात्मबोधः. यद्भासा भासतेऽर्कादि भास्यैर्यत्तु न भास्यते । येन सर्वमिदं भाति तद्ब्रह्मेसवधारयेत् ॥ ६१ ॥ स्वयमन्तर्बहिर्व्याप्य भासयन्नखिलं जगत् । ब्रह्म प्रकाशते वह्निमतप्तायसपिण्डवत् ॥ ६२ ॥ जगद्विलक्षणं ब्रह्म ब्रह्मणोऽन्यन्न किं चन । ब्रह्मान्यद्गाति चेन्मिथ्या यथा मरुमरीचिका ॥ ६३ ॥ दृश्यते श्रूयते यद्यत् ब्रह्मणोऽन्यन्न तद्भवेत् । तत्त्वज्ञानाच्च तद्ब्रह्म सच्चिदानन्दमद्वयम् ॥ ६४॥ . सर्वगं सच्चिदानन्दं ज्ञानचक्षुनिरीक्षते । अज्ञानचक्षुर्नेक्षेत भास्वन्तं भानुमन्धवत् ॥६५॥ श्रवणादिमिरुद्दीतज्ञानाग्निपरितापितः ।। जीवस्सर्वमलान्मुक्तः स्वर्णवद्दयोतते स्वयम् ॥ ६६ ॥ हृदाकाशोदितो ह्यात्मा बोधमानुस्तमोऽपहृत् । सर्वव्यापी सर्वधारी भाति भासयतेऽखिलम् ॥६॥ दिग्देशकालाधनपेक्ष्य सर्वगं __ शीतादिहृन्निससुखं निरअनम् । यस्स्वात्मतीर्थं भजते विनिष्क्रियः स सर्ववित् सर्वगतोऽमृतो भवेत् ॥ ६८ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छङ्करभगवत्पादकृतं आत्मबोधप्रकरणं समाप्तम्. सर्व प्रकाशते. Page #23 --------------------------------------------------------------------------  Page #24 -------------------------------------------------------------------------- ________________ विवेक बूडामणि : . Page #25 --------------------------------------------------------------------------  Page #26 -------------------------------------------------------------------------- ________________ विवेक चूडामणि : . ॥ गुरुन मस्क्रिया ॥ सर्ववेदान्तसिद्धान्तगोचरं तमगोचरम् । गोविन्दं परमानन्दं मद्गुरुं प्रणतोऽस्म्यहम् ॥ १ ॥ ॥ न र जन्म प्रशंसा ॥ जन्तूनां नरजन्म दुर्लभमतः पुंस्त्वं ततो विप्रता तस्माद्वैदिकधर्ममार्गपरता विद्वत्त्वमस्मात्परम् । आत्मानात्मविवेचनं स्वनुभवो ब्रह्मात्मना संस्थितिः मुक्तिर्नो शतकोटिजन्मसुकृतैः पुण्यैर्विना लभ्यते ॥ २ ॥ दुर्लभं त्रयमेवैतत् देवानुग्रहहेतुकम् । मनुष्यत्वं मुमुक्षुत्वं महापुरुषसंश्रयः ॥ ३॥ लब्ध्वा कथञ्चिन्नरजन्म दुर्लभं तत्रापि पुंस्त्वं श्रुतिपारदर्शनम् । यः स्वात्ममुक्त्यै न यतेत मूढधीः स आत्महा स्वं विनिहन्त्यसद्ग्रहात् ॥ ४ ॥ इतः को न्वस्ति मूढात्मा यस्तु स्वार्थे प्रमाद्यति । दुर्लभं मानुषं देहं प्राप्य तत्रापिं पौरुषम् ॥ ५ ॥ ॥ आत्म बोध एव मुक्ति हेतुः ॥ पठन्तु शास्त्राणि यजन्तु देवान् कुर्वन्तु कर्माणि भजन्तु देवताः । आत्मैक बोधेन विनाऽपि मुक्ति: न सिद्ध्यति ब्रह्मशतान्तरेऽपि ॥ ६ ॥ सद्गुरुं. Page #27 -------------------------------------------------------------------------- ________________ ૧૪ विवेकचूडामणिः. * [ अमृतत्वस्य नाशास्ति वित्तेनेत्येव हि श्रुतिः । ब्रवीति कर्मणो मुक्तेरहेतुत्वं स्फुटं यतः ॥ ७ ॥] ॥ मुक्त्यर्थो यत्न विशेषः ॥ अतो विमुक्त्यै प्रयतेत विद्वान् संन्यस्तवाह्यार्थसुखस्पृहः सन् । सन्तं महान्तं समुपेत्य देशिकं तेनोपदिष्टार्थसमाहितात्मा ॥ ८ ॥ उद्धरेदात्मनाऽऽत्मानं मग्नं संसारवारिधौ । योगारूढत्वमासाद्य सम्यग्दर्शननिष्ठया ॥ ९ ॥ [ संन्यस्य सर्वकर्माणि भवबन्धविमुक्तये । यत्यतां पण्डितैर्वीरैः आत्माभ्यास उपस्थितैः ॥ १० ॥] ॥ विचारः कर्तव्यः ॥ चित्तस्य शुद्धये कर्म न तु वस्तूपलब्धये । वस्तुसिद्धिर्विचारेण न किञ्चित् कर्मकोटिभिः ॥ ११ ॥ सम्यग्विचारतः सिद्धा रज्जुतत्त्वावधारणा । भ्रान्त्योदितमहासर्प भयदुःखविनाशिनी ॥ १२ ॥ अर्थस्य निश्चयो दृष्टो विचारेण हितोक्तितः । न स्नानेन न दानेन प्राणायामशतेन वा ॥ १३ ॥ अधिकारिणमाशास्ते फलसिद्धिर्विशेषतः । उपाया देशकालाद्याः सन्त्यस्मिन् सहकारिणः ॥ १४ ॥ अतो विचारः कर्तव्यो जिज्ञासोरात्मवस्तुनः । समासाद्य दयासिन्धुं गुरुं ब्रह्मविदुत्तमम् ॥ १५ ॥ ॥ आत्मविद्याधिकारी ॥ ! मेधावी पुरुषो विद्वान् ऊहापोहविचक्षणः । अधिकार्यात्मविद्यायां उक्तलक्षणलक्षितः ॥ १६ ॥ * [ ] एतच्चिह्नमध्यगतो भागः दाक्षिणात्यकोशेषु न दृश्यते । एवमुत्तरत्रापि. Page #28 -------------------------------------------------------------------------- ________________ विवेकचूडामणिः. [विवेकिनो विरक्तस्य शमादिगुणशालिनः । मुमुक्षोरेव हि ब्रह्मजिज्ञासायोग्यता मता ॥ १७ ॥] ॥ साधन च तु ष्टय म् ॥ साधनान्यत्र चत्वारि कथितानि मनीषिभिः । येषु सत्स्वेव सन्निष्ठा यदभावे न सिद्ध्यति ॥ १८ ॥ आदौ नित्यानित्यवस्तुविवेकः परिगण्यते । इहामुत्रफलभोगविरागस्तदनन्तरम् ॥ १९ ॥ शमादिषसम्पत्तिः मुमुक्षुत्वमिति स्फुटम् । ब्रह्म सत्यं जगन्मिथ्येत्येवंरूपो विनिश्चयः ॥ २० ॥ सोऽयं नित्यानित्यवस्तुविवेकः समुदाहृतः । तद्वैराग्यं जुगुप्सा या दर्शनश्रवणादिभिः ॥ २१ ॥ देहादिब्रह्मपर्यन्ते नित्ये भोग्यवस्तुनि । विरज्य विषयव्रातात् दोषदृष्ट्या मुहुर्मुहुः ॥ २२ ॥ स्वलक्ष्ये नियतावस्था मनसः शम उच्यते । विषयेभ्यः परावर्त्य स्थापनं स्वस्वगोलके ॥ २३ ॥ उभयेषामिन्द्रियाणां स दमः परिकीर्तितः । बाह्यानालम्बनं वृत्तेः एषोपरतिरुत्तमा ॥ २४ ॥ सहनं सर्वदुःखानां अप्रतीकारपूर्वकम् । चिन्ताविलापरहितं सा तितिक्षा निगद्यते ॥ २५ ॥ शास्त्रस्य गुरुवाक्यस्य सत्यबुद्धयाऽवधारणा । सा श्रद्धा कथिता सद्भिः यया वस्तूपलभ्यते ॥ २६ ॥ सर्वधा स्थापनं बुद्धेः शुद्धे ब्रह्मणि सर्वदा | तत् समाधानमित्युक्तं न तु चित्तस्य लालनम् ॥ २७ ॥ १५ Page #29 -------------------------------------------------------------------------- ________________ विवेकचूडामणिः. अहङ्कारादिदेहान्तान् बन्धानज्ञानकल्पितान् । स्वस्वरूपावबोधेन मोक्तुमिच्छा मुमुक्षुता ॥ २८ ॥ मन्दमध्यमरूपापि वैराग्येण शमादिना । प्रसादेन गुरोः सेयं प्रवृद्धा सूयते फलम् ॥ २९ ॥ [वैराग्यं च मुमुक्षुत्वं तीवं यस्य तु विद्यते । तस्मिन्नेवार्थवन्तः स्युः फलवन्तः शमादयः ॥ ३०॥ एतयोर्मन्दता यत्र विरक्तत्वमुमुक्षयोः । मरौ सलिलवत् तत्र शमादेर्भानमात्रता ॥ ३१ ॥] मोक्षकारणसामग्रयां भक्तिरेव गरीयसी। स्वस्वरूपानुसन्धानं भक्तिरित्यभिधीयते ॥ ३२ ॥ [स्वात्मतत्त्वानुसन्धानं भक्तिरित्यपरे जगुः ।। ॥गुरू प स त्तिः॥ . उक्तसाधनसम्पन्नः तत्त्वजिज्ञासुरात्मनः ॥ ३३ ॥ उपसीदेत् गुरुं प्राशं यस्मात् बन्धविमोक्षणम् । श्रोत्रियोऽवृजिनोऽकामहतो यो ब्रह्मवित्तमः ॥ ३४ ॥ ब्रह्मण्युपरतः शान्तो निरिन्धन इवानलः । अहेतुकदयासिन्धुः बन्धुरानमतां सताम् ॥ ३५ ॥ तमाराध्य गुरुं भक्त्या प्रहप्रश्रयसेवनैः । प्रसन्नं तमनुप्राप्य पृच्छेज्ज्ञातव्यमात्मनः ॥३६ ॥ स्वामिन्नमस्ते नतलोकवन्धी कारुण्यसिन्धो पतितं भवान्धौ । मामुद्धरात्मीयकटाक्षदृष्टया ऋज्वाऽऽतिकारुण्यसुधाभिवृष्टया ॥ ३७॥ दुरसंसारदवाग्नितप्तं दोधूयमानं दुरदृष्टवातैः । भीतं प्रपन्नं परिपाहि मृत्योः शरण्यमन्यं यदहं न जाने ॥३८॥ Page #30 -------------------------------------------------------------------------- ________________ विवेकचूडामाणः. शान्ता महान्तो निवसन्ति सन्तो वसन्तवल्लोकहितं चरन्तः । तीर्णाः स्वयं भीमभवार्णवं जनान् अहेतुनाऽन्यानपि तारयन्तः ॥ ३९ ॥ अयं स्वभावः स्वत एव यत् पर श्रमापनोदप्रवणं महात्मनाम् । सुधांशुरेष स्वयमर्ककर्कश प्रभाऽभितप्तामवति क्षितिं किल ॥ ४० ॥ ब्रह्मानन्दरसानुभूतिकलितैः पूतैः सुशीतैः सितैः युष्मद्वाक्कलशोज्झितैः श्रुतिसुखैर्वाक्यामृतैः सेचय । सन्तप्तं भवतापदावदहनज्वालाभिरेनं प्रभो ! ... धन्यास्ते भवदीक्षणक्षणगतेः पात्रीकृताः स्वीकृताः॥४१॥ कथं तरेयं भवसिन्धुमेतं? का वा गतिर्मे ? कतमोऽस्त्युपायः ? । जाने न किञ्चित् कृपयाऽव मां प्रभो! संसारदुःखक्षतिमातनुष्व ॥ ४२ ॥ तथा वदन्तं शरणागतं स्वं संसारदावानलतापतप्तम् । निरीक्ष्य कारुण्यरसादृष्टया दद्यादभीतिं सहसा महात्मा ॥४३॥ विद्वान् स तस्मा उपसत्तिमीयुषे मुमुक्षवे साधु यथोक्तकारिणे । प्रशान्तचित्ताय शमान्विताय तत्त्वोपदेशं कृपयैव कुर्यात् ॥४४॥ दयार्द्रट ; सुधाभिवृ. . iv-3 Page #31 -------------------------------------------------------------------------- ________________ विवेकचूडामणिः. ॥ मा र्गो पदे श :॥ मा भैष्ट विद्वंस्तव नास्त्यपायः संसारसिन्धोस्तरणेऽस्त्युपायः । येनैव याता यतयोऽस्य पारं तमेव मार्ग तव निर्दिशामि ॥ ४५ ॥ अस्त्युपायो महान् कश्चित् संसारभयनाशनः । । तेन तीर्खा भवाम्भोधि परमानन्दमाप्स्यसि ॥ ४६ ॥ वेदान्तार्थविचारेण जायते ज्ञानमुत्तमम् । तेनात्यन्तिकसंसारदुःखनाशो भवत्यनु ॥ ४७ ॥ श्रद्धाभक्तिध्यानयोगान् मुमुक्षोः । मुक्तहेतून् वक्ति साक्षात् श्रुतेर्गीः । यो वा एतेष्वेव तिष्ठत्यमुष्य मोक्षोऽविद्याकल्पिताद्देहबन्धात् ॥ ४८ ॥ अज्ञानयोगात् परमात्मनस्तव हनात्मबन्धस्तत एव संसृतिः । तयोविवेकोदितबोधवह्निः अज्ञानकार्य प्रदहेत् समूलम् ॥ ४९ ॥ शिष्य उवाच कृपया श्रूयतां स्वामिन् ! प्रश्नोऽयं क्रियते मया । यदुत्तरमहं श्रुत्वा कृतार्थः स्यां भवन्मुखात् ॥ ५० ॥ को नाम बन्धः? कथमेष आगतः ? कथं प्रतिष्ठाऽस्य? कथं विमोक्षः ? । कोऽसावनात्मा? परमः क आत्मा ? तयोर्विवेकः कथमेतदुच्यताम् ॥ ५१ ॥ श्रीगुरुरुवाच धन्योऽसि कृतकृत्योऽसि पावितं ते कुलं त्वया । यदविद्याबन्धमुक्त्या ब्रह्मीभवितुमिच्छसि ॥ १२ ॥ Page #32 -------------------------------------------------------------------------- ________________ विवेकचूडामणिः. ऋणमोचनकर्तारः पितुः सन्ति सुतादयः । बन्धमोचनकर्ता तु स्वस्मादन्यो न कश्चन ॥ ५३ ॥ मस्तकन्यस्तभारादेः दुःखमन्यैर्निवार्यते । क्षुधादिकृतदुःखं तु विना स्वेन न केनचित् ॥ ६४ ॥ पथ्यमौषधसेवा च क्रियते येन रोगिणा ॥ आरोग्यसिद्धिर्दृष्टाऽस्य नान्यानुष्टितकर्मणा ॥ ५५ ॥ वस्तुस्वरूपं स्फुटबोधचक्षुषा स्वेनैव वेद्यं ननु पण्डितेन । चन्द्रस्वरूपं निजचक्षुषैव ज्ञातव्यमन्यैरवगम्यते किम् ? ॥५६॥ अविद्याकामकर्मादिपाशबन्धं विमोचितुम् । कः शक्नुयाद्विनाऽऽत्मानं कल्पकोटिशतैरपि ? ॥ ५७ ॥ न योगेन न सांख्येन कर्मणा नो न विद्यया । ब्रह्मात्मैकत्वबोधेन मोक्षः सिद्ध्यति नान्यथा ॥ ५८ ॥ वीणाया रूपसौन्दर्य तन्त्रीवाद सौष्ठवम् । प्रजारञ्जनमात्रं तन्न साम्राज्याय कल्पते ॥ ५९ ॥ वाग्वैखरी शब्दझरी शास्त्रव्याख्यानकौशलम् । वैदुष्यं विदुषां तद्वत् भुक्तये न तु मुक्तये ॥ ६० ॥ अविज्ञाते परे तत्त्वे शास्त्राधीतिस्तु निष्फला । विज्ञातेऽपि परे तत्त्वे शास्त्राधीतिस्तु निष्फला ॥ ६१ ॥ शब्दजालं महारण्यं चित्तभ्रमणकारणम् । अतः प्रयत्नात् ज्ञातव्यं तत्त्वज्ञात् तत्त्वमात्मनः ॥ ६२ ॥ १९ अज्ञान सर्पदष्टस्य ब्रह्मज्ञानौषधं विना । . किमु वेदैश्च शास्त्रश्च ? किमु मन्त्रैः किमौषधैः १ ॥ ६३ ॥ न गच्छति विना पानं व्याधिरौषधशब्दतः । विनाऽपरोक्षानुभवं ब्रह्मशब्देन मुच्यते ॥ ६४ ॥ Page #33 -------------------------------------------------------------------------- ________________ विवेकचूडामणिः अकृत्वा दृश्यविलयं अज्ञात्वा तत्त्वमात्मनः । बाह्यशब्दैः कुतो मुक्तिः ? उक्तिमात्रफलैर्नृणाम् ॥ ६५ ॥ अकृत्वा शत्रुसंहारमगत्वाऽखिलभूश्रियम् । राजाऽहमिति शब्दान्नो राजा भवितुमर्हति ॥ ६६ ॥ आप्तोक्ति खननं तथोपरिशिलापाकर्षणं स्वीकृति निक्षेपः समपेक्षते न हि बहिः शब्दैस्तु निर्गच्छति । तद्वद् ब्रह्मविदोपदेशमननध्यानादिभिर्लभ्यते मायाकार्यतिरोहितं स्वममलं तत्त्वं न दुर्युक्तिभिः ॥ ६७ तस्मात् सर्वप्रयत्नेन भवबन्धविमुक्तये ।। स्वैरेव यत्नः कर्तव्यो रोगादेरिव पण्डितैः ॥ ६८ ॥ यस्त्वयाऽद्य कृतः प्रश्नो वरीयान्छास्त्रविन्मतः । सूत्रप्रायो निगूढार्थो ज्ञातव्यश्च मुमुक्षुभिः ॥ ६९ ॥ शृणुष्वावहितो विद्वन् ! यन्मया समुदीर्यते । . तदेतच्छ्रवणात् सद्यो भवबन्धाद्विमोक्ष्यसे ॥ ७० ॥ . मोक्ष हे त व :॥ . मोक्षस्य हेतुः प्रथमो निगद्यते वैराग्यमत्यन्तमानित्यवस्तुषु । ततः शमश्चापि दमस्तितिक्षा न्यासः प्रसक्ताखिलकर्मणां भृशम् ॥ ७१ ॥ ततः श्रुतिस्तन्मननं सतत्त्वध्यानं चिरं नित्यनिरन्तरं मुनेः । ततोऽविकल्पं परमेत्य विद्वान् इहैव निर्वाणसुखं समृच्छति॥७२ ॥ आ त्मा ना त्म वि वे च न म् ॥ यद् बोद्धव्यं तवेदानीमात्मानात्मविवेचनम् । तदुच्यते मया सम्यक् श्रुत्वाऽऽत्मन्यवधारय ॥ ७३ ॥ Page #34 -------------------------------------------------------------------------- ________________ विवेकचूडामणिः ॥ स्थू ल श री र म् ॥ मजास्थिमेदःपलरक्तचर्मत्वगाह्वयैर्धातुभिरेभिरन्वितम् । पादोरुवक्षोभुजपृष्ठमस्तकैः अझैरुपा रुपयुक्तमेतत् ॥ ७४ ॥ अहं ममेति प्रथितं शरीरं मोहास्पदं स्थूलमितीर्यते बुधैः । नभोनभस्वद्दहनाम्बुभूमयः सूक्ष्माणि भूतानि भवन्ति तानि ॥ परस्परांशैमिलितानि भूत्वा स्थूलानि च स्थूलशरीरहेतवः । मात्रास्तदीया विपया भवन्ति शब्दादयः पञ्च सुखाय भोक्तः॥ य एषु मूढा विषयेषु बद्धा रागोरुपाशेन सुदुर्दमेन । आर्यान्ति निर्यान्त्यध ऊर्ध्वमुच्चैः स्वकर्मदूतेन जवेन नीताः॥७७ शब्दादिभिः पञ्चभिरेव पञ्च पञ्चत्वमापुः स्वगुणेन बद्धाः । कुरङ्ग'मातङ्गपतङ्गमीनभृङ्गा नरः पञ्चभिरञ्चितः किम् ? ॥७८ दोषेण तीब्रो विषयः कृष्णसर्पविषादपि । विषं निहन्ति भोक्तारं द्रष्टारं चक्षुषाऽप्ययम् ॥ ७९ ॥ [विषयाशामहापाशात् यो विमुक्तः सुदुस्त्यजात् । स एव कल्पते मुक्त्यै नान्यः षट्टास्त्रवेद्यपि ॥ ८० ॥ आपातवैराग्यवतो मुमुक्षुन् भवाब्धिपारं प्रतियातुमुद्यतान् । आशाग्रहो मजयतेऽन्तराले निगृह्य कण्ठे विनिवर्त्य वेगात् ॥ ८१ ॥ विषयाख्यग्रहो येन सुविरक्त्यसिना हतः । स गच्छति भवाम्बोधेः पारं प्रत्यूहवर्जितः ॥ ८२ ॥] विषमविषयमार्गे गच्छतोऽनच्छबुद्धः प्रतिपदमाभिघातो मृत्युरप्येष सिद्धः । 'भुजङ्ग. - मृगा. Page #35 -------------------------------------------------------------------------- ________________ विवेकचूडामणिः हितसुजनगुरूक्त्या गज्छतः स्वस्य युक्त्या प्रभवति फलसिद्धिः सत्यमित्येव विद्धि ॥ ८३ ॥ मोक्षस्य काङ्क्षा यदि वा'तवास्ति त्यजातिदूरे विषयान् विषं यथा । पीयूषवत्तोषदयाक्षमाऽऽर्जव प्रशान्तिदान्तीर्भज नित्यमादरात् ॥ २४ ॥ अन्वीक्षणं यत्परिहृत्य कृत्यं अनाद्यविद्याकृतबन्धमोक्षणम् । देहः परार्थोऽयममुष्य पोषणे यः सजते स स्वमनेन हन्ति ॥८५ शरीरपोषणार्थी सन् य आत्मानं दिहक्षति । ग्राहं दारुधिया भृत्वा नदी तर्तुं स इच्छति ॥ ८६ ॥ [मोह एव महामृत्युः मुमुक्षोर्वपुरादिषु ।। मोहो विनिर्जितो येन स मुक्तिपदमर्हति ॥ ८७॥] मोहं जहि महामृत्युं देहदारसुतादिषु । यं जित्वा मुनयो यान्ति तद्विष्णोः परमं पदम् ॥ ८८ ॥ त्वङ्मांसरुधिरस्नायुमेदोमजास्थिसंकुलम् । पूर्ण मूत्रपुरीषाभ्यां स्थूलं निन्द्यमिदं वपुः ॥ ८९॥ .. पञ्चीकृतेभ्यो भूतेभ्यः स्थूलेभ्यः पूर्वकर्मणा । समुत्पन्नमिदं स्थूलं भोगायतनमात्मनः । अवस्था जागरस्तस्य स्थूलार्थानुभवो यतः ॥ ९० ॥ बाह्येन्द्रियैः स्थूलपदार्थसेवां स्रक्चन्दनस्यादिविचित्ररूपाम् । करोति जीवः स्वयमेतदात्मना तस्मात् प्रशस्ति पुषोऽस्य जागरे ॥ ९१ ॥ हदि चैत. त्याज्या विद्गद्विषयाः. अनुक्षणं. 'प्रतीति, प्रवृत्ति. Page #36 -------------------------------------------------------------------------- ________________ विवेकचूडामणिः सर्वोऽपि बाह्यः संसारः पुरुषस्य यदाश्रयः ।। विद्धि देहमिदं स्थूलं गृहवत् गृहमेधिनः ॥ ९२ ॥ स्थूलस्य सम्भवजरामरणानि धर्माः स्थौल्यादयो बहुविधाः शिशुताद्यवस्थाः । वर्णाश्रमादिनियमा बहुधाऽऽमयाः स्युः पूजावमानबहुमानमुखा विशेषाः ॥ ९३ ॥ ॥ सूक्ष्म शरीर म् ॥ बुद्धीन्द्रियाणि श्रवणं त्वगक्षि घ्राणं च जिह्वा विषयावबोधनात् । वाक्पाणिपादा गुदमप्युपस्थं कर्मेन्द्रियाणि प्रवणेन कर्मसु ॥ निगद्यतेऽन्तःकरणं मनो धीः अहंकृतिश्चित्तमिति स्ववृत्तिभिः । मनस्तु संकल्पविकल्पनादिभिः ___ बुद्धिः पदार्थाध्यवसायधर्मतः ॥ ९५ ॥ अत्राभिमानादहमित्यहंकृतिः ___ स्वार्थानुसन्धानगुणेन चित्तम् ॥ ९६ ॥ प्राणापानव्यानोदानसमाना भवत्यसौ प्राणः । स्वयमेव वृत्तिभेदात् विकृतिभेदात् सुवर्णसलिलादिवत् ॥ वागादि पञ्च श्रवणादि पञ्च प्राणादि पञ्चाभ्रमुखानि पञ्च । बुद्धयद्यविद्यापि च कामकर्मणी पुर्यष्टकं सुक्ष्मशरीरमाहुः ॥ ९८ ॥ इदं शरीरं श्रृणु सूक्ष्मसंज्ञितं. लिङ्गं त्वपञ्चीकृतभूतसम्भवम् । 1धा यमाः. Page #37 -------------------------------------------------------------------------- ________________ विवेकचूडामणिः सवासनं कर्मफलानुभावकं स्वाज्ञानतोऽनादिरुपाधिरात्मनः ॥ ९९ ॥ स्वप्नो भवत्यस्य विभक्त्यवस्था स्वमात्रशेषेण विभाति यत्र । स्वप्ने तु बुद्धिः स्वयमेव जाग्रत् कालीननानाविधवासनाभिः ॥ १० ॥ कादिभावं प्रतिपद्य राजते यत्र स्वयंज्योतिरयं परात्मा । धीमात्रकोपाधिरशेषसाक्षी न लिप्यते तत्कृतकर्मलेपैः । यस्मादसङ्गस्तत एव कर्मभिः ___ न लिप्यते किंचिदुपाधिना कृतैः ॥ १०१ ॥ सर्वव्यापृतिकरणं लिङ्गमिदं स्याच्चिदात्मनः पुंसः । . वास्यादिकमिव तक्ष्णः तेनैवात्मा भवत्यसङ्गोऽयम् ॥ १०२॥ अन्धत्वमन्दत्वपटुत्वधर्माः . सौगुण्यवैगुण्यवशाद्धि चक्षुषः । बाधिर्यमूकत्वमुखास्तथैव श्रोत्रादिधर्मा न तु वेत्तुरात्मनः ॥ १०३ ॥ उच्छासनिश्वासविजृम्भणक्षुत प्रस्पन्दनायुत्क्रमणादिकाः क्रियाः । प्राणादिकर्माणि वदन्ति तज्ज्ञाः प्राणस्य धर्मावशनापिपासे ॥ १०४ ॥ ------ अन्तःकरणमेतेषु चक्षुरादिषु वर्मणि । अहमित्यभिमानेन तिष्ठत्याभासतेऽञ्जसा ॥ १०५ ॥ Page #38 -------------------------------------------------------------------------- ________________ विवेकचूडामणिः. अहङ्कारः स विज्ञेयः कर्ता भोक्ताऽभिमान्ययम् । सत्त्वादिगुणयोगेनावस्थात्रितयमश्नते ॥ १०६ ॥ विषयाणामानुकूल्ये सुखी दुःखी विपर्यये । सुखं दुःखं च तद्धर्मः सदानन्दस्य नात्मनः ॥ १०७ ॥ आत्मार्थत्वेन हि प्रेयान् विषयो न स्वतः प्रियः । स्वत एव हि सर्वेषामात्मा प्रियतमो यतः ॥ १०८ ॥ तत आत्मा सदानन्दो नास्य दुःखं कदाचन । यत् सुषुप्तौ निर्विषय आत्मानन्दोऽनुभूयते । श्रुतिः प्रत्यक्षमैतिह्यमनुमानं च जाग्रति ॥ १०९ ॥ ॥ कारण शरीरम् ॥ अव्यक्तनाम्नी परमेशशक्तिः अनाद्यविद्या त्रिगुणात्मिका परा । कार्यानुमेया सुधियैव माया या जगत्सर्वमिदं प्रसूयते ॥ ११० ॥ सन्नाप्यसन्नाप्युभयात्मिका नो भिन्नाऽप्यभिन्नाऽप्युभयात्मिका नो । साङ्गाऽप्यनङ्गाऽप्युभयात्मिका नो महाद्भुताऽनिर्वचनीयरूपा ॥ १११ ॥ शुद्धाद्वयब्रह्मविबोधनाश्या सर्पभ्रमो रजविवेकतो यथा । रजस्तमः सत्त्वमिति प्रसिद्धाः गुणास्तदीयाः प्रथितैः स्वकार्यैः ॥ ११२ ॥ विक्षेपशक्ती रजसः क्रियात्मिका यतः प्रवृत्तिः प्रसृता पुराणी । १५ iv4 Page #39 -------------------------------------------------------------------------- ________________ विवेकचूडामणिः. रागादयोऽस्याः प्रभवन्ति नित्यं दुःखादयो ये मनसो विकाराः ॥ ११३ ॥ कामः क्रोधो लोभम्भाश्यलूया____ हङ्कारामासाद्यास्तु घोराः । धर्मा एते राजसाः पुम्प्रवृत्तिः यस्मादेषा तद्रजो वन्धहेतुः ॥ ११४ ॥ सैषाऽऽवृत्तिर्नाम तमोगुणस्य शक्तिर्यया वस्त्ववभासतेऽन्यथा । सैषा निदानं पुरुषस्य संसृतेः । विक्षेपशक्तः प्रसरस्य हेतुः ॥ ११५ ॥ प्रज्ञावानपि पण्डितोऽपि चतुरोऽप्यत्यन्तसूक्ष्मार्थहक् व्यालीढस्तमसा न वेत्ति बहुधा संबोधितोऽपि स्फुटम् । भ्रान्त्यारोपितमेव साधु कलयत्यालम्बते तद्गणान् हन्ताऽसौ प्रबला दुरन्ततमसः शक्तिमहत्यावृतिः ॥११६॥ अभावना वा विपरीतभावना सम्भावना विप्रतिपत्तिरस्याः । संसर्गयुक्तं न विमुञ्चति ध्रुवं विक्षेपशक्तिः क्षपयत्यजत्रम् ॥ ११७ ॥ अज्ञानमालस्यजडत्वनिद्रा प्रमादमूढत्वमुखास्तमोगुणाः । एतैः प्रयुक्तो न हि वेत्ति किञ्चित् निद्रालुवत् स्तम्भवदेव तिष्ठति ॥ ११८ ॥ सत्त्वं विशुद्ध जलवत् तथाऽपि ताभ्यां मिलित्वा सरणाय कल्पते । । शक्तिप्रवणस्य. Page #40 -------------------------------------------------------------------------- ________________ विवेकचूडामणिः. . २७ यत्रात्मबिम्बः प्रतिबिम्बितः सन् प्रकाशयत्यर्क इवाखिलं जडम् ॥ ११९ ॥ मिश्रस्य सत्त्वस्य भवन्ति धर्माः स्वमानिताद्या नियमा यमाद्याः । श्रद्धा च भक्तिश्च मुमुक्षुता च दैवी च सम्पत्तिरसन्निवृत्तिः ॥ १२० ॥ विशुद्धसत्त्वस्य गुणाः प्रसादः ___स्वात्मानुभूतिः परमा प्रशन्तिः । तृतिः प्रहर्षः परमात्मनिष्ठा यया सदानन्दरसं समृच्छति ॥ १२१ ॥ अव्यक्तमेतत्रिगुणैनिरुक्तं ... तत्कारणं नाम शरीरमात्मनः । सुषुप्तिरेतस्य विभक्त्यवस्था ___ प्रलीनसर्वेन्द्रियबुद्धिवृत्तिः ॥ १२२ ॥ सर्वप्रकारप्रमितिप्रशान्तिः बीजात्मनाऽवस्थितिरेव बुद्धः । सुषुप्तिरत्रास्य किल प्रतीतिः किञ्चिन्न नीति जगत्प्रसिद्धः ॥ १२३ ॥ देहेन्द्रियप्राणमनोऽहमादयः सर्व विकास विषयाः सुखादयः । व्योमादिभूतान्दखिलं च विश्वं अव्यक्तपर्यन्तमिदं हनात्मा ॥ १२४ ॥ माया भायाकार्य सर्व महदादि देहपर्यन्तम् । असदिदमनात्मतत्त्वं विद्धिं त्वं मरुमरीचिकाकल्पम् ॥१२॥ Page #41 -------------------------------------------------------------------------- ________________ विवेकचूडामणिः ॥ पर मा त्मा ॥ अथ ते संप्रवक्ष्यामि स्वरूपं परमात्मनः । यद्विशाय नरो बन्धात् मुक्तः कैवल्यमश्नुते ॥ १२६ ॥ अस्ति कश्चित् स्वयं नित्यं अहंप्रत्ययलम्बनः । अवस्थात्रयसाक्षी सन् पञ्चकोशविलक्षणः ॥ १२७ ॥ यो विजानाति सकलं जाग्रत्स्वप्नसुषुप्तिषु । बुद्धितवृत्तिसद्भावं अभावमहमित्ययम् ॥ १२८ ॥ यः पश्यति स्वयं सर्व यं न पश्यति कश्चन । यश्चेतयति बुद्धयादि न तद्यं चेतयत्ययम् ॥ १२९ ॥ येन विश्वमिदं व्याप्तं यं न व्याप्नोति किञ्चन । अभारूपमिदं सर्व यं भान्तमनुभात्ययम् ॥ १३० ॥ यस्य सन्निधिमात्रेण देहेन्द्रियमनोधियः । विषयेषु स्वकीयेषु वर्तन्ते प्रेरिता इव ॥ १३१ ॥ अहङ्कारादिदेहान्ता विषयाश्च सुखादयः । वेद्यन्ते घटवत् येन नित्यबोधस्वरूपिणा ॥ १३२ ॥ एषोऽन्तरात्मा पुरुषः पुराणो. .. निरन्तराखण्डसुखानुभूतिः । । सदैकरूपः प्रतिबोधमात्रो येनेषिता वागसवश्चरन्ति ॥ १३३ ॥ अत्रैव सत्त्वात्मनि धीगुहायां अव्याकृताकाश उरुप्रकाशः । आकाश उच्चै रविवत् प्रकाशते स्वतेजसा विश्वमिदं प्रकाशयन् ॥ १३४ ॥ Page #42 -------------------------------------------------------------------------- ________________ विवेकचूडामणिः शाता मनोऽहङ्कतिविक्रियाणां देहेन्द्रियप्राणकृतक्रियाणाम् । भयोऽग्निवत्ताननु वर्तमानो न चेष्टते नो विकरोति किञ्चन ॥ १३५ ॥ न जायते नो म्रियते न वर्धते न क्षीयते नो विकरात नित्यः । विलीयमानेऽपि वपुष्यमुष्मिन् न लीयते कुम्भ इवाम्बरं स्वयम् ॥ १३६ ॥ प्रकृतिविकृतिभिन्नः शुद्धबोधस्वभावः सदसदिदमशेषं भासयन्निविशेषः । विलसति परमात्मा जाग्रदादिष्ववस्था. स्वहमहमिति साक्षात् साक्षिरूपेण बुद्धः ॥ १३७ ॥ नियमितमनसाऽमुं त्वं स्वमात्मानमात्म न्ययमहमिति साक्षाद्विद्धि बुद्धिप्रसादात् । जनिमरणतरङ्गापारसंसारसिन्धु प्रतर भव कृतार्थो ब्रह्मरूपेण संस्थः ॥ १३८ ॥ ॥ वन्ध : ॥ अत्रानात्मन्यहमिति मतिबन्ध एषोऽस्य पुंसः प्राप्तोऽज्ञानाजननमरणक्लेशसंपातहेतुः । येनैवायं वपुरिदमसत् सत्यमित्यात्मबुद्धया ___ पुष्यत्युप्यत्यवति विश्यैस्तन्तुभिः कोशकद्वत् ॥ १३९॥ अतस्मिंस्तद् द्धिः प्रभवति वियूढस्य तमसा विवेकाभावा? स्फुरति सुजगे रज्जुधिषणा । ततोऽनर्थबातो निपतति समादातुरधिकः ततो योऽसद्ग्राहः स हि भवति बन्धः श्रृणु सखे ! ॥१४० Page #43 -------------------------------------------------------------------------- ________________ विवेकचूडामणिः अखण्डनित्याव्ययबोधशक्तया स्फुरन्तमात्मानमनन्तवैभवम् । समावृणोत्यावृतिशक्तिरेषा तमोमयी राहुरिवार्कविम्बम् ॥ १४१ ॥ तिरोभूते स्वात्मन्यमलतरतेजोवति पुमान् अनात्मानं मोहादहमितिं शरीरं कलयति । ततः कामक्रोधप्रभृतिभिरमुं बन्धकगुणैः परं विक्षेपाख्या रजस उरुशक्तिर्व्यथयति ॥ १४२ ॥ महामोहग्राहग्रसनगलितात्मावगमनो धियो नानावस्थाः स्वयमभिनयन् तद्गुणतया । अपारे संसारे विषयविषपूरे जलनिधौ निमजयोन्मजयायं भ्रमति कुमतिः कुत्सितगतिः ॥१४३॥ भानुप्रभासञ्जनिताभ्रपङ्किः भानु तिरोधाय यथा विजृम्भते । आत्मोदिताहङ्कतिरात्मतत्त्वं तथा तिरोधाय विजृम्भते स्वयम् ॥ १४४ ॥ कबलितदिननाथे दुर्दिने सान्द्रमेधैः व्यथयति हिमझञ्झावायुरुग्रो यथैतान् ।। अविरततमसाऽऽत्मन्यावृते भूढबुद्धि क्षपयति बहुदुःखैस्तीवविक्षेपशक्तिः ॥ १४५ ॥ एताभ्यामेव शक्तिभ्यां बन्धः पुंसः समागतः । याभ्यां विमोहितो देहं मत्वाऽऽ मानं भ्रमत्ययम् ॥ १४६ ॥ बीजं संसृतिभूमिजस्य तु तमो देहात्मधीरङ्कुरो रागः पल्लवमम्बु कर्म तु वपुः स्कन्धोऽसवः शाखिकाः । मेघे. Page #44 -------------------------------------------------------------------------- ________________ विवकचूडामणिः अग्राणीन्द्रियसंहतिश्च विषयाः पुष्पाणि दुःखं फलं नानाकर्मसमुद्भवं बहुविधं भोक्ताऽत्र जीवः खगः ॥१४७॥ अज्ञानमूलोऽयमनात्मबन्धो नैसर्गिकोऽनादिरनन्त ईरितः । जन्माप्ययव्याधिजरादिदुःख__ प्रवाहतापं जनयत्यमुष्य ॥ १४८ ॥ ॥ व न्ध मोक्षो पा य : ॥ नास्त्रैर्न शस्त्रैरनिलेन वह्निना छेत्तुं न शक्यो न च कर्मकोटिभिः । । विवेकविज्ञानमहासिना विना . धातुः प्रसादेन शितेन मञ्जुना ॥ १४९ ॥ श्रुतिप्रमाणैकमतेः स्वधर्म____ निष्ठा तयैवात्मविशुद्धिरस्य । विशुद्धबुद्धेः परमात्मवेदनं __तेनैव संसारसमूलनाशः ॥ १५० ॥ कोशैरन्नमयाद्यैः पञ्चभिरात्मा न संवृतो भाति । निजशक्तिसमुत्पन्नैः शैवालपटलैरिवाम्बु वापीस्थम् ॥ १५१॥ तच्छैचालापनये सम्यक् सलिलं प्रतीयते शुद्धम् । तृष्णासन्तापहरं सद्यः सौख्यप्रदं परं पुंसः ॥ १५२ ॥ पञ्चानामपि कोशानां अपवादे विभात्ययं शुद्धः । नित्यानन्दैकरसः प्रत्यग्रपः परः स्वयंज्योतिः ॥ १५३ ॥ आत्मानात्मविवेकः कर्तव्यो बन्धमुक्तये विदुषा । तेनैवानन्दी भवति स्वं विशाय सच्चिदानन्दम् ॥ १५४ ॥ मुञ्जादिषीकामिव दृश्यवर्गात् प्रत्यञ्चमात्मानमसङ्गमक्रियम् । Page #45 -------------------------------------------------------------------------- ________________ विवेकचूडामणिः विविच्य तत्र प्रविलाप्य सर्व तदात्मना तिष्ठति यः स मुक्तः ॥ १५५ ॥ ॥ अन्न म य को श विवेक : ॥ देहोऽयमनभवनोऽनमयस्तु कोशो . __ ह्यनेन जीवति विनश्यति तद्विहीनः । । त्वक्चर्ममांसरूधिरास्थिपुरीषराशिः नायं स्वयं भवितुमर्हति नित्यशुद्धः ॥ १५६ ॥ पूर्व जनेरपि मृतेरथ नायमस्ति जातक्षणः क्षण'गुणोऽनियतस्वभावः । नैको जडश्च घटवत् परिदृश्यमानः स्वात्मा कथं भवति भावविकारवेत्तः ॥ १५७ ॥ पाणिपादादिमान् देहो नात्मा व्यङ्गेऽपि जीवनात् । तत्तच्छक्तेरनाशाच्च न नियम्यो नियामकः ॥ १५८ ॥ देहतद्धर्मतत्कर्मतवस्थादिसाक्षिणः । [स्वत एव स्वतः सिद्धं तद्वैलक्षण्यमात्मनः ॥ १५९ ॥] शल्यराशिर्मासलिप्तो मलपूर्णोऽतिकश्मलः । कथं भवेदयं वेत्ता स्वयमेतद्विलक्षणः ॥ १६० ॥ त्वङ्मांसमेदोऽस्थिपुरीषराशौ अहंमतिं मूढजनः करोति । विलक्षणं वेत्ति विचारशीलो निजस्वरूपं परमार्थभूतम् ॥ १६१ ॥ देहोऽहमित्येव जडस्य बुद्धिः देहे च जीवे विदुषस्त्वहंधीः । जातक्षणक्षण, जातःक्षणक्षण. श्वेत्ता. Page #46 -------------------------------------------------------------------------- ________________ विवेकचूडामणिः. विवेकविज्ञानवतो महात्मनो ब्रह्माहमित्येव मतिः सदात्मनि ॥ १६२ ॥ अत्रात्मबुद्धिं त्यज मूढबुद्धे ! त्वङ्मांसमेदोऽस्थिपुरीषराशौ । सर्वात्मनि ब्रह्मणि निर्विकल्पे कुरुष्व शान्ति परमां भजस्व ॥ १६३ ॥ देहेन्द्रियादावसति भ्रमोदितां विद्वानहन्तां न जहाति यावत् । तावन्न तस्यास्ति विमुक्तिवार्ता surस्त्वेव वेदान्तनयान्तदर्शी ॥ १६४ ॥ छायाशरीरे प्रतिबिम्ब गात्रे यत्स्वदेहे हृदि कल्पिताङ्गे । यथाssत्मबुद्धिस्तव नास्ति काचित् जीवच्छरीरे च' तथैव मास्तु ॥ १६५ ॥ देहात्मधीरेव नृणामसद्धियां जन्मादिदुःखप्रभवस्य बीजम् । यतस्ततस्त्वं जहि तां प्रयत्नात् त्यक्ते तु चित्ते न पुनर्भवाशा ॥ १६६ ॥ ॥ प्राणमय कोश विवेक : ॥ कर्मेन्द्रियैः पञ्चभिरञ्चितोऽयं प्राणो भवेत् प्राणमयस्तु कोशः । येनात्मवानन्नमयोऽनुपूर्णः प्रवर्ततेऽसौ सकलक्रियासु ॥ १६७ ॥ 'जीवच्छवेऽस्मिंश्च. iv-5 ३३ Page #47 -------------------------------------------------------------------------- ________________ , विवेकचूडामणिः. नैवात्माऽपि प्राणमयो वायुविकारो गन्ताऽऽगन्ता वायुवदन्तर्बहिरेषः । यस्मात् किञ्चित् काऽपि न वेत्तीष्टमनिष्टं स्वं वाऽन्यं वा किञ्चन नित्यं परतन्त्रः ॥ १६८ ॥ ॥म नो म य को श वि वे क : ॥ ज्ञानेन्द्रियाणि च मनश्च मनोमयः स्यात् कोशो ममाह मिति वस्तुविकल्पहेतुः । संज्ञादिभेदकलनाकलितो बलीयान् तत्पूर्वकोशमनुपूर्य विजृम्भते यः ॥ १६९ ॥ पञ्चेन्द्रियैः पञ्चभिरेव होतृभिः प्रचीयमानो विषयाज्यधारया ।। जाज्वल्यमानो बहुवासनेन्धनैः मनोमयोऽग्निर्दहति प्रपञ्चम् ॥ १७० ॥ न ह्यस्त्यविद्या मनसोऽतिरिक्ता मनो ह्यविद्या भवबन्धहेतुः । तस्मिन् विनष्टे सकलं विनष्टं ___ विजृम्भितेऽस्मिन् सकलं विजृम्भते ॥ १७१ ॥ स्वप्नेऽर्थशून्ये सृजति स्वशक्तया __भोक्तादि विश्वं मन एव सर्वम् । तथैव जाग्रत्यपि नो विशेष तत् सर्वमेतन्मनसो विजृम्भणम् ॥ १७२ ॥ सुषुप्तिकाले मनसि प्रलीने नैवास्ति किञ्चित् सकलप्रसिद्धः । अतो मनःकल्पित एव पुंसः संसार एतस्य न वस्तुतोऽस्ति ॥ १७३ ॥ ममाय. माभिपूर्य. Page #48 -------------------------------------------------------------------------- ________________ विवेकचूडामणिः. वायुनाऽऽनीयते मेघः पुनस्तेनैव लीयते । arer कल्प्यते वो मोक्षस्तेनैव कल्प्यते ॥ १७४ ॥ देहादिसर्वविषये परिकल्प्य रागं वनाति तेन पुरुषं पशुवगुणेन । वैरस्यमत्र विषवत् सुविधाय पश्चात् एवं विमोचयति तन्सन एव बन्धात् ॥ १७५ ॥ तस्मान्मनः कारणमस्य जन्तोः वन्धस्य मोक्षस्य च न विधाने । वन्धस्य हेतुर्भलिनं रजोगुणैः मोक्षस्य शुद्धं विरजस्तमस्कम् ॥ १७६ ॥ विवेकवैराग्यगुणातिरेकात् शुद्धत्वमासाद्य मनो विमुक्तये । भवत्यतो बुद्धिमतो मुमुक्षोः ताभ्यां दाभ्यां भवितव्यमने ॥ १७७ ॥ मनो नाम महाव्याघ्रो विषयारण्यभूमिषु । चरत्यत्र न गच्छन्तु साधवो ये मुमुक्षवः ॥ १७८ ॥ मनः प्रसूते विषयानशेषान् स्थूलात्मना सूक्ष्मतया च भोक्तुः । शरीरवर्णाश्रमजातिभेदान् गुणक्रियाहेतुफलानि नित्यम् ॥ १७९ ॥ fi far देहेन्द्रियप्राणगुणैर्निबध्य | अहं समेति भ्रमयत्यजखं मनः स्वकृत्येषु फलोपभुक्तिषु ॥ १८०॥ अध्यासदोपात् पुरुषस्य संसृतिः ३५ अध्यासन्धस्त्वमुनैव कल्पितः । 'विरजोतमस्कम्, Page #49 -------------------------------------------------------------------------- ________________ ३६ विवेकचूडामणिः रजस्तमोदोषवतोऽविवेकिनो जन्मादिदुःखस्य निदानमेतत् ॥ ९८९ ॥ अतः प्राहुर्मनोऽविद्यां पण्डितास्तत्त्वदर्शिनः । येनैव भ्राम्यते विश्वं वायुनेवाभ्रमण्डलम् ॥ १८२ ॥ तन्मनः शोधनं कार्य प्रयत्नेन मुमुक्षुणा । विशुद्धे सति चैतस्मिन् मुक्तिः करतला यते ॥ १८३ ॥ मोक्षेक्तया विषयेषु रागं निर्मूल्य संन्यस्य च सर्वकर्म । सच्छ्रद्धया यः श्रवणादिनिष्ठो रजः स्वभावं स धुनोति बुद्धेः ॥ १८४ ॥ मनोमयो नापि भवेत् परात्मा ह्याद्यन्तवत्त्वात् परिणामिभावात् । दुःखात्मकत्वाद्विषयत्वहेतोः द्रष्टा हि दृश्यात्मतया न दृष्टः ॥ १८५ ॥ ॥ विज्ञान मय को श वि वे कः ॥ बुद्धिर्बुद्धीन्द्रियैः सार्द्धं सवृत्तिः कर्तृलक्षणः । विज्ञानमयकोशः स्यात् पुंसः संसारकारणम् ॥ १८६ ॥ अनुव्रजच्चित्प्रतिविम्वशक्तिः विज्ञानसंज्ञः प्रकृतेर्विकारः । ज्ञानक्रियावानहमित्यजत्रं देहेन्द्रियादिष्वभिमन्यते भृशम् ॥ १८७ ॥ अनादिकालोऽयमहं स्वभावो जीवः समस्तव्यवहारवोढा । करोतिं कर्माण्यनुपूर्ववासनः पुण्यान्यपुण्यानि च तत्फलानि ॥ १८८ ॥ करतला. Page #50 -------------------------------------------------------------------------- ________________ to . विवेकचूडामणिः. भुङ्क्ते विचित्रास्वपि योनिषु वजन् __ आयाति निर्यात्यध ऊर्ध्वमेषः । अस्यैव विज्ञानमयस्य जाग्रत् ___ स्वप्नाद्यवस्थाः सुखदुःखभोगः ॥ १८९ ॥ देहादिनिष्ठाश्रमधर्मकर्मगुणाभिमानः सततं ममेति । विज्ञानकोशोऽयमतिप्रकाशः प्रकृष्टसान्निध्यवशात् परात्मनः । अतो भवत्येष उपाधिरस्य यदात्मधीः संसरति भ्रमेण ॥१९०॥ योऽयं विज्ञानमयः प्राणेषु हृदि स्फुरत्स्वयंज्योतिः । कूटस्थः सन्नात्मा कर्ता भोक्ता भवत्युपाधिस्थः ॥ १९१॥ स्वयं परिच्छेदमुपेत्य बुद्धः तादात्म्यदोषेण परं मृषात्मनः । सर्वात्मकः सन्नपि वीक्षते स्वयं - स्वतः पृथक्त्वेन मृदो घटानिव ॥ १९२ ॥ उपाधिसम्बन्धवशात् परात्मा ह्यपाधिधर्माननुभाति तद्गुणः । अयोविकारानविकारिवह्निवत् सदैकरूपोऽपि परः स्वभावात् ॥ १९३ ॥ - ॥ अ ना द्य वि द्या ना शो प पत्तिः ॥ शिष्य उवाच भ्रमेणाप्यन्यथा वाऽस्तु जीवभावः परात्मनः । तदुपाथेरनादित्वात् नानादर्नाश इष्यते ॥ १९४ ॥ अतोऽस्य जीवभावोऽपि नित्यो भवति संसृतिः । न निवर्तेत, तन्मोक्षः कथं ? मे श्रीगुरो वद ॥ १९५ ॥ श्रीगुरुरुवाच सम्यक् पृष्टं त्वया विद्वन् ! सावधानेन तच्छृणु । प्रामाणिकी न भवति भ्रान्त्या मोहितकल्पना ॥ १९६ ॥ Page #51 -------------------------------------------------------------------------- ________________ १. विवेकचूडामणिः. भ्रान्ति विना त्वसङ्गस्य निष्क्रियस्य निराकृतेः । न घटेताथसम्बन्धो नभसो नीलतादिवत् ॥ १९७ ॥ स्वस्य द्रष्टुर्निर्गुणस्याक्रियस्य प्रत्यग्बोधानन्दरूपस्य बुद्धेः । भ्रान्त्या प्राप्तो जीवभावो न सत्यो + मोहापाये नास्त्यस्तु स्वभावात्ं ॥ १९८ ॥ यावद्भान्तिस्तावदेवास्य लत्ता मिथ्याज्ञानोज्जम्भितस्य प्रमादात् । रज्ज्वां सर्पो भ्रान्तिकालीन एव भ्रान्तेनाशे नैव सर्पोऽस्ति तद्वत् ॥ १९९ ॥ अनादित्वमविद्यायाः कार्यस्यापि तथेष्यते । उत्पन्नायां तु विद्यायां विद्यकमनाद्यपि | बोधे स्वप्नवत् सर्व सहमूलं विनश्यति ॥ २०० ॥ अनाद्यपीदं नो नित्यं प्रागभाव इव स्फुटम् । अनादेरपि विध्वंसः प्रागभावस्य वीक्षितः ॥ २०९ ॥ यहुद्धयुपाधिसम्बन्धात् परिकल्पितमात्मनि । जीवत्वं न ततोऽन्यत्त स्वरूपेण विलक्षणम् ॥ २०२ ॥ सम्बन्धः स्वात्मनो बुद्धया मिथ्याज्ञानपुरःसरः । विनिवृत्तिर्भवेत्तस्य सम्यग्ज्ञानेन नान्यथा ॥ २०३ ॥ ब्रह्मात्मैकत्वविज्ञानं सम्यग्ज्ञानं श्रुतेर्मतम् । तदात्मानात्मनोः सम्यग्विवेकेनैव सिद्ध्यति ॥ २०४ ॥ ततो विवेकः कर्त्तव्यः प्रत्यगात्मा सदात्मनोः । जलं पङ्कवदत्यन्तं पङ्कापाये जलं स्फुटम् ॥ २०५ ॥ [यथा भाति तथाSSत्माऽपि दोषाभावे स्फुटप्रभः ।] * Page #52 -------------------------------------------------------------------------- ________________ विवकचूडामणिः अनिवृत्तौ तु सदात्मना स्फुटं प्रतीतिरतस्य भवेत् प्रतीचः । ततो निरासः करणीय एव सदात्मनः साध्वहमादिवस्तुनः ॥ २०६ ॥ अतो नायं परात्मा स्यात् विज्ञानमयशब्दभाक् ॥ २०७ ॥ विकारित्वाज्जडत्वाच्च परिच्छिन्नत्वहेतुतः । दृश्यत्वात् व्यभिचारित्वात् नानित्यो नित्य इष्यते ॥२०८ || ॥ आनन्द म य को श वि वे कः ॥ आनन्दप्रतिविम्व चुम्बिततनुर्वृत्तिस्तमोजृम्भिता स्यादानन्दमयः प्रियादिगुणकः स्वेष्टार्थलाभोदयः । पुण्यस्यानुभवे विभाति कृतिनामानन्दरूपः स्वयं भूत्वा नन्दति यत्र साधु तनुभृन्मात्रः प्रयत्नं विना ॥ २०९ ॥ आनन्दमयकोशस्य सुतौ स्फूर्तिरुत्कटा | स्वप्नजागरयोषित् इष्टसन्दर्शनादिना ॥ २९० ॥ नैवायमानन्दमयः परात्मा सोपाधिकत्वात् प्रकृतेर्विकारात् । कार्यत्वहेतोः सुकृतक्रियायाः ३९ विकारसङ्घातसमाहितत्वात् ॥ २१९ ॥ ॥ साक्षिस्वरूप म् ॥ पञ्चानामपि कोशानां निषेधे युक्तितः कृते । तनिषेधावधिः साक्षी बोधरूपोऽवशिष्यते ॥ २१२ ॥ योsयमात्मा स्वयंज्योतिः पञ्चकोशविलक्षणः । अवस्थात्रय साक्षी सन् निर्विकारो निरञ्जनः । सदानन्दः स विज्ञेयः स्वात्मत्वेन विपश्चिता ॥ २९३ ॥ Page #53 -------------------------------------------------------------------------- ________________ विवेकचूडामणिः. शिष्य उवाच मिथ्यात्वेन निषिद्धषु कोशेष्वेतेषु पञ्चसु । सर्वाभावं विना किंचित् न पश्याम्यत्र हे गुरो ॥२१४ ॥ विज्ञेयं किमु वस्त्वस्ति स्वात्मनाऽऽत्मविपश्चिता ॥ २१५ ॥ श्रीगुरुरुवाच सत्यमुक्तं त्वया विद्वन् ! निपुणोऽसि विचारणे । अहमादिविकारास्ते तदभावोऽयमप्यथ ॥ २१६ ॥ सर्वे येनानुभूयन्ते यः स्वयं नानुभूयते । तमात्मानं वेदितारं विद्धि बुद्धया सुसूक्ष्मया ॥ २१७ ॥ तत्साक्षिकं भवेत्तत्तत् यद्ययेनानुभूयते । कस्याप्यननुभूतार्थे साक्षित्वं नोपयुज्यते ॥ २१८ ॥ असौ स्वसाक्षिको भावो यतः स्वेनानुभूयते । अतः परं स्वयं साक्षात् प्रत्यगात्मा न चेतरः ॥ २१९ ॥ जाग्रत्स्वप्नसुषुप्तिषु स्फुटतरं योऽसौ समुज्जृम्भते प्रत्यग्रूपतया सदाऽहमहमित्यन्तः स्पुरन्नेकधा । नानाकारविकारभाजिन इमान् पश्यन्नहंधीमुखान् नित्यानन्दचिदात्मना स्फुरति तं विद्धि स्वमेतं हृदि ॥२२० घटोदके बिम्बितमर्कबिम्ब आलोक्य मूढो रविमेव मन्यते । तथा चिदाभासमुपाधिसंस्थं भ्रान्त्याऽहमित्येव जडोऽभिमन्यते ॥ २२१ ॥ घटं जलं तद्गतमर्कबिम्बं ___ विहाय सर्व दिवि वीक्ष्यतेऽर्कः । नाऽत्र विपश्चिता. विनिरी. प्यनु. Page #54 -------------------------------------------------------------------------- ________________ विवेकचूडामणिः. तटस्थितस्तत्त्रि'तयावभासका स्वयंप्रकाशो विदुषा यथा तथा ॥ २२२ ॥ देहं धियं चित्प्रतिबिम्बमेतं विसृज्य बुद्धौ निहितं गुहायाम् । द्रष्टारमात्मानमखण्डबोधं सर्वप्रकाशं सदसद्विलक्षणम् ॥२२३॥ नित्यं विभुं सर्वगतं सुसूक्ष्म ___अन्तर्बहिः शून्यमनन्यमात्मनः । विज्ञाय सम्यक् निजरूपमेतत् पुमान् विपाप्मा विरजो विमृत्युः ॥ २२४ ॥ विशोक आनन्दधंनो विपश्चित् स्वयं कुतश्चिन्न बिभेति कश्चित्। . नान्योऽस्ति पन्था भवबन्धमुक्तेः विना स्वतत्त्वावगमं मुमुक्षोः॥ . ॥ ब्रह्म णोऽद्वि ती य त्व म् ॥ ब्रह्माभिन्नत्वविज्ञानं भवमोक्षस्य कारणम् । येनाद्वितीयमानन्दं ब्रह्म सम्पद्यते बुधः ॥ २२६ ॥ ब्रह्मभूतस्तु संसृत्यै विद्वान्नावर्तते पुनः । विज्ञातव्यमतः सम्यक् ब्रह्माभिन्नत्वमात्मनः ॥ २२७ ॥ सत्यं ज्ञानमनन्तं ब्रह्म विशुद्ध परं स्वतः सिद्धम् । नित्यानन्दैकरसं प्रत्यगभिन्नं निरन्तरं जयति ॥ २२८ ॥ सदिदं परमाद्वैतं स्वस्मादन्यस्य वस्तुनोऽभावात् । न ह्यन्यदस्ति किञ्चित् सम्यक् परमार्थवस्तुबोधदशायाम् ॥ यदिदं सकलं विश्वं नानारूपं प्रतीतमज्ञानात् । तत् सर्व ब्रह्मैव प्रत्यस्ताशेषभावनादोषम् ॥ २३० ॥ मृत्कार्यभूतोऽपि मृदोन भिन्नः कुम्भोऽस्ति सर्वत्र तु मृत्स्वरूपात् । 'कूटस्थ एतत्रि. iv-6 Page #55 -------------------------------------------------------------------------- ________________ ४२ न कुम्भरूपं पृथगस्ति कुम्भः कुतो मृषाकल्पितनाममात्रः ॥ २३९ ॥ केनापि मृद्भिन्नतया स्वरूपं घटस्य सन्दर्शयितुं न शक्यते । अतो घटः कल्पित एव मोहात् विवेकचूडामणिः. सद्ब्रह्मकार्य सकलं सदैव मृदेव सत्यं परमार्थभूतम् ॥ २३२ ॥ C तन्मात्रमेतन्न ततोऽन्यदस्ति । अस्तीति यो वक्ति न तस्य मोहो ब्रह्मैवेदं विश्वम् ' * इत्येव वाणी श्रौती ब्रूतेऽथर्वनिष्ठा वरिष्ठा । तस्मात्सर्वं ब्रह्ममात्रं हि विश्व • विनिर्गतो निद्रितवत् प्रजल्पः ॥ २३३ ॥ नाधिष्ठानाद्भिन्नताऽऽरोपितस्य ॥ २३४ ॥ सत्यं यदि स्याज्जगदेतदात्मनोऽ नन्तत्वहानिर्निगमाप्रमाणता । असत्यवादित्वमपीशितुः स्यात् नैतत्त्रयं साधु हितं महात्मनाम् ॥ २३५ ॥ ईश्वरो वस्तुतत्त्वज्ञो न चाहं तेष्ववस्थितः । न च मत्स्थानि भूतानीत्येवमेव व्यच कथत् ॥ २३६ ॥ यदि सत्यं भवेद्विश्वं सुषुप्तावुपलभ्यताम् । यन्नोपलभ्यते किञ्चित् अतोऽसत् स्वप्नवन्मृषा ॥ २३७ ॥ अतः पृथङ्गास्ति जगत्परात्मनः *सु. २-२-११. पृथक्प्रतीतिस्तु मृषा गुणादिवत्' । 'नैल्यवत्. Page #56 -------------------------------------------------------------------------- ________________ विवेकचूडामणि.. आरोपितस्यास्ति किमर्थवत्ताs धिष्टानमाभाति तथा भ्रमेण ॥ २३८ ॥ भ्रान्तस्य यद्यत् भ्रमतः प्रतीतं ब्रह्मेव तत्तद्रजतं हि शुक्तिः । इदन्तया ब्रह्म सदैव रूप्यते त्वारोपितं ब्रह्मणि नाममात्रम् ॥ २३९ ॥ ॥ ब्रह्म स्वरूपम् ॥ अतः परं ब्रह्म सदद्वितीयं विशुद्धविज्ञानघनं निरञ्जनम् । प्रशान्तमाद्यन्तविहीनमक्रियं निरन्तरानन्दरसस्वरूपम् ॥२४०॥ निरस्तमायाकृतसर्वभेद नित्यं ध्रुवं निष्कलमप्रमेयम् । अरूपमव्यक्तमनाख्यमव्ययं ज्योतिः स्वयं किञ्चिदिदं चकास्ति ॥ २४९ ॥ ज्ञातृज्ञेयज्ञानशून्यं अनन्तं निर्विकल्पकम् । केवलाखण्डचिन्मात्रं परं तत्त्वं विदुर्बुधाः ॥ २४२ ॥ अहेयमनुपादेयं मनोवाचामगोचरम् । अप्रमेयमनाद्यन्तं ब्रह्म पूर्ण महन्महः ॥ २४३ ॥ ॥ तत्त्वमसि म हा वा क्या र्थः ॥ तत्त्वम्पदाभ्यामभिधीयमानयोः ब्रह्मात्मनोः शोधितयोर्यदीत्थम् । श्रुत्या तयोस्तत्त्वमसीति सम्यक् एकत्वमेव प्रतिपद्यते मुहुः ॥ २४४ ॥ ४३ ऐक्यं तयोर्लक्षितयोर्न वाच्ययोः निगद्यतेऽन्योन्यविरुद्ध धर्मिणोः । Page #57 -------------------------------------------------------------------------- ________________ विवेकचूडामणिः खद्योतभान्वोरिव राजभृत्ययोः कूपाम्बुराश्योः परमाणुमेर्वोः ॥ २४५ ॥ तयोविरोधोऽयमुपाधिकल्पितो । न वास्तवः कश्चिदुपाधिरेषः । ईशस्य माया महदादिकारणं जीवस्य कार्य शृणु पञ्च कोशाः ॥ २४६ ॥ एतावुपाधी परजीवयोस्तयोः सम्यङिरासे न परो न जीवः । राज्यं नरेन्द्रस्य भटस्य खेटकः ___तयोरपोहे न भटो न राजा ॥ २४७ ॥ " अथात आदेश"* इति श्रुतिः स्वयं निषेधति ब्रह्मणि कल्पितं द्वयम् । श्रुतिप्रमाणानुगृहीतयुक्त्या तयोनिरासः करणीय एवम् ॥ २४८ ॥ नेदं नेदं कल्पितत्वान्न सत्यं रजौ दृष्टव्यालवत् स्वप्नवञ्च । इत्थं दृश्यं साधु युक्त्या व्यपोह्य ज्ञेयः पश्चादेकभावस्तयोर्यः ॥ २४९ ॥ ततस्तु तो लक्षणया सुलक्ष्यौ तयोरखण्डैकरसत्वसिद्धये । नालं जहत्या न तथाऽजहत्या किन्तूभयात्मिकयैव भाव्यम् ॥ २५० ॥ स देवदत्तोऽयमितीह चैकता विरुद्धधर्माशमपास्य कथ्यते । यथा तथा तत्त्वमसीति वाक्ये विरुद्धधर्मानुभयत्र हित्वा ॥२५१ *बृ. उ. ४-३.६. बोधात. Page #58 -------------------------------------------------------------------------- ________________ विवेकचूडामणिः. ४५ संलक्ष्य चिन्मात्रतया सदात्मनोः अखण्डभावः परिचीयते बुधैः । एवं महावाक्यशतेन कथ्यते ब्रह्मात्मनोरैक्यमखण्डभावः ॥ २५२ अस्थूलमित्येतदसन्निरस्य सिद्धं स्वतो व्योमवदप्रतर्क्यम् । अतो मृषामात्रमिदं प्रतीत जहीहि यत् स्वात्मतया गृहीतम् । ब्रह्माहमित्येव विशुद्धबुद्धया विद्धि स्वमात्मानमखण्डबोधम् ॥ २५३ ॥ मृत्कार्य सकलं घटादि सततं मृन्मात्रमेवाभितः तद्वत् संजनितं सदात्मकमिदं सन्मात्रमेवाखिलम् । यस्मान्नास्ति सतः परं किमपि तत् सत्यं स आत्मा स्वयं तस्मात्तत्त्वमसि प्रशान्तममलं ब्रह्माद्वयं यत्परम् ॥ २५४ ॥ निद्राकल्पितदेशकालविषयज्ञात्रादिसर्वे यथा मिथ्या तद्वदिहापि जाग्रति जगत् स्वाज्ञान कार्यत्वतः । यस्मादेवमिदं शरीरकरणप्राणाहमाद्यप्यसत् तस्मात्तत्त्वमसि प्रशान्तममलं ब्रह्माद्वयं यत् परम् ॥२५५॥ जातिनीतिकुलगोत्र दूरगं नामरूपगुणदोषवर्जितम् । देशकालविषयातिवर्ति यत् ब्रह्म तत्त्वमसि भावयात्मनि ॥ २५६ यत्परं सकलवागगोचरं गोचरं विमलबोधचक्षुषः । शुद्धचिद्धनमनादिवस्तु यत् ब्रह्म तत्त्वमसि भावयात्मनि ॥ २५७ षड्भिरूर्मिभिरयोगि योगिहृद्भावितं न करणैर्विभावितम् । बुद्धयवेद्यमनवद्यभूति यत् ब्रह्म तत्त्वमसि भावयात्मनि ॥ २५८ ॥ भ्रान्तिकल्पितजगत्कलाश्रयं स्वाश्रयं च सदसद्विलक्षणम् । निष्कलं निरुपमानमृद्धिमा तत्त्वमसि भावयात्मनि ॥२५९ जन्मवृद्धि परिणत्यपक्षयव्याधिनाशनविहीनमव्ययम् । विश्वसृष्टयवनघातकारणं ब्रह्म तत्त्वमसि भावयात्मनि ॥२६० Page #59 -------------------------------------------------------------------------- ________________ विवेकचूडामणिः. अस्तभेदमनपास्तलक्षणं निस्तरङ्गजलराशिनिश्चलम् । नित्यमुक्तमविभक्तमूर्ति यत् ब्रह्म तत्त्वमसि भावयात्मनि ॥२६१ एकमेव सदनेककारणं कारणान्तरनिरासकारणम् । कार्यकारणविलक्षणं स्वयं ब्रह्म तत्त्वमसि भावयात्मनि ॥२६२॥ निर्विकल्पकमनल्पमक्षरं यत् क्षराक्षरविलक्षणं परम् । नित्यमव्ययसुखं निरञ्जनं ब्रह्म तत्त्वमसि भावयात्मनि ॥२६३ यद्विभाति सदनेकधा भ्रमात् नामरूपगुणविक्रियात्मना ।। हेमवत् स्वयमविक्रियं सदा ब्रह्म तत्त्वमसि भावयात्मनि ॥२६४ यच्चकास्त्यनपरं परात्परं प्रत्यगेकरसमात्मलक्षणम् । सत्यचित्सुखमनन्तमव्ययं ब्रह्म तत्त्वमसि भावयात्मनि ॥२६॥ उक्तमर्थमिव चात्मनि स्वयं भावय प्रथितयुक्तिभिर्धिया । संशयादिरहितं कराम्बुवत् तेन तत्त्वनिगमो भविष्यति ॥२६६॥ स्वबोधमात्रं परिशुद्धतत्त्वं विज्ञाय संघे नृपवन सैन्ये । तदात्मनैवात्मनि सर्वदा स्थितो विलापय ब्रह्मणि दृश्यजातम् ॥ २६७ ॥ बुद्धौ गुहायां सदसद्विलक्षणं ब्रह्मास्ति सत्यं परमद्वितीयम् । तदात्मना योऽत्र वसेद्गुहायां पुनर्न तस्याङ्गगुहाप्रवेशः ॥२६॥ ॥ वा स ना क्ष यो पा यः ॥ ज्ञाते वस्तुन्यपि बलवती वासनाऽनादिरेषा - कर्ता भोक्ताऽप्यहमिति दृढा याऽस्य संसारहेतुः । प्रत्यग्दृष्टयाऽऽत्मनि निवसता साऽपनेया प्रयत्नात् मुक्तिं प्राहुस्तदिह मुनयो वासनातानवं यत् ॥२६९॥ अहं ममेति यो भावो देहाक्षादावनात्मनि । अध्यासोऽयं निरस्तव्यो विदुषा स्वात्मनिष्ठया ॥ २७० ॥ मद्वयं. ब्रह्म Page #60 -------------------------------------------------------------------------- ________________ विवकचूडामणिः . ज्ञात्वा स्वं प्रत्यगात्मानं बुद्धितद्वत्तिसाक्षिणम् । सोऽहमित्येव सद्वृत्त्या स्वान्यत्रात्ममतिं जहि ॥ २७९ ॥ लोकानुवर्तनं त्यक्त्वा त्यक्त्वा देहानुवर्तनम् । शास्त्रानुवर्तनं त्यक्त्वा स्वाध्यासापनयं कुरु ॥ २७२ ॥ लोकवासनया जन्तोः शास्त्रवासनयाऽपि च । देहवासनया ज्ञानं यथावन्नैव जायते ॥ २७३ ॥ संसारकारागृह मोक्षमिच्छोः अयोमयं पादनिबद्धशृङ्गलम् । वदन्ति तज्ज्ञाः पटुवासनात्रयं योsस्माद्विमुक्तः समुपैति मुक्तिम् ॥ २७४ ॥ जलादिसम्पर्कवशात् प्रभूतदुर्गन्धधूताऽगुरुदिव्यवासना । संघर्षणेनैव विभाति सम्यक् विधूयमाने सति बाह्यगन्धे ॥ २७५ अन्तःश्रितानन्तदुरन्तवासना धूलीविलिप्ता परमात्मवासना | प्रज्ञातिसंघर्षणतो विशुद्धा प्रतीयते चन्दनगन्धवत् स्फुटा ॥ २७६ ॥ अनात्मवासनाजालैः तिरोभृताऽऽत्मवासना । नित्यात्मनिष्ठया तेषां नाशे भाति स्वयं स्फुटा ॥ २७७ ॥ यथायथा प्रत्यगवस्थितं मनः तथातथा मुञ्चति बाह्यवासनाः । निश्शेषमोक्षे सति वासनानां ४७ आत्मानुभूतिः प्रतिबन्धशून्या ॥ २७८ ॥ स्वात्मन्येव सदा स्थित्वा मनो नश्यति योगिनः । वासनानां क्षयश्चातः स्वाध्यासापनयं कुरु ॥ २७९ ॥ Page #61 -------------------------------------------------------------------------- ________________ विवेकचूडामणिः. तमो द्वाभ्यां रजः सत्त्वात् सत्त्वं शुद्धेन नश्यति । तस्मात् सत्त्वमवष्टभ्य स्वाध्यासापनयं कुरु ॥ २८० ॥ प्रारब्धं पुष्यति वपुः इति निश्चित्य निश्चलः । धैर्यमालम्ब्य यत्नेन स्वाध्यासापनयं कुरु ॥ २८१ ॥ नाहं जीवः परं ब्रह्मेत्येतद्वयावृत्तिपूर्वकम् । . वासनावेगतः प्राप्तस्वाध्यासापनयं कुरु ॥ २८२ ॥ श्रुत्या युक्तया स्वानुभूत्या ज्ञात्वा सार्वात्म्यमात्मनः । क्वचिदाभासतः प्राप्तस्वाध्यासापनयं कुरु ॥ २८३ ॥ अन्नादान विसर्गाभ्यां ईषनास्ति क्रिया मुनेः । तदेकनिष्ठया नित्यं स्वाध्यासापनयं कुरु ॥ २८४ ॥ तत्त्वमस्यादिवाक्योत्थब्रह्मात्मैकत्वबोधतः । ब्रह्मण्यात्मत्वदाया॑य स्वाध्यासापनयं कुरु ॥ २८५ ॥ अहंभावस्य देहेऽस्मिन् निश्शेषविलयावधि । सावधानेन युक्तात्मा स्वाध्यासापनयं कुरु ॥ २८६ ॥ प्रतीतिर्जीवजगतोः स्वप्नवद्भाति यावता । तावनिरन्तरं विद्वन् ! स्वाध्यासापनयं कुरु ॥ २८७ ॥ निद्राया लोकवार्तायाः शब्दादेरपि विस्मृतेः । क्वचिन्नावसरं दत्वा चिन्तयात्मानमात्मनि ॥ २८८ ॥ मातापित्रोर्मलोद्भूतं मलमांसमयं वपुः । त्यक्त्वा चाण्डालवदूरं ब्रह्मीभूय कृती भव ॥ २८९ ॥ घटाकाशं महाकाशे इवात्मानं परात्मनि । विलाप्याखण्डभावेन तूष्णीं भव सदा मुने! ॥ २९० ॥ 1अन्यादान, Page #62 -------------------------------------------------------------------------- ________________ विवेकचूडामणिः. स्वप्रकाशमधिष्ठानं स्वयंभूय सदात्मना । ब्रह्माण्डमपि पिण्डाण्डं त्यज्यतां मलभाण्डवत् ॥ २९९ ॥ चिदात्मनि सदानन्दे देहारूढा महंधियम् । निवेश्य लिङ्गमुत्सृज्य केवलो भव सर्वदा ॥ २९२ ॥ यत्रैष जगदाभासो दर्पणान्तः पुरं यथा । तद्ब्रह्माहमिति ज्ञात्वा कृतकृत्यो भविष्यसि ॥ २९३ ॥ यत् सत्यभूतं निजरूपमाद्यं विदद्वयानन्दमरूपमक्रियम् । तदेत्य मिथ्यावपुरुत्सृजैतत् शैलूषवद्वेषमुपान्तमात्मनः ॥२९४ सर्वात्मना दृश्यमिदं मृषैव नैवाहमर्थः क्षणिकत्वदर्शनात् । जानाम्यहं सर्वमिति प्रतीतिः कुतोऽहमादेः क्षणिकस्य सिध्येत् ॥ २९५ ॥ अहंपदार्थस्त्वहमादि साक्षी नित्यं सुषुप्तावपि भावदर्शनात् । ब्रूते " जो नित्य "" इति श्रुतिः स्वयं तत् प्रत्यगात्मा सदसद्विलक्षणः ॥ २९६ ॥ विकारिणां सर्वविकारवेत्ता नित्योऽविकारो भवितुं समर्हति । मनोरथस्वप्नसुषुप्तिषु स्फुटं पुनः पुनर्दष्टमसत्त्वमेतयोः ॥ २९७ ॥ अतोऽभिमानं त्यज मांसपिण्डे पिण्डाभिमानिन्यपि बुद्धिकल्पिते । कालत्रयाबाध्यमखण्डबोधं ज्ञात्वा स्वमात्मानमुपैहि शान्तिम् ॥ २९८ ॥ क. उ. २-१८, ४९ iv-7 Page #63 -------------------------------------------------------------------------- ________________ ५० विवेकचूडामणिः . त्यजाभिमानं कुलगोत्रनाम - रूपाश्रमेष्वार्द्रशवाश्रितेषु । लिङ्गस्य धर्मानपि कर्तृताऽऽदीन् त्यक्त्वा भवाखण्डसुख स्वरूपः ॥ २९९ ॥ सन्त्यन्ये प्रतिबन्धाः पुंसः संसारहेतवो दृष्टाः । तेषामेषां मूलं प्रथमो विकारो भवत्यहङ्कारः ॥ ३०० ॥ यावत् स्यात् स्वस्य सम्बन्धोऽहङ्कारेण दुरात्मना । तावन्न लेशमात्राऽपि मुक्तिवार्ता विलक्षणा ॥ ३०९ ॥ अहङ्कारग्रहान्मुक्तः स्वरूपमुपपद्यते । चन्द्रवद्विमलः पूर्णः सदानन्दः स्वयंप्रभः ॥ ३०१ यो वा पुरैषोऽहमिति प्रतीतो बुद्धया विक्लप्तस्तमसाऽतिमूढया । तस्यैव निश्शेषतया विनाशे ब्रह्मात्मभावः प्रतिबन्धशून्यः ॥ ३०३ ॥ ब्रह्मानन्दनिधिर्महाबलवताऽहङ्कारघोराहिना संवेष्ट्यात्मनि रक्ष्यते गुणमयैश्चण्डैस्त्रिभिर्मस्तकैः । विज्ञानाख्यमहासिना श्रुतिमता विच्छिद्य शीर्षत्रयं निर्मूल्याहिमिमं निधिं सुखकरं धीरोऽनुभोक्तुं क्षमः ||३०४ यावद्वा यत् किञ्चित् विषदोषस्फूर्तिरस्ति चेद्देहे । कथमारोग्याय भवेत् तद्वदहन्ताऽपि योगिनो मुक्त्यै ॥ ३०५ अहमोऽत्यन्तनिवृत्त्या तत्कृतनानाविकल्पसंहृत्या | प्रत्यक्तत्त्वविवेकात् अयमहमस्मीति विन्दते तत्त्वम् ॥ ३०६ ॥ अहङ्कर्तर्यस्मिन्नहमिति मतिं मुञ्च सहसा - विकारात्मन्यात्मप्रतिफलजुषि स्वस्थितिमुषि । Page #64 -------------------------------------------------------------------------- ________________ विवेकचूडामणिः यदध्यासात् प्राप्ता जनिमृतिजरा दुःखबहुलाः प्रतीचश्चिन्मूर्तेस्तव सुखतनोः संसृतिरियम् ॥ ३०७ ॥ सदैकरूपस्य चिदात्मनो विभोः आनन्दमूर्तेरनवद्य कीर्तेः । नैवान्यथा काप्यविकारिणस्ते विनाऽहमध्यासममुष्य संसृतिः ॥ ३०८ ॥ तस्मादहङ्कारमिमं स्वशत्रुं भोक्तुर्गले कण्टकवत् प्रतीतम् । विछिद्य विज्ञानमहासिना स्फुटं भुङ्क्ष्वात्मसाम्राज्यसुखं यथेष्टम् ॥ ३०९ ॥ ततोऽहमादेविनिवर्त्य वृत्ति संत्यक्तरागः परमार्थलाभात् । तूष्णीं समास्वात्मसुखानुभूत्या पूर्णात्मना ब्रह्मणि निर्विकल्पः ॥ ३१० ॥ समूलकृत्तोऽपि महानहं पुनः व्यल्लेखितः स्याद्यदि चेतसा क्षणम् । संजीव्य विक्षेपशतं करोति नभस्वता प्रावृषि वारिदो यथा ॥ ३९९ ॥ निगृह्य शत्रोरहमोऽवकाशः कचिन्न देयो विषयानुचिन्तया । स एव सञ्जीवनहेतुरस्य प्रक्षीणजम्बीरतरोरिवाम्बु ॥ ३९९ ॥ देहात्मना संस्थित एव कामी विलक्षणः कामयिता कथं स्यात् । अतोऽर्थसन्धानपरत्वमेव भेदप्रसक्त्या भवबन्धहेतुः ॥ ३९३ ॥ ५१ Page #65 -------------------------------------------------------------------------- ________________ विवेकचूडामणिः. कार्यप्रवर्द्धनाद्वीजप्रवृद्धिः परिदृश्यते । कार्यनाशाहीजनाशः तस्मात् कार्य निरोधयेत् ॥३१४॥ वासनावृद्धितः कार्य कार्यवृद्धया च वासना । वर्धते सर्वथा पुंसः संसारो न निवर्तते ॥ ३१५ ॥ संसारबन्धविच्छित्त्यै तद्वयं प्रदहेद्यतिः। . वासनावृद्धिरेताभ्यां चिन्तया क्रियया बहिः ॥ ३१६ ॥ ताभ्यां प्रवृद्धमाना सा सूते संसृतिमात्मनः । बयाणां च क्षयोपायः सर्वावस्थासु सर्वदा ॥ ३१७ ॥ सर्वत्र सर्वतः सर्व ब्रह्ममात्रावलोकनम् । सद्भाववासनादाात् तत् त्रयं लयमश्नुते ॥ ३१८ ॥ क्रियानाशे भवेञ्चिन्तानाशोऽस्माद्वासनाक्षयः । वासनाप्रक्षयो मोक्षः सा जीवन्मुक्तिरिष्यते ॥ ३१९ ॥ सद्वासनास्फूर्तिविजृम्भणे सति ह्यसौ विलीनाऽत्वहमादिवासना। अतिप्रकृष्टाऽप्यरुणप्रभायां . विलीयते साधु यथा तमिस्रा ॥ ३२० ॥ तमस्तमःकार्यमनर्थजालं न दृश्यते सत्युदिते दिनेशे । तथाऽद्वयानन्दरसानुभूतो नैवास्ति बन्धो न च दुःखगन्धः ॥ ३२१ ॥ दृश्यं प्रतीतं प्रविलापयन् सन् सन्मात्रमानन्दघनं विभावयन् । समाहितः सन् बहिरन्तरं वा कालं नयेथाः सति कर्मबन्धे ॥ ३२२ ॥ Page #66 -------------------------------------------------------------------------- ________________ विवेकचूडामणिः. ॥ प्रमा द त्या गः ॥ प्रमादो ब्रह्मनिष्ठायां न कर्तव्यः कदाचन । प्रमादो मृत्युरित्याह भगवान् ब्रह्मणः सुतः ॥ ३२३ ॥ न प्रमादादनर्थोऽन्यो ज्ञानिनः स्वस्वरूपतः । ततो मोहस्ततोहंधीः ततो बन्धस्ततो व्यथा ॥ ३२४ ॥ विषयाभिमुखं दृष्ट्वा विद्वांसमपि विस्मृतिः । विक्षेपयति धीदोषैः योषा जारमिव प्रियम् ॥ ३२५ ॥ यथा प्रकृष्टं शैवालं क्षणमात्रं न तिष्ठति । आवृणोति तथा माया प्राज्ञं वाऽपि पराङ्मुखम् ॥ ३२६ ॥ लक्ष्यच्युतं चेद्यदि चित्तमीषत् - बहिर्मुखं सन्निपतेत् ततस्ततः । प्रमादतः प्रच्युतकेलिकन्दुकः सोपानपङ्क्तौ पतितो यथा तथा ॥ ३२७ ॥ विषयेष्वाविशञ्चेतः सङ्कल्पयति तद्गुणान् । सम्यक् सङ्कल्पनात् कामः कामात् पुंसः प्रवर्तनम् ॥३२८॥ ततः स्वरूपविभ्रंशो विभ्रष्टस्तु पतत्यधः । पतितस्य विना नाशं पुनर्नारोह ईश्यते । संकल्पं वर्जयेत्तस्मात् सर्वानर्थस्य कारणम् ॥ ३२९ ॥ अतः प्रमादान्न परोऽस्ति मृत्युः विवेकिनो ब्रह्मविदः समाधौ । समाहितः सिद्धिमुपैति सम्यक् समाहितात्मा भव सावधानः ॥ ३३० ॥ जीवतो यस्य कैवल्यं विदेहे च स केवलः । यत् किञ्चित् पश्यतो भेदं भयं ब्रूते यजुःश्रुतिः ॥ ३३१ ॥ Page #67 -------------------------------------------------------------------------- ________________ विवेकचूडामणिः यदा कदा वाऽपि विपश्चिदेषः ब्रह्मण्यनन्तेऽप्यणुमात्रभेदम् । पश्यत्यथामुष्य भयं तदेव . यदीक्षितं भिन्नतया प्रमादात् ॥ ३३२ ॥ . श्रुतिस्मृतिन्यायशनिषिद्ध दृश्येऽत्र यः स्वात्ममतिं करोति । उपैति दुःखोपरि दुःखजातं निषिद्धकर्ता स मलिम्लुचो यथा ॥ ३३३ ॥ सत्याभिसन्धानरतो विमुक्तो महत्त्वमात्मीयमुपैति नित्यम् । मिथ्याभिसन्धानरतस्तु नश्येत् दृष्टं तदेतद्यदचोरचोरयोः ॥ ३३४ ॥ यतिरसदनुसन्धि बन्धहेतुं विहाय ___ स्वयमयमहमस्मात्यात्मदृष्टयैव तिष्ठेत् । सुखयति ननु निष्ठा ब्रह्मणि स्वानुभूत्या । हरति परमविद्याकार्यदुःखं प्रतीतम् ॥ ३३५ ॥ बाह्यानुसन्धिः परिवर्धयेत् फलं दुर्वासनामेव ततस्ततोधिकाम् ।। ज्ञात्वा विवेकैः परिहृत्य बाह्य स्वात्मानुसन्धि विधीत नित्यम् ॥ ३३६ ॥ बाह्ये निरुद्ध मनसः प्रसन्नता मनःप्रसादे परमात्मदर्शनम् । तस्मिन् सुदृष्टे भवबन्धनाशो बहिनिरोधः पदवी विमुक्तेः ॥ ३३७ ॥ कः पण्डितः सन् सदसद्विवेकी श्रुतिप्रमाणः परमार्थदर्शी । Page #68 -------------------------------------------------------------------------- ________________ विवेकचूडामणिः. जानन् हि कुर्यादसतोऽवलम्ब स्वपातहेतोः शिशुवन्मुमुक्षुः ॥ ३३८ ॥ देहादिसंसक्तिमतो न मुक्तिः मुक्तस्य देहाद्यभिमत्यभावः । सुप्तस्य नो जागरणं न जाग्रतः स्वप्नस्तयोभिन्नगुणाश्रयत्वात् ॥ ३३९ ॥ अन्तर्बहिः स्वं स्थिरजङ्गमेषु ज्ञात्त्राऽऽत्मनाऽऽधारतया विलोक्य | त्यक्ताखिलोपाधिरखण्डरूपः पूर्णात्मना यः स्थित एष मुक्तः ॥ ३४० ॥ सर्वात्मना बन्धविमुक्तिहेतुः सर्वात्मभावान्न परोऽस्ति कश्चित् । ५५ दृश्याग्रहे सत्युपपद्यतेऽसी सर्वात्मभावोऽस्य सदात्मनिष्ठया ॥ ३४९ ॥ दृश्यस्याग्रहणं कथं नु घटते देहात्मना तिष्ठतो बाह्यार्थानुभवप्रसक्तमनसस्तत्तत्क्रियां कुर्वतः । संन्यस्ताखिलधर्मकर्मविषयैर्नित्यात्मनिष्ठापरैः तत्त्वज्ञेः करणीयमात्मनि सदानन्देच्छुभिर्यत्नतः ॥ ३४२ ॥ सर्वात्म्यसिद्धये भिक्षोः कृतश्रवणकर्मणः । समाधिं विदधात्येषा " शान्तो दान्त” इति श्रुतिः ||३४३ ॥ आरूढशक्तेरहमो विनाशः कर्तुं न शक्यः सहसाऽपि पण्डितैः । ये निर्विकल्पाख्यं समाधिनिश्चलाः तानन्तराऽनन्तभवा हि वासना ॥ ३४४ ॥ * बृह. ६-४-२३. Page #69 -------------------------------------------------------------------------- ________________ ५६ विवेकचूडामणिः. अहंबुद्धचैव मोहिन्या योजयित्वाऽऽवृतेर्बलात् । विक्षेपशक्तिः पुरुषं विक्षेपयति गुणैः ॥ ३४५ ॥ विक्षेपशक्तिविजयो विषमो विधातुं निश्शेषमावरणशक्तिनिवृत्त्यभावे । दग्दश्ययोः स्फुटपयोजलवद्विभागे नश्येत् तदावरणमात्मनि च स्वभावात् ॥ ३४६ ॥ निःसंशयेन भवति प्रतिबन्धशून्यो विक्षेपणं न हि तदा यदि चेन्मृषार्थे । सम्यग्विवेकः स्फुटबोधजन्यो विभज्य हग्दश्य पदार्थतत्त्वम् । छिनत्ति मायाकृतमोहबन्धं यस्माद्विमुक्तस्य पुनर्न संसृतिः ॥ ३४७ ॥ परावरैकत्वविवेकवही दहत्यविद्यागहनं सशेषम् । किं स्यात् पुनः संसरणस्य बीजं अद्वैतभावं समुपेयुषोऽस्य ॥ ३४८ ॥ आवरणस्य निवृत्तिः भवति च सम्यक् पदार्थदर्शनतः । मिथ्याज्ञानविनाशः तद्वद्विक्षेपजनितदुःखनिवृत्तिः ॥ ३४९ ॥ एतत्त्रितयं दृष्टं सम्यग्रज्जुस्वरूपविज्ञानात् । तस्माद्वस्तु सतत्त्वं ज्ञातव्यं बन्धमुक्तये विदुषा ॥ ३५० ॥ अयोऽग्नियोगादिव सत्समन्वयात् मात्रादिरूपेण विजृम्भते धीः । तत्कार्यमेतत्त्रितयं यतो मृषा दृष्टं भ्रमस्वप्नमनोरथेषु ॥ ३५९ ॥ Page #70 -------------------------------------------------------------------------- ________________ ५७ विवेकचूडामणिः. . ५७ ततो विकाराः प्रकृतेरहंमुखाः देहावसाना विषयाश्च सर्वे । क्षणेऽन्यथाभाविन एवं आत्मा नोदेति नाप्येति कदापि नान्यथा ॥ ३५२ ॥ नित्याद्वयाखण्डचिदेकरूपो बुद्धयादिसाक्षी सदसद्विलक्षणः। अहंपदप्रत्ययलक्षितार्थः प्रत्यक् सदानन्दधनः परात्मा ॥ ३५३ ॥ इत्थं विपश्चित् सदसद्विभज्य निश्चित्य तत्त्वं निजबोधदृष्टया । शात्या स्वमात्मानमखण्डबोध - तेभ्यो विमुक्तः स्वयमेव शाम्यति ॥ ३५४ ॥ अज्ञानहृदयग्रन्थेः निःशेषविलयस्तदा । समाधिनाऽविकल्पेन यदाऽद्वैतात्मदर्शनम् ॥ ३५५ ॥ त्वमहमिदमितीयं कल्पना बुद्धिदोषात् प्रभवति परमात्मन्यद्वये निर्विशेषे । प्रविलसति समाधावस्य सर्वो विकल्पो विलयनमुपगच्छेद्वस्तुतत्त्वावधृत्या ॥ ३५६ ॥ शान्तो दान्तः परमपरतः क्षान्तियुक्तः समाधि ___ कुर्वन्नित्यं कलयति यतिः स्वस्य सर्वात्मभावम् । तेनाविद्यातिमिरजनितान् साधु दग्ध्वा विकल्पान् ब्रह्माकृत्या निवसति सुखं निष्क्रियो निर्विकल्पः ॥३५७ समाहिता ये प्रविलाप्य बाहां श्रोत्रादिचेतः स्वमहं चिदात्मनि । त एव मुक्ता भवपाशबन्धैः नान्ये तु पारोक्ष्यकथाभिधायिनः ॥ ३५८ ॥ iv-8 Page #71 -------------------------------------------------------------------------- ________________ विवेकचूडामणिः. उपाधिभेदात् स्वयमेव भिद्यते चोपाध्यपोहे स्वयमेव केवलः । तस्मादुपाधेर्विलयाय विद्वान् । वसेत्सदाऽकल्पसमाधिनिष्ठया ॥ ३५९ ॥ सति सक्तो नरो याति सद्भावं ह्येकनिष्ठया । कीटको भ्रमरं ध्यायन भ्रमरत्वाय कल्पते ॥ ३६० ॥ क्रियान्तरासक्तिमपास्य कीटको ध्यायन् यथालिं ह्यलिभावमृच्छति । तथैव योगी परमात्मतत्त्वं ध्यात्वा समायाति तदेकनिष्ठया ॥ ३६१ ॥ अतीव सूक्ष्मं मरमात्मतत्त्वं ___न स्थूलदृष्टया प्रतिपत्तुमर्हति । समाधिनाऽत्यन्तसुसूक्ष्मवृत्त्या शातव्यमारतिशुद्धबुद्धिभिः ॥ ३६२ ॥ यथा सुवर्ण पुटपाकशोधित त्यक्त्वा मलं स्वात्मगुणं समृच्छति । तथा मनः सत्त्वरजस्तमोमलं ध्यानेन संत्यज्य समेति तत्त्वम् ॥ ३६३ ॥ निरन्तराभ्यासवशात्तादित्थं पक्क मनो ब्रह्मणि लीयते यदा । तदा समाधिः सविकल्पवर्जितः स्वतोऽद्वयानन्दरसानुभावकः ॥ ३६४ ॥ समाधिनाऽनेन समस्तवासना ग्रन्थेविनाशोऽखिलकर्मनाशः ।। अन्तर्बहिः सर्वत एव सर्वदा स्वरूपविस्फूर्तिरयत्नतः स्यात् ॥ ३६५ ॥ Page #72 -------------------------------------------------------------------------- ________________ विवेकचूडामणिः. श्रुतेः शलगुणं विद्यात् भगक समानापि । निदिध्यासं लक्षगुणमनन्तं निर्विकल्पकम् ॥ ३६६ ॥ निर्विकल्पसमाधिना स्कुट ब्रह्मतत्त्वमवगम्यते ध्रुवम् । नान्यथा चलतया मनोगतेः प्रत्ययान्तरविमिश्रितं भवेत् ॥ ३६७ ॥ अतः समाधत्त्स्व यतेन्द्रियः सदा निरन्तरं शान्तमनाः प्रतीचि । विध्वंसय ध्वान्तमनाद्यविद्यया कृतं सदेकत्वविलोकनेन ॥ ३६८ ॥ योगस्य प्रथमं द्वारं वाङ्किरोधोऽपरिग्रहः । निराशा च निरीहा च नित्यमेकान्तशीलता ॥ ३६९ ॥ एकान्तस्थितिरिन्द्रियोपरमणे हेतुर्दमश्चेतसः संरोधे करणं शमेन विलयं यायादहवासना । तेनानन्दरसानुभूतिरचला ब्राह्मी सदा योगिनः __तस्माञ्चित्तनिरोध एव सततं कार्यः प्रयत्नान्मुने!॥३७०॥ वाचं नियच्छात्मनि तं नियच्छ ___बुद्धौ धियं यच्छ च बुद्धिसाक्षिणि । तं चापि पूर्णात्मनि निर्विकल्पे विलाप्य शान्ति परमां भजस्व ॥ ३७१ ॥ देहप्राणेन्द्रियमनोबुद्धयादिभिरुणाधिभिः । यैर्यवृत्तेः समायोगः तत्तद्भावोऽस्य योगिनः ॥ ३७२ ॥ तन्निवृत्त्या मुनेः सम्यक् सर्वोपरमणं सुखम् । संदृश्यते सदानन्दरसानुभवविप्लवः ॥ ३७३ ॥ Page #73 -------------------------------------------------------------------------- ________________ विवेकचूडामणिः. अन्तरत्यागो बहिस्त्यागो विरक्तस्यैव युज्यते । त्यजत्यन्तर्बहिः सङ्गं विरक्तस्तु मुमुक्षया ॥ ३७४ ॥ बहिस्तु विषयैः सङ्गः तथाऽन्तरहमादिभिः । विरक्त एव शक्नोति त्यक्तं ब्रह्मणि निष्ठितः ॥ ३७५ ॥ वैराग्यबोधौ पुरुषस्य पक्षिवत् पक्षी विजानीहि विचक्षण ! स्वम् । विमुक्तिसौधाग्नतलाधिरोहणं ताभ्यां विना नान्यतरेण सिद्धयति ॥ ३७६ ॥ अत्यन्तवैराग्यवतः समाधिः ___ समाहितस्यैव दृढप्रबोधः । प्रबुद्धतत्त्वस्य हि बन्धमुक्तिः मुक्तात्मनो नित्यसुखानुभूतिः ॥ ३७७ ॥ वैराग्यान्न परं सुखस्य जनकं पश्यामि वश्यात्मनः तञ्चेच्छुद्धतरात्मबोधसहितं स्वाराज्यसाम्राज्यधुक् । एतद्वारमजनमुक्तियुवतेर्यस्मात्त्वमस्मात्परं । सर्वत्रास्पृहया सदाऽऽत्मनि सदा प्रज्ञां कुरु श्रेयसे ॥३७८ आशां छिन्धि विषोपमेषु विषयेष्वेषैव मृत्योः सृतिः त्यक्त्वा जातिकुलाश्रमेष्वभिमति मुञ्चातिदूरात् क्रियाः। देहादावसति' त्यजात्मधिषणां प्रज्ञां कुरुप्वात्मनि त्वं द्रष्टाऽस्यमलोऽसि निर्द्वयपरं ब्रह्मासि यद्वस्तुतः॥३७९ लक्ष्ये ब्रह्मणि मानसं दृढतरं संस्थाप्य बाह्येन्द्रियं स्वस्थाने विनिवेश्य निश्चलतनुश्चोपेश्य देहस्थितिम् । ब्रह्मात्मैक्यमुपेत्य तन्मयतया चाखण्डवृत्त्याऽनिशं ब्रह्मानन्दसं पिबात्मनि मुदा शून्यैः किमन्यभ्रमैः ॥ ३८० वसती. Page #74 -------------------------------------------------------------------------- ________________ विवेकचूडामणिः. अनात्मचिन्तनं त्यक्त्वा कश्मलं दुःखकारणम् । चिन्तयात्मानमानन्दरूपं पन्मुक्तिकारणम् ॥ ३८१ ॥ एष स्वयंज्योतिरशेषसाक्षी विज्ञानकोशे विलसत्यजस्रम् । लक्ष्यं विधायैनमसद्विलक्षणं । अखण्डवृत्त्याऽऽत्मतयाऽनुभावय ॥ ३८२ ॥ एतमच्छिन्नया वृत्त्या प्रत्ययान्तरशून्यया । उल्लेखयन् विजानीयात् स्वस्वरूपतया स्फुटम् ॥ ३८३ ॥ अत्रात्मत्वं दृढीकुर्वन् अहमादिषु संत्यजन् । उदासीनतया तेषु तिष्ठेत् घटपटाविव ॥ ३८४ ॥ विशुद्धमन्तःकरणं स्वरूपे निवेश्य साक्षिण्यवबोधमात्रे । शनैः शनैर्निश्चलतामुपानयन् पूर्णत्वमेवानुविलोकयेत्ततः ॥ ३८५ ॥ देहेन्द्रियप्राणमनोऽहमादिभिः स्वाज्ञानक्लप्तरखिलैरुपाधिभिः । विमुक्तमात्मानमखण्डरूपं पूर्ण महाकाशमिवावलोकयेत् ॥ ३८६ ॥ घटकलशकुसूलसूचिमुख्यैः गगनमुपाधिशतैर्विमुक्तमेकम् । भवति न विविधं तथैव शुद्ध परमहमादिविमुक्तमेकमेव ॥ ३८७ ॥ ब्रह्मादिस्तम्बपर्यन्ता मृषामात्रा उपाधयः । ततः पूर्ण स्वमात्मानं पश्येदेकात्मना स्थितम् ॥ ३८८ ॥ Page #75 -------------------------------------------------------------------------- ________________ ६१ विवेकचूडामणिः यत्र भ्रान्त्या कल्पितं यत् विवेके तत्तन्मात्रं नैव तस्माद्विभिन्नम् । भ्रान्तेनशे भ्रान्तिदृष्टाहितत्त्वं रज्जुस्तद्वद्विश्वमात्मस्वरूपम् ॥ ३८९ ॥ स्वयं ब्रह्मा स्वयं विष्णुः स्वयमिन्द्रः स्वयं शिवः । स्वयं विश्वमिदं सर्व स्वस्मादन्यन्न किञ्चन ॥ ३९० ॥ अन्तः स्वयं चापि बहिः स्वयं च स्वयं पुरस्तात् स्वयमेव पश्चात् । स्वयं ह्यवाच्यां स्वयमप्युदीच्यां तथोपरिष्टात् स्वयमप्यधस्तात् ॥ ३९९ ॥ तरङ्गफेनभ्रमबुद्धदादि सर्वे स्वरूपेण जलं यथा तथा । चिदेव देहाद्यहमन्तमेतत् सर्वे चिदेवेकरसं विशुद्धम् ॥३९२ सदेवेदं सर्वं जगदवगतं वाङ्मनसयोः सतोऽन्यन्नास्त्येव प्रकृतिपरसीम्नि स्थितवतः । पृथक् किं मृत्स्नायाः कलशघटकुम्भाद्यवगतं. वदत्येष भ्रान्तस्त्वमहमिति मायामदिरया ॥ ३९३ ॥ क्रिया समभिहारेण 66 यत्र नान्यत् " इति श्रुतिः । ब्रवीति द्वैतराहित्यं मिथ्याऽध्यासनिवृत्तये ॥ ३९४ ॥ आकाशवन्निर्मलनिर्विकल्पनिःसीमनिष्पन्दननिर्विकारम् । अन्तर्बहिःशून्यमनन्यमद्वयं स्वयं परं ब्रह्म किमस्ति बोद्धयम् ॥ ३९५ ॥ वक्तव्यं किमु विद्यतेऽत्र बहुधा ब्रह्मैव जीवस्स्वयं ब्रह्मैतजगदापराणु सकलं ब्रह्माद्वितीयं श्रुतेः । छा. ७-२४-१, Page #76 -------------------------------------------------------------------------- ________________ विवेकचूडामणिः. ब्रह्मैवाहमिति प्रबुद्धमतयः संत्यक्त बाह्याः स्फुटं ब्रह्मीभूय वसन्ति सन्ततचिदानन्दात्मनैव ध्रुवम् ॥३९६॥ जहि मलमयकोशेऽहंधियोत्थापिताशां प्रसभमलिकल्पे लिङ्गदेहेऽपि पश्चात् । निगमगदितकीर्ति नित्यमानन्दमूर्ति स्वयमिति परिचीय ब्रह्मरूपेण तिष्ठ ॥ ३९७ ॥ शवाकारं यावद्भजति मनुजस्तावदशुचिः परेभ्यः स्यात् क्लेशो जननमरणव्याधिनिरया: 1 | दाssत्मानं शुद्धं कलयति शिवाकारमचलं तदा तेभ्यो मुक्तो भवति हि तदाह श्रुतिरपि ॥ ३९८ ॥ स्वात्मन्यारोपिताशेषाभासवस्तुनिरासतः । स्वयमेव परं ब्रह्म पूर्णमद्वयमक्रियम् ॥ ३९९ ॥ समाहितायां सति चित्तवृत्तौ परात्मनि ब्रह्मणि निर्विकल्पे | न दृश्यते कश्चिदयं विकल्पः प्रजल्पमात्रः परिशिष्यते ततः ॥ ४०० ॥ असत्कल्पो विकल्पोऽयं विश्वमित्येकवस्तुनि । निर्विकारे निराकारे निर्विशेषे भिदा कुतः ? ॥ ४०९ ॥ द्रष्टृदर्शनद्दश्यादिभावशून्यैकवस्तुनि | निर्विकारे निराकारे निर्विशेषे भिदा कुतः ? ॥ ४०२ ॥ कल्पार्णव इवात्यन्तपरिपूर्णेकवस्तुनि । निर्विकारे निराकारे निर्विशेषे भिदा कुतः ? ॥ ४०३ ॥ निलया:. Page #77 -------------------------------------------------------------------------- ________________ ૪ विवेकचूडामणिः. तेजसीव तमो यत्र विलीनं भ्रान्तिकारणम् । अद्वितीये परे तत्त्वे निर्विशेषे भिदा कुतः ? ॥ ४०४ ॥ एकात्मके परे तत्त्वे भेदवार्ता कथं भवेत् ? । सुषुप्तौ सुखमानायां भेदः केनावलोकितः १ ॥ ४०५ ॥ नास्ति विश्व परतत्त्वबोधात् सदात्मनि ब्रह्मणि निर्विकल्पे | कालत्रये नाप्यहिरीक्षितो गुणे न ह्यम्बुबिन्दुर्मृगतृष्णिकायाम् ॥ ४०६ ॥ " मायामात्रमिदं द्वैतमद्वैतं परमार्थतः " । " इति ब्रूते श्रुतिः साक्षात् सुषुप्तावनुभूयते ॥ ४०७ ॥ अनन्यत्वमधिष्ठानात् आरोप्यस्य निरीक्षितम् । पण्डितैरज्जुसर्पादौ विकल्पो भ्रान्तिजीवनः ॥ ४०८ ॥ चित्तमूलो विकल्पोऽयं चित्ताभावे न कश्चन । अतश्चित्तं समाधेहि प्रत्यग्रूपे परात्मनि ॥ ४०९ ॥ किमपि सततबोधं केवलानन्दरूपं निरुपममतिवेलं नित्यमुक्तं निरीहम् । निरवधि गगनाभं निष्कलं निर्विकल्पं हृदि कलयति विद्वान् ब्रह्म पूर्ण समाधौ ॥ ४१० ॥ प्रकृतिविकृतिशून्यं भावनातीतभावं समरसमसमानं मानसं बन्धदूरम् । निगमवचनसिद्धं नित्यमस्मत्प्रसिद्धं हृदि यति विद्वान् ब्रह्म पूर्ण समाधी ॥ ४११ ॥ 'गौड, १-१७. Page #78 -------------------------------------------------------------------------- ________________ ६५ विवेकचूडामणिः. अजरममरमस्ताभाववस्तुस्वरूपं स्तिमितसलिलराशिप्रख्यमाख्याविहीनम् । शमितगुणविकारं शाश्वतं शान्तमेकं हृदि कलयति विद्वान् ब्रह्म पूर्ण समाधौ ॥ ४१२ ॥ समाहितान्तःकरणः स्वरूपे विलोकयात्मानमखण्डवैभवम् । विच्छिन्द्धि बन्धं भवगन्धगन्धिलं यत्नेन पुंस्त्वं सफलीकुरुष्व ॥ ४१३ ॥ सर्वोपाधिविनिर्मुक्तं सच्चिदानन्दमद्वयम् । भावयात्मानमात्मस्थं न भूयः कल्पसेऽध्वने ॥ ४१४ ॥ छायेव पुंसः परिदृश्यमानं आभासरूपेण फलानुभूत्या । शरीरमाराच्छववनिरस्तं पुनर्न सन्धत्त इदं महात्मा ॥४१५॥ सततविमलबोधानन्दरूपं समेत्य त्यज जडमलरूपोपाधिमे सुदूरे । अथ पुनरपि नैव स्मर्यतां वान्तवस्तु स्मरणविषयभूतं कल्पते कुत्सनाय ॥ ४१६ ॥ समूलमेतत् परिदह्य वह्नौ सदात्मनि ब्रह्मणि निर्विकल्पे । ततः स्वयं नित्यविशुद्धबोधानन्दात्मना तिष्ठति विद्वरिष्ठः॥४१७ प्रारब्धसूत्रप्रथितं शरीरं - प्रयातु वा तिष्ठतु गोरिव स्रक् । न तत् पुनः पश्यति तत्त्ववेत्ताऽऽ ____ नन्दात्मनि ब्रह्मणि लीनवृत्तिः ॥ ४१८ ॥ अखण्डानन्दमात्मानं विज्ञाय स्वस्वरूपतः । किमिच्छन् कस्य वा हेतोः देहं पुष्णाति तत्त्ववित् ? ॥४१९ _iv-9 Page #79 -------------------------------------------------------------------------- ________________ ६६ विवेकचूडामणिः . संसिद्धस्य फलं त्वेतत् जीवन्मुक्तस्य योगिनः । बहिरन्तः सदानन्दरसास्वादनमात्मनि ॥ ४२० ॥ वैराग्यस्य फलं बोधो बोधस्योपरतिः फलम् | स्वानन्दानुभवाच्छान्तिः एवोपरतेः फलम् ॥ ४२१ ॥ यद्युत्तरोत्तराभावः पूर्वपूर्व तु निष्फलम् । निवृत्तिः परमा तृप्तिः आनन्दोऽनुपम: स्वतः || ४२२ ॥ दृष्टदुःखेष्वनुद्वेगो विद्याया: प्रस्तुतं फलम् । यत् कृतं भ्रान्तिवेलाय नानाकर्म जुगुप्सितम् । पश्वानरो विवेकेन तत् कथं कर्तुमर्हति ? विद्याफलं स्यादसतो निवृत्तिः प्रवृत्तिरज्ञानफलं तदीक्षितम् । तज्ज्ञाशयोर्यन्मृगतृष्णिकादौ ४२३ ॥ नो चेद्विदो दृष्टफलं किमस्मात् ? ॥ ४२४ ॥ अज्ञानहृदयग्रन्थेः विनाशो यद्यशेषतः । अनिच्छोर्विषयः किन्नु प्रवृत्तेः कारणं स्वतः ? ॥ ४२५ ॥ वासनानुदयो भोग्ये वैराग्यस्य तदाऽवधिः । अहंभावोदयाभावो बोधस्य परमावधिः । लीनवृत्तेरनुत्पत्तिः मर्यादोपतेस्तु सा ॥ ४२६ ॥ ब्रह्माकारतया सदा स्थिततया निर्मुक्तवाह्यार्थधीः अन्यावेदितभोग्यभोगकलनो निद्रालुवहालवत् । स्वप्नालोकितलोकवजगदिदं पश्यन् क्वचित् लब्धधीः आस्ते कश्चिदनन्तपुण्यफलभुग्धन्यः स मान्यो भुवि ॥ ४२७ ॥ जी व न्मुक्ति लक्षण म् ॥ स्थितप्रज्ञो यतिरयं यः सदानन्दमश्नुते । ब्रह्मण्येव विलीनात्मा निर्विकारो विनिष्क्रियः ॥ ४२८ ॥ Page #80 -------------------------------------------------------------------------- ________________ विवेकचूडामणिः ब्रह्मात्मनो: शोधितयोः एकभावावगाहिनी । निर्विकल्पा च चिन्मात्रा वृत्तिः प्रज्ञेति कथ्यते । सा सर्वदा भवेद्यस्य स जीवन्मुक्त उच्यते ॥ ४२९ ॥ यस्य स्थिता भवेत् प्रज्ञा यस्यानन्दो निरन्तरः । प्रपो विस्मृतप्रायः स जीवन्मुक्त इष्यते ॥ ४३० ॥ लीनधीरपि जागर्ति यो जाग्रद्धर्मवर्जितः । वोध निर्वासन यस्य स जीवन्मुक्त इष्यते ॥ ४३१ ॥ शान्तसंसारकलनः कलावानपि निष्कलः । यः सचित्तोऽपि निश्चिन्तः स जीवन्मुक्त इष्यते ॥ ४३२ ॥ वर्तमानेऽपि देहेऽस्मिन् छायावदनुवर्तिनि । अहन्ताममा भावी जीवन्मुक्तस्य लक्षणम् ॥ ४३३ ॥ ६७ अतीताननुसन्धानं भविष्यदविचारणम् । औदासीन्यमपि प्राप्ते जीवन्मुक्तस्य लक्षणम् ॥ ४३४ ॥ गुणदोषविशिष्टेऽस्मिन् स्वभावेन विलक्षणे । सर्वत्र समदर्शित्वं जीवन्मुक्तस्य लक्षणम् ॥ ४३५ ॥ surfter प्राप्त समदर्शितयाऽऽत्मनि । उभयत्राविकारित्वं जीवन्मुक्तस्य लक्षणम् ॥ ४३६ ॥ ब्रह्मानन्दरसास्वादासकचित्ततया यतेः । अन्तर्वहिरविज्ञानं जीवन्मुक्तस्य लक्षणम् ॥ ४३७ ॥ देहेन्द्रियादी कर्तव्ये ममाभाववर्जितः । औदासीन्येन यस्तिष्ठेत् स जीवन्मुक्त इष्यते ॥ ४३८ ॥ विज्ञान आत्मनो यस्य ब्रह्मभावः श्रुतेर्बलात् । भवबन्धविनिर्मुक्तः स जीवन्मुक्त इष्यते ॥ ४३९ ॥ सुस्थिता सा भवेत्तस्य स्थितप्रज्ञस्स उच्यते ॥ Page #81 -------------------------------------------------------------------------- ________________ ६८ विवेकचूडामणिः. देहेन्द्रियेष्वभावः इदं भावस्तदन्यके | यस्य नो भवतः कापि स जीवन्मुक्त इष्यते ॥ ४४० ॥ न प्रत्यब्रह्मणोर्भेदं कदापि ब्रह्मसर्गयोः । प्रज्ञया यो विजानाति स जीवन्मुक्त इष्यते ॥ ४४९ ॥ साधुभिः पूज्यमानेऽस्मिन् पीड्यमानेऽपि दुर्जनैः । समभावो भवेद्यस्य स जीवन्मुक्त इष्यते ॥ ४४२ ॥ ॥ ज्ञानात् कर्मविलयः ॥ यत्र प्रविष्टा विषयाः परेरिताः नदीप्रवाहा इव वारिराशौ । लिनन्ति सन्मात्रतया न विक्रियां उत्पादयन्त्येष यतिर्विमुक्तः ॥ ४४३ ॥ विज्ञातब्रह्मतत्त्वस्य यथापूर्वे न संसृतिः । अस्ति चेन्न स विज्ञातब्रह्मभावो बहिर्मुखः ॥ ४४४ ॥ प्राचीनवासनावेगात् असौ संसरतीति चेत् । न सदेकत्वविज्ञानात् मन्दी भवति वासना ॥ ४४५ ॥ अत्यन्तकामुकस्यापि वृत्तिः कुण्ठति मातरि । तथैव ब्रह्मणि ज्ञाते पूर्णानन्दे मनीषिणः ॥ ४४६ ॥ निदिध्यासनशीलस्य बाह्यप्रत्यय ईक्ष्यते । ब्रवीति श्रुतिरेतस्य प्रारब्धं फलदर्शनात् ॥ ४४७ ॥ सुखाद्यनुभवो यावत् तावत् प्रारब्धमिष्यते । फलोदयः क्रियापूर्वो निष्क्रियो न हि कुत्रचित् ॥ ४४८ ॥ अहं ब्रह्मेति विज्ञानात् कल्पकोटिशतार्जितम् । सीतं विलयं याति प्रबोधात् स्वप्नकर्मवत् ॥ ४४९ ॥ Page #82 -------------------------------------------------------------------------- ________________ विवेकचूडामणिः. यत् कृतं स्वप्नवेलायां पुण्यं वा पापमुल्बणम् । सुप्तोत्थितस्य किं तत् स्यात् स्वर्गाय नरकाय वा ?॥४५०॥ स्वमसङ्गमुदासीनं परिज्ञाय नभो यथा । न श्लिष्यते यतिः किञ्चित् कदाचिद्भाविकर्मभिः ॥ ४५१ ॥ न नभो घटयोगेन सुरागन्धेन लिप्यते । तथाऽऽत्मोपाधियोगेन तद्धमै व लिप्यते ॥ ४५२॥ शानोदयात् पुराऽऽरब्धं कर्मज्ञानाम्न नश्यति । अदत्त्वा स्वफलं लक्ष्यं उद्दिश्योत्सृष्टबाणवत् ॥ ४५३ ॥ व्याघ्रबुद्धया विनिर्मुक्तो वाणः पश्चात्तु गोमतौ । न तिष्ठति छिनत्त्येव लक्ष्यं वेगेन निर्भरम् ॥ ४५४ ॥ प्रारब्धं बलवत्तरं खलु विदां भोगेन तस्य क्षयः सम्यग्ज्ञानहुताशनेन विलयः प्राक्सञ्चितागामिनाम् । ब्रह्मात्मैक्यमवेक्ष्य तन्मयतया ये सर्वदा संस्थिताः तेषां तत्त्रितयं न हि क्वचिदपि ब्रह्मैव ते निर्गुणम् ॥ ४५५ ॥ उपाधितादात्म्यविहीनकेवल ब्रह्मात्मनैवात्मनि तिष्ठतो मुनेः । प्रारब्धसद्भावकथा न युक्ता स्वप्नार्थसंबन्धकथेव जाग्रतः ॥ ४५६ ॥ न हि प्रबुद्धः प्रतिभासदेहे देहोपयोगिन्यपि च प्रपञ्चे । करोत्यहन्तां ममतामिदन्तां किन्तु स्वयं तिष्ठति जागरेण ॥ ४५७ ॥ न तस्य मिथ्यार्थसमर्थनेच्छा न संग्रहस्तजगतोऽपि दृष्टः । Page #83 -------------------------------------------------------------------------- ________________ ७० विवेकचूडामणि: तत्रानुवृत्तिर्यदि चेन्मृषार्थे न निद्रया मुक्त इतीष्यते ध्रुवम् ॥ ४५८ ॥ तद्वत् परे ब्रह्मणि वर्तमान: सदात्मना तिष्ठति नान्यदीक्षते । स्मृतिर्यथा स्वप्नविलोकितार्थे तथा विदः प्राशनमोचनादी ॥ ४५९ ॥ कर्मणा निर्मितो देहः प्रारब्धं तस्य कल्प्यताम् । नानादेरात्मनो युक्तं नैवात्मा कर्मनिर्मितः ॥ ४६० ॥ " अजो नित्यः "" इति ब्रूते श्रुतिरेषा त्वमोघवाक् । तदात्मना तिष्ठतोऽस्य कुतः प्रारब्धकल्पना ॥ ४६२ ॥ प्रारब्धं सिद्धयति तदा यदा देहात्मना स्थितिः । देहात्मभावो नैवेष्टः प्रारब्धं त्यज्यतामतः ॥ ४६२ ॥ शरीरस्यापि प्रारब्धकल्पना भ्रान्तिरेव हि । अभ्यस्तस्य कुतः सत्त्वम् ? असत्यस्य कुतो जनिः ? ॥४६३ अजातस्य कुतो नाश: ? प्रारब्धमसतः कुतः ? । ज्ञानेनाज्ञानकार्यस्य समूलस्य लयो यदि ॥ ४६४ ॥ तिष्ठत्ययं कथं देहः १ इति शङ्कावतो जडान् । समाधातुं बाह्यदृष्टया प्रारब्धं वदति श्रुतिः । न तु देहादिसत्यत्वबोधनाय विपश्चिताम् ॥ ४६५ ॥ [यतः श्रुतेरभिप्रायः परमार्थैकगोचरः । ] ॥ ब्रह्मणि ना ना त्व निषेधः ॥ परिपूर्णमनाद्यन्तं अप्रमेयमविक्रियम् । एकमेवाद्वयं ब्रह्म नेह नानाऽस्ति किञ्चन ॥ ४६६ ॥ कठ. २-३८. Page #84 -------------------------------------------------------------------------- ________________ ७१ विवेकचूडामणिः. सद्धनं चिद्धनं नित्यमानन्दघनमक्रियम् । एकमेवाद्वयं ब्रह्म नेह नानाऽस्ति किञ्चन ॥ ४६७ ॥ प्रत्यगेकरसं पूर्ण अनन्तं सर्वतोमुखम् । एकमेवाद्वयं ब्रह्म नेह नानास्ति किञ्चन ॥ ४६८ ॥ अहेयमनुपादेयं अनाधेयमनाश्रयम् । एकमेवाद्वयं ब्रह्म नेह नानाऽस्ति किञ्चन ॥ ४६९ ॥ निर्गुणं निष्कलं सूक्ष्म निर्विकल्पं निरञ्जनम् । एकमेवाद्वयं ब्रह्म ह नानास्ति किञ्चन ॥ ४७० ॥ अनिरूप्यस्वरूपं यत् मनोवाचामगोचरम् । एकमेवाद्वयं ब्रह्म नेह नानाऽस्ति किञ्चन ॥ ४७१ ॥ सत् समृद्धं स्वतःसिद्धं शुद्धं बुद्धमनीदृशम् । एकमेवाद्वयं ब्रह्म नेह नानाऽस्ति किञ्चन ॥ ४७२ ॥ ॥ आ त्म योग : कर्तव्य : ॥ निरस्तरागा निरपास्तभोगाः शान्ताः सुदान्ता यतयो महान्तः । विज्ञाय तत्त्वं परमे तदन्ते प्राप्ताः परां निर्वृतिमात्मयोगात् ॥ ४७३ ॥ भवानपीदं परतत्त्वमात्मनः ___ स्वरूपभानन्दघनं विचार्य । . विधूय मोहं स्वमनःप्रकल्पितं मुक्तः कृतार्थों भवतु प्रबुद्धः ॥ ४७४ ॥ समाधिना साधुविनिश्चलात्मना पश्यात्मतत्त्वं स्फुटबोधचक्षुषा । निःसंशयः सम्यगवेक्षितश्चेत् श्रुतः पदार्थो न पुनर्विकल्पते ॥ ४७५ ॥ Page #85 -------------------------------------------------------------------------- ________________ ७ विवेकचूडामणि. स्वस्याविद्याबन्धसम्बन्धमोक्षात् सत्यज्ञानानन्दरूपात्मलब्धौ । शास्त्रं युक्तिर्देशिकोक्तिः प्रमाणं चान्तःसिद्धा स्वानुभूतिः प्रमाणम् ॥ ४७६ ॥ बन्धो मोक्षश्च तृप्तिश्च चिन्ताऽऽरोग्यक्षुधादयः । स्वनैव वेद्या यज्ज्ञानं परेषामानुमानिकम् ॥ ४७७ ॥ तटस्थिता बोधयन्ति गुरवः श्रुतयो यथा । प्रज्ञयैव तरेद्विद्वान् ईश्वरानुगृहीतया ॥ ४७८ ॥ स्वानुभूत्या स्वयं ज्ञात्वा स्वमात्मानमखण्डितम् । संसिद्धः सुसुखं तिष्ठेत् निर्विकल्पात्मनाऽऽत्मनि ॥ ४७९ ॥ वेदान्तसिद्धान्तनिरुक्तिरेषा ब्रह्मैव जीवः सकलं जगच्च । अखण्डरूपस्थितिरेव मोक्षो ब्रह्माद्वितीये श्रुतयः प्रमाणम् ॥ ४८० ॥ इति गुरुवचनात् श्रुतिप्रमाणात् परमवगम्य सतत्त्वमात्मयुक्त्या । प्रशमितकरणः समाहितात्मा ___क्वचिदचलाकृतिरात्मनिष्ठितोऽभूत् ॥ ४८१ ॥ कश्चित् कालं समाधाय परे ब्रह्मणि मानसम् । व्युत्थाय परमानन्दात् इदं वचनमब्रवीत् ॥ ४८२ ॥ ॥शि प्य स्य स्वा नु भ व क थ न म् ॥ बुद्धिर्विनष्टा गलिता प्रवृत्तिः ब्रह्मात्मनोरेकतयाधिगत्या । इदं न जानेऽप्यनिदं न जाने किं वा ? कियद्वा ? सुखमस्य पारम् ॥ ४८३॥ Page #86 -------------------------------------------------------------------------- ________________ विवेकचूडामणिः. वाचा वक्तमशक्यमेव मनसा मन्तुं न वाऽऽस्वाद्यते स्वानन्दामृतपूरपूरितपरब्रह्माम्बुधेर्वैभवम् । अम्भोराशिविशीर्णवार्षिकशिलाभावं भजन्मे मनो यस्यांशांशलवे विलीनमधुनाऽऽनन्दात्मना निर्वृतम् ॥४८४॥ क्व गतं ? केन वा नीतं? कुन लीनमिदं जगत् ? । अधुनैव मया दृष्टं नास्ति किं.? महदद्भुतम् ॥ ४८५ ॥ किं हेयं ? किमुपादेयं ? किमन्यत् ? किं विलक्षणम् ? । अखण्डानन्दपीयूषपूर्णे ब्रह्ममहार्णवे ॥ ४८६ ॥ न किञ्चिदत्र पश्यामि न शृणोमि न वेद्मयहम् । स्वात्मनैव सदानन्दरूपेणास्मि विलक्षणः ॥ ४८७ ॥ . नमो नमस्ते गुरवे महात्मने . विमुक्तसङ्गाय सदुत्तमाय । नित्याद्वयानन्दरसस्वरूपिणे भूम्ने सदाऽपारदयाम्बुधाम्ने ॥ ४८८ ॥ यत्कटाक्षशशिसान्द्रचन्द्रिका पातधूतभवतापजश्रमः । प्राप्तवानहमखण्डवैभवा नन्दमात्मपदमक्षयं क्षणात् ॥ ४८९ ॥ धन्योऽहं कृतकृत्योऽहं विमुक्तोऽहं भवग्रहात् । नित्यानन्दस्वरूपोऽहं पूर्णोऽहं त्वदनुग्रहात् ॥ ४९० ॥ असङ्गोऽहमनङ्गोऽहं अलिङ्गोऽहमभङ्गरः । प्रशान्तोऽहमनन्तोऽहं अतान्तोऽहं चिरन्तनः ॥ ४९१ ॥ अकर्ताऽहमभोक्ताऽहं अविकारोऽहमक्रियः । शुद्धबोधस्वरूपोऽहं केवलोऽहं सदाशिवः ॥ ४९२ ॥ 1अमलो. ive-10 Page #87 -------------------------------------------------------------------------- ________________ ७४ विवेकचूडामणिः. द्रष्टुः श्रोतुर्वक्तः कर्तुः भोक्तविभिन्न एवाहम् । . नित्यनिरन्तरनिष्क्रियनिःसीमासङ्गपूर्णबोधात्मा ॥ ४९३ ॥ नाहमिदं नाहमदोऽप्युभयोरवभासकं परं शुद्धम् । बाह्याभ्यन्तरशून्यं पूर्ण ब्रह्माद्वितीयमेवाहम् ॥ ४९४ ॥ निरुपममनादितत्त्वं त्वमहमिदमद इति कल्पनादूरम् । नित्यानन्दैकरसं सत्यं ब्रह्माद्वितीयमेवाहम् ॥ ४९५ ॥ नारायणोऽहं नरकान्तकोऽहं पुरान्तकोऽहं पुरुषोऽहमीशः । अखण्डबोधोऽहमशेषसाक्षी निरीश्वरोऽह निरहं च निर्ममः ॥ ४९६ ॥ सर्वेषु भूतेष्वहमेव संस्थितो ज्ञानात्मनाऽन्तर्बहिराश्रयः सन् । भोक्ता च भोग्यं स्वयमेव सर्व ____ तद्यत् पृथक् दृष्टमिदन्तया पुरा ॥ ४९७ ॥ मय्यखण्डसुखाम्भोधौ बहुधा विश्ववीचयः । उत्पद्यन्ते विलीयन्ते मायामारुतविभ्रमात् ॥ ४९८ ॥ . स्थूलादिभावा मयि कल्पिता भ्रमात् आरोपितानुस्फुरणेन लोकैः । काले यथा कल्पकवत्सराय नादयो निष्कलनिर्विकल्पे ॥ ४९९ ॥ आरोपितं नाश्रयदूषकं भवेत् कदापि मूढमतिदोषदूषितैः । नार्दीकरोत्यूषरभूमिभागं मरीचिकावारिमहाप्रवाहः ॥ ५०० ॥ ज्ञाना. Page #88 -------------------------------------------------------------------------- ________________ विवेकचूडामणिः. आकाशवत् कल्पविदूरगोऽहं आदित्यवद्भास्यविलक्षणोऽहम् । अहावन्नित्यविनिश्चलोsहं अम्भोधिवत् पारविवर्जितोऽहम् ॥ ५०१ ॥ न से देहेन सम्बन्धो मेघेनेव विहायसः । अतः कुतो मे तद्धर्माः जाग्रत्स्वप्नसुषुप्तयः ॥ ५०२ ॥ उपाधिरायाति स एव गच्छति स एव कर्माणि करोति भुङ्क्ते । स एव जीवन्' म्रियते सदाऽहं कुलाद्रिवनिश्चल एव संस्थितः ॥ ५०३ ॥ न मे प्रवृत्तिर्न च मे निवृत्तिः संदेकरूपस्य निरंशकस्य । ऐकात्मको यो निबिडो निरन्तरो व्योमेव पूर्णः स कथं नु चेष्टते ? ॥ ५०४ ॥ पुण्यानि पापानि निरिन्द्रियस्य निश्चेतसो निर्विकृतेर्निराकृतेः । कुतो ममाखण्डसुखानुभूतेः ? છેક ब्रूते ह्य" नन्वागत " * मित्यपि श्रुतिः ॥ ५०५ ॥ छायया स्पृष्टमुष्णं वा शीतं वा सुष्ठु दुष्ठु वा । न स्पृशत्येव यत् किञ्चित् पुरुषं तद्विलक्षणम् ॥ ५०६ ॥ न साक्षिणं साक्ष्यधर्माः संस्पृशन्ति विलक्षणम् । अविकारमुदासीनं गृहधर्माः प्रदीपवत् ॥ ५०७ ॥ [ देहेन्द्रियमनोधर्माः नैवात्मानं स्पृशन्त्यहो ] जीर्यन्. *बृ. उ. ६-३-२२. Page #89 -------------------------------------------------------------------------- ________________ विवेकचूडामणिः. रवेर्यथा कर्मणि साक्षिभावो वर्यथा वाऽयसि दाहकत्वम् । रजोर्यथाऽऽरोपितवस्तुसङ्गः तथैव कूटस्थचिदात्मनो मे ॥ ५०८ ॥ कर्ताऽपि वा कारयिताऽपि नाहं भोक्ताऽपि वा भोजयिताऽपि नाहम् । द्रष्टाऽपि वा दर्शयिताऽपि नाहं सोऽहं स्वयंज्योतिरनाहगात्मा ॥ ५०९ ॥ चलत्युपाघौ प्रतिविम्बलौल्यं __औपाधिक मूढधियो नयन्ति ।। स्वबिम्बभूतं रविवद्विनिष्क्रिय कर्ताऽस्मि भोक्ताऽस्मि हतोऽस्मि हेति ॥५१०॥ जले वाऽपि स्थले वाऽपि लुठत्वेष जडात्मकः । नाहं विलिप्ये तद्धमैः घटधर्मेनभो यथा ॥ ५११ ॥ . . कर्तृत्वभोक्तृत्वखलत्वमत्तता___ जडत्वबद्धत्वविमुक्तताऽऽदयः । बुद्धर्विकल्पा न तु सन्ति वस्तुतः स्वस्मिन् परे ब्रह्मणि केवलेऽद्वये ॥ ५१२ ॥ सन्तुं विकाराः प्रकृतेर्दशधा शतधा सहस्रधा वाऽपि । तैः किं मेऽसङ्गचितेः न ह्यम्बुदडम्बरोऽम्बरं स्पृशति ॥५१३॥ अव्यक्तादि स्थूलपर्यन्तमेतत् विश्वं यत्राभासमात्रं प्रतीतम् । व्योमप्रख्यं सूक्ष्ममाद्यन्तहीनं ब्रह्माद्वैतं यत्तदेवाहमस्मि ॥ ५१४ ॥ दाहनियामकत्वं. Page #90 -------------------------------------------------------------------------- ________________ विवेकचूडामणिः. सर्वाधारं सर्ववस्तुप्रकाशं __ सर्वाकारं सर्वगं सर्वशून्यम् । नित्यं शुद्धं निश्चलं निर्विकल्पं ब्रह्माद्वैतं यत्तदेवाहमस्मि ॥ ५१५ ॥ यस्मिन्नस्ताशेषमायाविशेष प्रत्यग्रूपं प्रत्ययागम्यमानम् । सत्यज्ञानानन्दमानन्दरूपं ब्रह्माद्वैतं यत्तदेवाहमस्मि ॥ ५१६ ॥ निष्क्रियोऽस्म्यविकारोऽस्मि निष्कलोऽस्मि निराकृतिः । निर्विलल्पोऽस्मि नित्योऽस्मि निरालम्बोऽस्मि निर्द्वयः ॥ ५१७॥ सर्वात्मकोऽहं सर्वोऽहं सर्वातीतोऽहमद्वयः । केवलाखण्डबोधोऽहं आनन्दोऽहं निरन्तरः ॥ ५१८ ॥ - स्वाराज्यसाम्राज्यविभूतिरेषा भवत्कृपाश्रीमहितप्रसादात् । प्राप्ता मया श्रीगुरवे महात्मने नमो नमस्तेऽस्तु पुनर्नमोऽस्तु ॥ ५१९ ॥ महास्वप्ने माया'कृतजनिजरामृत्युगहने भ्रमन्तं क्लिश्यन्तं बहुलतरतापैरनुकलम् । अहङ्कारव्याघ्रव्यथितमिममत्यन्तकृपया प्रवोद्धय प्रस्वापात् परमवितवान्मामसि गुरो! ॥ ५२० ॥ ' नमस्तस्मै सदेकस्मै नमश्चिन्महसे मुहुः । यदेतद्विश्वरूपेण राजते गुरुराज ते ॥ ५२१ ॥ इति नतमवलोक्य शिष्यवर्य समधिगतात्मसुखं प्रबुद्धतत्त्वम् । स्वपन्तं मायाभिः. रनुदिनम. Page #91 -------------------------------------------------------------------------- ________________ ७८ विवेकचूडामणिः प्रमुदितहृदयः स देशिकेन्द्रः पुनरिदमाह वचः परं महात्मा ॥ ५२२ ॥ ॥ गु रो र नु शा स न म् ॥ ब्रह्मप्रत्ययसन्ततिर्जगदतो ब्रह्मैव सत् सर्वतः पश्याध्यात्मदृशा प्रशान्तमनसा सर्वास्ववस्थास्वपि । रूपादन्यदवेक्षितुं किमाभतश्चक्षुष्मतां विद्यते तद्वद् ब्रह्मविदः सतः किमपरं बुद्धर्विहारास्पदम् ॥ ५२३॥ कस्तां परानन्दरसानुभूति उत्सृज्य शून्येषु रमेत विद्वान् ? । चन्द्रे महाह्लादिनि दीप्यमाने चित्रेन्दुमालोकयितुं क इच्छेत् ? ॥ ५२४ ॥ असत्पदार्थानुभवेन किञ्चित् न हस्ति तृप्तिनं च दुःखहानिः । तदद्वयानन्दरसानुभूत्या तृप्तः सुखं तिष्ठ सदात्मनिष्ठया ॥ ५२५ ॥ स्वमेव सर्वतः पश्यन् मन्यमानः स्वमद्वयम् । स्वानन्दमनुभुञ्जानः कालं नय महामते ! ॥ ५२६ ॥ अखण्डबोधात्मनि निर्विकल्पे । विकल्पनं व्योनि पुरः प्रकल्पनम् । तदद्वयानन्दमयात्मना सदा शान्ति परामेत्य भजस्व मौनम् ॥ ५२७ ॥ तूष्णमिवस्था परमोपशान्तिः बूढेरसत्कल्पविकल्पहेतोः । ब्रह्मात्मना ब्रह्मविदो महात्मनो यत्राद्वयानन्दसुखं निरन्तरम् ॥ ५२८ ॥ Page #92 -------------------------------------------------------------------------- ________________ विवेकचूडामणिः. नास्ति निर्वासनान्मौनात् परं सुखकृदुत्तमम् । विज्ञातात्मस्वरूपस्य स्वानन्दरसपायिनः ॥ ५२९ ॥ गच्छंस्तिष्ठन्नुपविशन् शयानो वाऽन्यथाऽपि वा । यथेच्छया वसेद्विद्वान् आत्मारामः सदा मुनिः ॥ ५३० ॥ न देशकालासनदिग्यमादि लक्ष्याद्यपेक्षा प्रतिवद्धवृत्तेः । संसिद्धतत्त्वस्य महात्मनोऽस्ति स्ववेदने का नियमाद्यवस्था ? ॥ ५३१ ॥ घटोऽयमिति विज्ञातुं नियमः कोऽन्वपेक्ष्यते ? । विना प्रमाणसुष्टुत्वं यस्मिन् सति पदार्थधीः ॥ ५३२ ॥ अयमात्मा नित्यसिद्धः प्रमाणे सति भासते । नं देशं नापि वा कालं न शुद्धि वाऽन्यपेक्षते ॥ ५३३ ॥ देवदत्तोऽहमित्येतद्विज्ञानं निरपेक्षकम् । तद्वद् ब्रह्मविदोऽप्यस्य ब्रह्माहमिति वेदनम् ॥ ५३४ ॥ भानुनेव जगत् सर्व भासते यस्य तेजसा । अनात्मकमसत्तच्छं किं नु तस्यावभासकम् ? ॥ ५३५ ॥ वेदशास्त्रपुराणानि भूतानि सकलान्यपि । येनार्थवन्ति तं किं तु विज्ञातारं प्रकाशयेत् ? ॥ ५३६ ॥ . एष स्वयंज्योतिरनन्तशक्तिः आत्माऽप्रमेयः सकलानुभूतिः । यमेव विज्ञाय विमुक्तबन्धो जयत्ययं ब्रह्मविदुत्तमोत्तमः ॥ ५३७ ॥ न खिद्यते नो विषयैः प्रमोदते न सजते नापि विरज्यते च । Page #93 -------------------------------------------------------------------------- ________________ विवेकचूडामणिः. स्वस्मिन् सदा क्रीडति नन्दति स्वयं निरन्तरानन्दरसेन तृप्तः ॥ ५३८ ॥ क्षुधां देहव्यथां त्यक्त्वा बालः क्रीडति वस्तुनि । तथैव विद्वान् रमते निर्ममो निरहं सुखी ॥ ५३९ ॥ चिन्ताशून्य मदेन्य भैक्षमशनं पानं सरिद्वारिंषु स्वातन्त्र्येण निरङ्कुशा स्थितिरभीनिंद्रा श्मशाने वने । वस्त्रं क्षालनशोषणादिरहितं दिग्वाऽस्तु शय्या मही सञ्चारी निगमान्तवीधिषु विदां क्रीडा परे ब्रह्मणि ॥ ५४० ॥ विमानमालम्ब्य शरीरमेतत् भुनक्त्यशेषान् विषयानुपस्थितान् । परेच्छया बालवदात्मवेत्ता योऽव्यक्तलिङ्गोऽननुषक्त बाह्यः ॥ ५४१ ॥ दिगम्बरो वाऽपि च साम्वरो वा वगम्बरो वाऽपि चिदम्बरस्थः उन्मत्तवद् वाऽपि च बालवद् वा पिशाचवद् वाऽपि चरत्यवन्याम् ॥ ६४२ ॥ कामान्नी कामरूपी सन् चरत्येकचरो मुनिः । स्वात्मनैव सदा तुष्टः स्वयं सर्वात्मना स्थितः ॥ ५४३ ॥ कचिन्मूढो विद्वान् क्वचिदपि महाराजविभवः क्वचिद्भान्तः सौम्यः क्वचिदजगराचारकलितः । क्वचित् पानीभूतः क्वचिदवमतः काप्यविदितः चरत्येवं प्राज्ञः सततपरमानन्दसुखितः ॥ ५४४ ॥ निर्धनोऽपि सदा तुष्टोऽप्यसहायो महाबलः । नित्यतृप्तोऽप्यभुञ्जानोऽप्यसमः समदर्शनः ॥ ५४५ ॥ Page #94 -------------------------------------------------------------------------- ________________ विवेकचूडामाणः. अपि कुर्वन्नकुर्वाणः चाभोक्ता फलभोग्यपि । शरीर्यप्यशरीर्येषः परिच्छिन्नोऽपि सर्वगः ॥ ५४६ ॥ अशरीरं सदा सन्तं इमं ब्रह्मविदं क्वचित् । प्रियाप्रिये, न स्पृशतः तथैव च शुभाशुभे ॥ ५४७ ॥ स्थूलादिसम्बन्धवतोऽभिमानिनः । सुखं च दुःखं च शुभाशुभे च । विध्वस्तबन्धस्य सदात्मनो मुनेः । कुतः शुभं वाऽप्यशुभं फलं वा? ॥ ५४८ ॥ तमसा ग्रस्तवद्भानात् अग्रस्तोऽपि रविर्जनैः। ग्रस्त इत्युच्यते भ्रान्त्या ह्यज्ञात्वा वस्तुलक्षणम् ॥ ५४९ ॥ तद्वंदेहादिबन्धेभ्यो विमुक्तं ब्रह्मवित्तमम् । • पश्यन्ति देहिवन्मूढाः शरीराभासदर्शनात् ॥ ५५० ॥ . अहिनिर्बयनीवायं मुक्तदेहस्तु तिष्ठति । इतस्ततश्चाल्यमानो यत्किञ्चित् प्राणवायुना ॥ ५५१ ॥ स्रोतसा नीयते दारु यथा निम्नोन्नतस्थलम् । देवेन नीयते देहो यथाकालोपभुक्तिषु ॥ ५५२ ॥ प्रारब्धकर्मपरिकल्पितवासनाभिः संसारिवञ्चरति भुक्तिषु मुक्तदेहः । सिद्धः स्वयं वसति साक्षिवत्र तूष्णीं चक्रस्य मूलमिव कल्पविकल्पशून्यः ॥ ५५३ ॥ . नैवेन्द्रियाणि विषयेषु नियुक्त एषः नैवापयुक्त उपदर्शनलक्षणस्थः । नैव क्रियाफलमपीषदपेक्षते सः । स्वानन्दसान्द्ररसपानसुमत्तचित्तः ॥ ५५४ ॥ लक्ष्यालक्ष्यगतिं त्यक्त्वा यस्तिष्ठेत् केवलात्मना । शिव एव स्वयं साक्षात् अयं ब्रह्मविदुत्तमः ॥ ५५५ ॥ iv-11 Page #95 -------------------------------------------------------------------------- ________________ ८२ विवेकचूडामणिः जीवन्नेव सदा मुक्तः कृतार्थो ब्रह्मवित्तमः । उपाधिनाशाद् ब्रह्मैव सत् ब्रह्माप्येति निर्द्वयम् ॥ ५५६ ॥ शैलूषो वेषसद्भावाभावयोश्च यथा पुमान् । तथैव ब्रह्मविच्छेष्ठः सदा ब्रह्मैव नापरः ॥ ५५७ ॥ यत्र कापि विशीर्णे सत् पर्णमिव तरोर्वपुः पतनात् । ब्रह्मीभूतस्य यतेः प्रागेव तश्चिदग्निना दग्धम् ॥ ५५८ ॥ सदात्मनि ब्रह्मणि तिष्ठतो मुनेः पूर्णायानन्दमयात्मना सदा । न देशकालाद्यचितप्रतीक्षा त्वङ्मांस विपिण्डविसर्जनाय ॥ ५५९ ॥ देहस्य मोक्षो नो मोक्षो न दण्डस्य कमण्डलोः । अविद्याहृदयग्रन्थिमोक्षो मोक्षो यतस्ततः ॥ ५६० ॥ कुल्यायामथ नद्यां वा शिवक्षेत्रेऽपि चत्वरे । पर्ण पतति चेत् तेन तरोः किं नु शुभाशुभम् ? ॥ ५६९ ॥ पत्रस्य पुष्पस्य फलस्य नाशवत् देहेन्द्रियप्राणधियां विनाशः | नैवात्मनः स्वस्य सदात्मकस्यानन्दाकृतेर्वृक्षवदास्त एषः ॥ ५६२ ॥ 66 प्रज्ञानघन "" इत्यात्मलक्षणं सत्यसूचकम् । अनूद्योपाधिकस्यैव कथयन्ति विनाशनम् ॥ ५६३ ॥ "अविनाशी वा अरेऽयमात्मे "" ति श्रुतिरात्मनः । प्रव्रवीत्यविनाशित्वं विनश्यत्सु विकारिषु ॥ ५६४ ॥ "1 पाषाणवृक्षतृणधान्यकटाम्वराद्याः दग्धा भवन्ति हि देव यथा तथैव । बृह. ६-५-१३, १४, Page #96 -------------------------------------------------------------------------- ________________ विवेकचूडामणिः. देहेन्द्रियासुमनआदि समस्तदृश्य ज्ञानाग्निदग्धमुपयाति परात्मभावम् ॥ ५६५ ॥ विलक्षणं यथा ध्वान्तं लीयते भानुतेजसि । तथैव सकलं दृश्यं ब्रह्मणि प्रविलीयते ॥ ५६६ ॥ घटे नष्टे यथा व्योम व्योमैव भवति स्फुटम् । तथैवोपाधिविलये ब्रह्मैव ब्रह्मवित् स्वयम् ॥ ५६७ ॥ क्षीरं क्षीरे यथा क्षिप्तं तैलं तैले जलं जले । संयुक्तमेकतां याति तथाऽऽत्मन्यात्मविन्मुनिः ॥ ५६८ ॥ एवं विदेहकैवल्यं सन्मात्रत्वमखाण्डितम् । ब्रह्मभावं प्रपद्यैष यति वर्तते पुनः ॥ ५६९ ॥ सदात्मैकत्वविज्ञानदग्धाविद्यादिवर्मणः । अमुष्य ब्रह्मभूतत्वात् ब्रह्मणः कुत उद्भवः ? ॥ ५७० ॥ मायाक्लप्तौ वन्धमोक्षौ न स्तः स्वात्मनि वस्तुतः । यथा रजौ निष्क्रियायां साभासविनिर्गमौ ॥ ५७१ ॥ आवृतेः सदसत्त्वाभ्यां वक्तव्ये बन्धमोक्षणे ।। नावृतिर्ब्रह्मणः काचित् अन्याभावादनावृतम् ।। यद्यस्त्यद्वैतहानिः स्यात् द्वैतं नो सहते श्रुतिः ॥ ५७२ ॥ बन्धश्च मोक्षश्च मूषैव मूढाः बुद्धर्गुणं वस्तुनि कल्पयन्ति । हगावृति भेधकृतां यथा रवौ यतोऽद्वयासङ्गचिदेकमक्षरम्॥५७३ अस्तीति प्रत्ययो यश्च यश्च नास्तीति वस्तुनि । बुद्धेरेव गुणावेतौ न तु नित्यस्य वस्तुनः ॥ ५७४ ॥ अतस्तौ मायया क्लृप्तौ बन्धमोक्षौ न चात्मनि । निष्कले निष्क्रिये शान्ते निरवये निरञ्जने । अद्वितीये परे तत्वे व्योमवत् कल्पना कुतः ? ॥ ५७५ ॥ Page #97 -------------------------------------------------------------------------- ________________ विवेकचूडामणिः. न निरोधो न चोत्पत्तिः न बन्धो न च साधकः । न मुमुक्षुर्न वै मुक्तः इत्येषा परमार्थता ॥ ५७६ ॥ सकलंनिगमचूडास्वान्तसिद्धान्तगुर्थी परमिद्मतिगुहं दर्शितं ते मयाऽद्य । अपगतकलिदोषः कामनिर्मुक्तबुद्धिः . . तदतुलमसकृत्त्वं भावयेदं मुमुक्षुः ॥ ५७७ ।। इति श्रुत्वा गुरोर्वाक्यं प्रश्रयेण कृतानतिः । स तेन समनुज्ञातो ययौ निर्मुक्तबन्धनः ॥ ५७८ ॥ गुरुरेष सदानन्दसिन्धौ निर्मग्नमानसः । पावयन् वसुधां सर्वी विचचार निरन्तरः ॥ ५७९ ॥ इत्याचार्यस्य शिष्यस्य संवादेनात्मलक्षणम् । निरूपितं मुमुक्षुणां सुखबोधोपपत्तये ॥ ५८० ॥ हितमिदमुपदेशमाद्रियन्तां विहितानरस्तसमस्तचित्तदोषाः । भवसुखविरताः प्रशान्तचित्ताः · श्रुतिरसिका यतयो मुमुक्षवो ये ॥ ५८१ ॥ संसाराध्वनि तापभानुकिरणप्रोद्भूतदाहव्यथाखिन्नानां जलकाक्षया मरुभुवि भ्रान्त्या परिभ्राम्यताम् । अत्यासन्नसुधाम्बुधिं सुखकरें ब्रह्माद्वयं दर्शयन्त्येषा शङ्करभारती विजयते निर्वाणसन्दायिनी ॥५८२ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यगोविन्दभगवत्पूज्य पादशिष्यश्रीमच्छङ्करभगवत्कृती विवेकचूडामणिः समाप्तः. . निरूत्तरः Page #98 -------------------------------------------------------------------------- ________________ वाक्य वृत्ति Page #99 --------------------------------------------------------------------------  Page #100 -------------------------------------------------------------------------- ________________ वा क्य वृत्ति :. सर्गस्थितिमलयहेतुमचिन्यशक्ति विश्वेश्वरं विदितविश्वमनन्तमूर्तिम् । निर्मुक्तवन्धनमपारसुखाम्बुराशि श्रीवल्लभं विमलबोधघनं नमामि ॥ १॥ यस्य प्रसादादहमेव विष्णुः मय्येव सर्व परिकल्पितं च ।। इत्थं विजानामि सदाऽऽत्मरूपं तस्याड्रिपमं प्रणतोऽस्मि नित्यम् ॥ २ ॥ तापत्रयार्कसन्तप्तः कश्चिदुद्विग्नमानसः । शमादिसाधनैर्युक्तः सद्गरं परिपृच्छति ॥ ३ ॥ अनायासेन येनास्मात् मुच्येयं भवबन्धनात् । तन्मे संक्षिप्य भगवन् ! केवलं कृपया वद ॥४॥ साध्वी ते वचनव्यक्तिः प्रतिभाति वदामि ते । इदं तदिति विस्पष्टं सावधानमतिः शृणु ॥५॥ तत्त्वमस्यादिवाक्योत्थं यज्जीवपरमात्मनोः । तादात्म्यविषयं ज्ञानं तदिदं मुक्तिसाधनम् ॥६॥ को जीवः? कः परश्चात्मा ? तादात्म्यं वा कथं तयोः । तत्त्वमस्यादिवाक्यं वा कथं तत् प्रतिपादयेत् ? ॥ ७ ॥ Page #101 -------------------------------------------------------------------------- ________________ ८८ वाक्यवृत्तिः अत्र ब्रूमः समाधानं कोऽन्यो जीवस्त्वमेव हि । यस्त्वं पृच्छसि मां कोऽहं ब्रह्मैवासि न संशयः ॥ ८॥ पदार्थमेव जानामि नाद्यापि भगवन् ! स्फुटम् । अहं ब्रह्मेति वाक्यार्थ प्रतिपद्ये कथं वद ॥९॥ सत्यमाह भवानत्र विगानं नैव विद्यते । हेतुः पदार्थबोधो हि वाक्यार्थावगतेरिह ॥ १० ॥ अन्तःकरणतद्वत्तिसाक्षिचैतन्यविग्रहः । आनन्दरूपः सत्यः सन् किं नात्मानं प्रपद्यसे ॥११॥ सत्यानन्दस्वरूपं धीसाक्षिणं ज्ञानविग्रहम् । चिन्तयात्मतया नित्यं त्यक्त्वा देहादिगां धियम् ॥१२॥ रूपादिमान् यतः पिण्डः ततो नात्मा घटादिवत् । वियदादिमहाभूतविकारत्वाच्च कुम्भवत् ॥ १३ ॥ अनात्मा यदि पिण्डोऽयं उक्तहेतुबलान्मतः । करामलकवत् साक्षात् आत्मानं प्रतिपादय ॥ १४ ॥ घटद्रष्टा घटाद्भिन्नः सर्वथा न घटो यथा । देहद्रष्टा तथा देहो नाहमित्यवधारय ॥ १५ ॥ एवमिन्द्रियहाहं इन्द्रियाणीति निश्चिनु । मनो बुद्धिस्तथा प्राणो नाहमित्यवधारय ॥ १६ ॥ सङ्घातोऽपि तथा नाहं इति दृश्यविलक्षणम् । द्रष्टारमनुमानेन निपुणं संप्रधारय ॥ १७ ॥ देहेन्द्रियादयो भावाः हानादिव्यापृतिक्षमाः । . यस्य सन्निधिमात्रेण सोऽहमित्यवधारय ॥ १८ ॥ Page #102 -------------------------------------------------------------------------- ________________ वाक्यवृत्तिः अनापन्नविकारः सन् अयस्कान्तवदेव यः । बुद्धयादींश्चालयेत् प्रत्यक् सोऽहमित्यवधारय ॥ १९ ॥ अडात्मवदाभान्ति यत्सान्निध्याज्जडा अपि । देहेन्द्रियमनः प्राणाः सोऽहमित्यवधारय ॥ २० ॥ अगमन्मे मनोऽन्यत्र साम्प्रतं च स्थिरीकृतम् । एवं यो वेद धीवृत्ति सोऽहमित्यवधारय ॥ २१ ॥ स्वप्नजागरिते सुतं भावाभावो aियां तथा । यो वेत्यविक्रियः साक्षात् सोऽहमित्यवधारय ॥ २२ ॥ घटावभासको दीपो घटादयो यथेष्यते । tararaat देही तथाsहं बोधविग्रहः ॥ २३ ॥ पुत्रवित्तादयो भावाः यस्य शेषतया प्रियाः । द्रष्टा सर्वप्रियतमः सोऽहमित्यवधारय ॥ २४ ॥ परप्रेमास्पदतया मा न भूवमहं सदा । भूयासमिति यो द्रष्टा सोऽहमित्यवधारय ॥ २५ ॥ यः साक्षिलक्षणो वोधः त्वंपदार्थः स उच्यते । साक्षित्वमपि बोद्धृत्वं अविकारितयाऽऽत्मनः ॥ २६ ॥ देहेन्द्रियमनः प्राणाहङ्कृतिभ्यो विलक्षणः । मोज्झिताशेषषड्भावविकारस्त्वंपदाभिधः ॥ २७ ॥ त्वमर्थमेवं निश्चित्य तदर्थं चिन्तयेत् पुनः । अतद्वयावृत्तिरूपेण साक्षाद्विधिमुखेन च ॥ २८ ॥ iv-12 Page #103 -------------------------------------------------------------------------- ________________ ९० वाक्यवृत्तिः निरस्ताशेषसंसारदोषोऽस्थूलादिलक्षणः । अदृश्यत्वादिगुणकः पराकृततमोमलः ॥ २९ ॥ निरस्तातिशयानन्दः सत्यमज्ञानविग्रहः । सत्तास्वलक्षणः पूर्णः परमात्मेति गीयते ॥ ३० ॥ सर्वज्ञत्वं परेशत्वं तथा सम्पूर्णशक्तिता । वेदैः समर्थ्यते यस्य तद्वह्मेत्यवधारय ॥ ३१ ॥ यज्ज्ञानात् सर्वविज्ञानं श्रुतिषु प्रतिपादितम् । मृदायनेकदृष्टान्तैः तद्ब्रह्मेत्यवधारय ॥ ३२ ॥ यदानन्त्यं प्रतिज्ञाय श्रुतिस्तत्सिद्धये जगी । तत्कार्यत्वं पञ्चस्य तद्वह्मेत्यवधारय ॥ ३३ ॥ विजिज्ञास्यतया यच्च वेदान्तेषु मुमुक्षुभिः । समर्थ्यतेऽतियनेन तद्वह्मेत्यवधारय ॥ ३४ ॥ जीवात्मना प्रवेशश्च नियन्तृत्वं च तान् प्रति । श्रूयते यस्य वेदेषु तद्वह्मेत्यवधारय ॥ ३५ ॥ कर्मणां फलदातृत्वं यस्यैव श्रूयते श्रुतौ । जीवानां हेतुकर्तृत्वं तद्ब्रह्मेत्यवधारय ॥ ३६ ॥ तत्पदार्थों निर्णीत वाक्यार्थश्चिन्त्यतेऽधुना । तादात्म्यमत्र वाक्यार्थः तयोरेव पदार्थयोः ॥ ३७ ॥ ini वा विशिष्टो वा वाक्यार्थो नात्र सम्मतः । अखण्डैकरसत्वेन वाक्यार्थो विदुषां मतः ॥ ३८ ॥ Page #104 -------------------------------------------------------------------------- ________________ वाक्यवृत्तिः प्रत्यबोधो य आभाति सोऽद्रयानन्दलक्षणः । अद्वयानन्दरूपश्च प्रत्यग्बोधैकलक्षणः ॥ ३९ ॥ इत्थमन्योन्यतादात्म्यप्रतिपत्तिर्यदा भवेत् । अब्रह्मत्वं त्वमर्थस्य व्यावर्तत तदैव हि ॥ ४० ॥ तदर्थस्य च पारोक्ष्यं यद्येवं किं ततः शृणु । पूर्णानन्दैकरूपेण प्रत्यग्बोधोऽवतिष्ठते ॥ ४१ ॥ तत्त्वमस्यादिवाक्यं च तादात्म्यप्रतिपादने । लक्ष्यौ तत्वंपदार्थो द्वौ उपादाय प्रवर्तते ॥ ४२ ॥ fear at raat वाच्यौ वाक्यं वाक्यार्थबोधने । यथा प्रवर्ततेऽस्माभिः तथा व्याख्यातमादरात् ॥ ४३ ॥ आलम्बनतया भाति योऽस्मत्प्रत्ययशब्दयोः । अन्तःकरणसंभिन्नबोधः स त्वंपदाभिधः ॥ ४४ ॥ मायोपाधिजगद्योनिः सर्वज्ञत्वादिलक्षणः । पारोक्ष्यशबलः सत्याद्यात्मकस्तत्पदाभिधः ॥ ४५ ॥ प्रत्यक्परोक्षतैकस्य सद्वितीयत्वपूर्णता । विरुद्धयते यतस्तस्मात् लक्षणा सम्प्रवर्तते ॥ ४६ ॥ मानान्तरविरोधे तु मुख्यार्थस्य परिग्रहे । मुख्यार्थेनाविनाभूते प्रतीतिर्लक्षणोंच्यते ॥ ४७ ॥ तत्त्वमस्यादिवाक्येषु लक्षणा भागलक्षणा । सोऽयमित्यादिवाक्यस्थपदयोरिव नापरा ॥ ४८ ॥ Page #105 -------------------------------------------------------------------------- ________________ वाक्यवृत्तिः अहं ब्रह्मेतिवाक्यार्थबोधो यावद्दढीभवेत् । शमादिसहितस्तावत् अभ्यसेच्छ्रवणादिकम् ॥ ४९ ॥ श्रुत्याचार्यप्रसादेन दृढबोधो यदा भवेत् । निरस्ताशेषसंसारनिदानः पुरुषस्तदा ॥५०॥. विशीर्णकार्यकरणो भूतसूक्ष्मैरनावृतः । विमुक्तकर्मनिगलः सद्य एव विमुच्यते ॥ ५१ ॥ प्रारब्धकर्मवेगेन जीवन्मुक्तो यदा भवेत् । किंचित्कालमनारब्धकर्मबन्धस्य संक्षये ॥ ५२ ॥ निरस्तातिशयानन्दं वैष्णवं परमं पदम् । पुनरावृत्तिरहितं कैवल्यं प्रतिपद्यते ॥ ५३॥ इति श्रीमत्परमहंसपरिव्राजकाचार्य: श्रीमच्छङ्करभगवत्पादविरचिता वाक्यवृत्तिः समाप्ता. *" पुरुषो यदा अनारब्धकर्मवन्धस्य संक्षये जीवन्मुक्तो भवेत् तदाप्रभृति प्रारब्धकर्म वेगेन किंचित्कालं अवतिष्ठते इत्यन्वयः.” इति विश्वेश्वरीयटीकायाम्. Page #106 -------------------------------------------------------------------------- ________________ स्वात्म निरूपणम् . Page #107 --------------------------------------------------------------------------  Page #108 -------------------------------------------------------------------------- ________________ स्वा त्म निरूपणम् . श्रीगुरुचरणद्वन्दं वन्देऽहं मथितदुस्सहद्वन्द्वम् । भ्रान्तिग्रहोपशान्ति पांसुमयं यस्य भासतमातनुते ॥ १॥ देशिकवरं दयालुं वन्देऽहं निहतसकलसन्देहम् । यच्चरणद्वयमद्वयं अनुभवमुपदिशति तत्पदस्यार्थम् ॥२॥ संसारदावपावकसन्तप्तः सकलसाधनोपेतः । स्वात्मनिरूपणनिपुणैः वाक्यैः शिष्यः प्रबोध्यते गुरुणा ॥३॥ अस्ति स्वयमित्यस्मिन् अर्थे कस्यास्ति संशयः पुंसः ।। अत्रापि संशयश्चेत् संशयिता यः स एव भवसि त्वम् ॥ ४ ॥ नाहमिति वेत्ति योऽसौ सत्यं ब्रह्मैव वेत्ति नास्तीति । अहमस्मीति विजानन् ब्रह्मैवासी स्वयं विजानाति ॥ ५॥ ब्रह्म त्वमेव तस्मात् नाहं ब्रह्मेति मोहमात्रमिदम् । मोहेन भवति भेदः क्लेशाः सर्वे भवन्ति तन्मूलाः ॥ ६ ॥ न क्लेशपञ्चकमिदं भजते कृतकोशपञ्चकविवेकः । अत एव पञ्च कोशान् कुशलधियः संततं विचिन्वन्ति ॥ ७॥ अन्नमाणमनोमयविज्ञानानन्दपञ्चकोशानाम् । एकैकान्तरभाजां भजति विवेकात् प्रकाश्यतामात्मा ॥ ८॥ वपुरिदमन्नमयाख्यः कोशो नात्मा जडो घटमायः । प्रागुत्पत्तेः पश्चात् तदभावस्यापि दृश्यमानत्वात् ॥ ९ ॥ Page #109 -------------------------------------------------------------------------- ________________ स्वात्मनिरूपणम्. कोशः प्राणमयोऽयं वायुविशेषो वपुष्यवच्छिन्नः । अस्य कथमात्मता स्यात् क्षुत्तृष्णाभ्यामुपेयुषः पीडाम् ॥ १० ॥ कुरुते वपुष्यहन्तां गेहादौ यः करोति ममतां च । रागद्वेषविधेयो नासावात्मा मनोमयः कोशः ॥ ११ ॥ सुप्तौ स्वयं विलीना बोधे व्याप्ता कलेबरं सकलम् । विज्ञानशब्दवाच्या चित्प्रतिविम्बा न बुद्धिरप्यात्मा ॥ १२॥ सुप्तिगतैः सुखलेशैः अभिमनुते यः सुखी भवामीति । आनन्दकोशनामा सोऽहङ्कारः कथं भवेदात्मा ॥ १३ ॥ यः स्फुरति विम्बभूतः स भवेदानन्द एव सकलात्मा । पागूर्ध्वमपि च सत्त्वात् अविकारित्वादवाध्यमानत्वात् ॥१४॥ अन्नमयादेरस्मात् अपरं यदि नानुभूयते किश्चित् । अनुभविताऽनमयादेः अस्तीत्यस्मिन् न कश्चिदपलापः ॥ १५ ॥ स्वयमेवानुभवत्वात् यद्यप्येतस्य नानुभाव्यत्वम् । सकृदप्यभावशङ्का न भवेद्बोधस्वरूपसत्तायाः ॥ १६ ॥ अनुभवति विश्वमात्मा विश्वेनासौ न चानुभूयते [येत] । न खलु प्रकाश्यतेऽसौ विश्वमशेषं प्रकाशयन् भानुः ॥ १७ ॥ तदिदं तादृशमीदृशमेतावत्तावदिति च यन्न भवेत् । ब्रह्म तदिसवधेयं नो चेद्विषयो भवेत् परोक्षं च ॥ १८ ॥ इदमिदमिति प्रतीते वस्तुनि सर्वत्र बाध्यमानेऽपि । अनिदमवाध्यं तत्त्वं सत्त्वादेतस्य न च परोक्षत्वम् ॥१९॥ नावेद्यमपि परोक्षं भवति ब्रह्म स्वयंप्रकाशत्वात् । सत्यं ज्ञानमनन्तं ब्रह्मेत्येतस्य लक्षणं प्रथते ॥ २० ॥ Page #110 -------------------------------------------------------------------------- ________________ स्वात्मनिरूपणम्. सति कोशशक्त्युपाधौ सम्भवतस्तस्य जीवतेश्वरते । नो चेत तयोरभावात् विगतविशेषं विभाति निजरूपम् ॥ २१॥ सति सकलदृश्यबाधे न किमप्यस्तीति लोकसिद्धं चेत् । यन्न किमपीति सिद्धं ब्रह्म तदेवेति वेदतः सिद्धम् ॥२२॥ एवमपि विरहितानां तत्त्वमसीत्यादिवाक्यचिन्तनया । प्रतिभासेष परोक्षवत् आत्मा प्रसक् प्रकाशमानोऽपि ॥२३॥ तस्मात् पदार्थशोधनपूर्व वाक्यस्य चिन्तयन्नर्थम् । दैशिकदयाप्रभावात् अपरोक्षयति क्षणेन चात्मानम् ॥ २४ ॥ देहेन्द्रियादिधर्मान् आत्मन्यारोपयन्नभेदेन । कर्तृत्वाद्यभिमानी वोधः स्यात् त्वंपदस्य वाच्योऽर्थः ॥२५॥ देहाहन्तेन्द्रियाणां साक्षी तेभ्यो विलक्षणत्वेन । प्रतिभाति योऽवबोधः प्रोक्तोऽसौ त्वंपदस्य लक्ष्योऽर्थः ॥२६॥ वेदावसानवाचा संवेद्यं सकलजगदुपादानम् । सर्वज्ञताद्युपेतं चैतन्यं तत्पदस्य वाच्योऽर्थः ॥ २७ ॥ विविधोपाधिविमुक्तं विश्वातीतं विशुद्धमद्वैतम् । अक्षरमनुभववेद्यं चैतन्यं तत्पदस्य लक्ष्योऽर्थः ॥ २८ ॥ सामानाधिकरण्यं तदनु विशेषणविशेष्यता चेति । अथ लक्ष्यलक्षकत्वं भवति पदार्थात्मनां च सम्बन्धः॥२९॥ एकत्र वृत्तिरर्थे शब्दानां भिन्नवृत्तिहेतूनाम् । सामानाधिकरण्यं भवतीसेवं वदन्ति लाक्षणिकाः ॥ ३० ॥ प्रासक्ष्यं पारोक्ष्यं' परिपूर्णत्वं च सद्वितीयत्वम् । इतरेतरं विरुद्धं तत इह भवितव्यमेव लक्षणया ॥ ३१ ॥ मानान्तरोपरोधे मुख्यार्थख्यापरिग्रहे जाते । मुख्याविनाकृतेऽर्थे या वृत्तिः सैव लक्षणा प्रोक्ता ॥३२॥ 1“ प्रत्यक्षत्वं परोक्षत्वं " इति तु मातृकाकोशपाठः. iv-13 Page #111 -------------------------------------------------------------------------- ________________ स्वात्मनिरूपणम् . निखिलमपि वाच्यमर्थं सक्त्वा वृत्तिस्तदन्वितेऽन्यार्थे । जहतीति लक्षणा स्यात् गङ्गायां घोषवदिह न ग्राह्या ॥३३॥ वाच्यार्थमसजन्त्याः यस्या वृत्तेः प्रवृत्तिरन्यार्थे । इयमजहतीति कर्थिता शोणो धावतिवदन न ग्राह्या ॥३४॥ जहदजहतीति सा स्यात् या वाच्यार्थंकदेशमपहाय । बोधयति चैकदेशं सोऽयं द्विज इतिवदाश्रयेदेनाम् ॥ ३५॥ सोऽयं द्विज इति वाक्यं सक्त्वाऽपरोक्षपरोक्षदेशाद्यम् । द्विजमात्रलक्षकत्वात् कथयसैक्यं पदार्थयोरुभयोः ॥ ३६॥ तद्वत्तत्त्वमसीति सस्त्वाऽपरोक्षपरोक्षतादीनि । चिद्वस्तु लक्षयित्वा बोधयति स्पष्टमसिपदेनैक्यम् ॥ ३७॥ इत्थं बोधितमर्थं महता वाक्येन दर्शितैक्येन । अहमियपरोक्षयतां वेदो वेदयति वीतशोकत्वम् ॥ ३८ ॥ प्रायः प्रवर्तकत्वं विधिवचसां लोकवेदयोदृष्टम् । सिद्धं बोधयतोऽथ कथमेतद्भवति तत्त्वमस्यादेः ॥ ३९ ॥ विधिरेव न प्रवृत्तिं जनयसभिलषितवस्तुबोधोऽपि । राजा भवति सुतोऽभूत् इति बोधेन प्रवर्त ते लोकः ॥४०॥ ऐक्यपरैः श्रुतिवाक्यैः आत्मा शश्वत् प्रकाशमानोऽपि । दैशिकदयाविहीनैः अपरोक्षयितुं न शक्यते पुरुषैः ॥४१ ॥ विरहितकाम्यनिषिद्धो विहितानुष्ठाननिर्मलस्वान्तः । भजति निजमेव बोधं गुरुणा किमिति त्वया न मन्तव्यम् ॥ ४२॥ कर्मभिरेव न बोधः प्रभवति गुरुणा विना दयानिधिना । आचार्यवान् हि पुरुषो वेदेसर्थस्य वेदसिद्धत्वात् ॥ ४३ ॥ ष इतिवदन न ग्राह्या, Page #112 -------------------------------------------------------------------------- ________________ स्वात्मनिरूपणम् . वेदोऽनादितया वा यद्वा परमेश्वरप्रणीततया । भवति परमं प्रमाण बोधो नास्ति स्वतश्च परतो वा ॥४४॥ नापेक्षते यदन्यत् यदपेक्षन्तेऽखिलानि मानानि । वाक्यं तन्निगमानां भानं ब्रह्माद्यतीन्द्रियावगतौ ॥ ४५ ॥ मानं प्रबोधयन्तं वो मानेन थे बुभुत्सन्ते । एधोभिरेव दहनं दग्दं वाङ्कन्ति ते महात्मानः ॥ ४६ ॥ वेदोऽनादिरमुप्य व्यञ्जक ईशस्वयंप्रकाशात्मा । तदभिव्यक्तिमुदीक्ष्य प्रोक्तोऽसौ सूरिभिः प्रमाणमिति ॥ ४७॥ रूपाणामवलोके चक्षुरिवान्यन्न कारणं दृष्टम् । तद्वददृष्टावगतौ वेदवदन्यो न वेदको हेतुः ॥ ४८ ॥ निगमेषु निश्चितार्थ तन्त्रे कश्चिद्यदि प्रकाशयति । तदिदमनुवादमात्रं प्रामाण्यं तस्य सिध्यति न किञ्चित् ॥४९॥ अंशद्वयवति निगमे साधयति द्वैतमेव कोऽप्यशः । अद्वैतमेव वस्तु प्रतिपादयति प्रसिद्धमपरोंऽशः ॥ ५० ॥ अद्वैतमेव ससं तस्मिन् द्वैतं न ससमध्यस्तम् । रजतमिव शुक्तिकायां मृगतृष्णायामिवोदकस्फुरणम् ॥ ५१ ॥ आरोपितं यदि स्यात् अद्वैतं वस्त्ववस्तुनि द्वैते । युक्तं नैव तदा स्यात् ससेऽध्यासो भवसससानाम् ॥ ५२ ॥ यद्यारोपणमुभयोः तद्वयतिरिक्तस्य कस्य चिदभावात् । आरोपणं न शून्ये तस्मादद्वैतससता ग्राह्या ॥ ५३ ॥ प्रयक्षाद्यनवगतं श्रुया प्रतिपादनीयमद्वैतम् । द्वैतं न प्रतिपाद्यं तस्य स्वयमेव लोकसिद्धत्वात् ॥ ५४ ॥ अद्वैतं सुखरूपं दुस्सहदुःखं सदा भवेद्वैतम् । यत्र प्रयोजनं स्यात् प्रतिपादयति श्रुतिस्तदेवासौ ॥ ५५ ॥ Page #113 -------------------------------------------------------------------------- ________________ १.. . स्वात्मनिरूपणम् . निगमगिरा प्रतिपाद्यं वस्तु यदानन्दरूपमद्वैतम् । स्वाभाविकं स्वरूपं जीवत्वं तस्य केचन ब्रुवते ॥ ५६ ॥ स्वाभाविकं यदि स्यात् जीवत्वं तस्य विशदविज्ञप्तेः । सकृदपि न तद्विनाशं गच्छेदुष्णप्रकाशवद्वद्वेः ॥ ५७ ॥ यद्वदयो रसविद्धं काञ्चनतां याति तद्वदेवासौ । . जीवरसाधनशक्त्या परतां यातीति केचिदिच्छन्ति ॥ ५८ ॥ तदिदं भवति न युक्तं गतवति तस्मिन् चिरेण रसवीर्ये । प्रतिपद्यते प्रणाशं हैमो वर्णोऽप्ययस्समारूढः ॥ ५९ ॥ . जीवत्वमपि तथेदं बहुविधमुखद खलक्षणोपेतम् । गतमिव साधनशक्त्या प्रतिभासेव प्रयाति न विनाशम् ॥६०॥ तस्मात् स्वतो यदि स्यात् जीवस्सततं स एव जीवस्स्यात् । एवं यदि परमात्मा परमात्मैवायमिति भवेद्युक्तम् ॥ ६१ ॥ यदि वा परेण साम्यं जीवश्चगजति साधनवलेन । कालेन तदपि कियता नश्यसेवेति निश्चितं सकलैः ॥१२॥ तस्मात् परं स्वकीयं मोहं मोहात्मकं च संसारम् । स्वज्ञानेन जहित्वा पूर्णः स्वयमेव शिष्यते नान्यत् ॥६३॥ सयज्ञानानन्दं प्रकृतं परमात्मरूपमद्वैतम् । अवबोधयन्ति निखिलाः श्रुतयः स्मृतिभिः समं समस्ताभिः||६४॥ एकत्वबोधकानां निखिलानां निगमवाक्यजालानाम् । वाक्यान्तराणि सकलान्यभिधीयन्ते स्म शेषभूतानि ॥ ६ ॥ यस्मिन् मिहिरवदुदिते तिमिरवदपयान्ति कर्तताऽऽदीनि । ज्ञानं विरहितभेदं कथमेतद्भवति तत्त्वमस्यादेः ॥ ६६ ॥ कर्मप्रकरणनिष्ठं ज्ञानं कर्माङ्गमिष्यते प्राज्ञैः । भिन्नप्रकरणभाजः कर्माङ्गत्वं कथं भवेज्ज्ञप्तेः ॥ ६७ ॥ Page #114 -------------------------------------------------------------------------- ________________ १÷१ स्वात्मनिरूपणम्. अधिकारिविषयभेदौ कर्मज्ञानात्मकgat rust | एवं सति कथमनयोः अङ्गाङ्गित्वं परस्परं घटते ॥ ६८ ॥ ज्ञानं कर्मणि न स्यात् ज्ञाने कर्मेदमपिं तथा न स्यात् । कथमनयोरुभयोत् तपनतमोवत्समुच्चयो घटते ॥ ६९ ॥ तस्मान्मोहनिवृत्तौ ज्ञानं न सहायमन्यदर्थयते । यद्वद्धनतरतिमिरमकरपरिध्वंसने सहस्रांशुः ॥ ७० ॥ ज्ञानं तदेवममलं साक्षी विश्वस्य भवति परमात्मा । सम्बध्यते न धर्मैः साक्षी तैरेव सच्चिदानन्दः ॥ ७१ ॥ रज्ज्वादेरुरगाद्यैः सम्बन्धवस्य दृश्यसम्बन्धः । सततमसङ्गोऽयमिति श्रुतिरप्यमुमर्थमेव साधयतेि ॥ ७२ ॥ कर्तृ च कर्म च यस्य स्फुरति ब्रह्मैव तन्न जानाति । यस्य न कर्तृ न कर्म स्फुरतरमयमेव वेदितुं क्रमते ॥७३॥* कर्तृत्वादिकमेतत् मायाशक्त्या प्रपद्यते निखिलम् । इति केचिदाहुरेषा भ्रान्तिर्ब्रह्मातिरेकतो नान्यत् ॥ ७४ ॥ तस्मिन् ब्रह्मणि विदिते विश्वमशेषं भवेदिदं विदितम् । कारणमृदि विदितायां घटकरकाद्या यथाऽवगम्यन्ते ॥ ७५ ॥ तदिदं कारणमेकं विगतविशेषं विशुद्धचिद्रपम् । तस्मात् सदेकरूपात् मायोपहितादभूदशेषमिदम् ॥ ७६ ॥ *" इदानीं ब्रह्मस्वरूपातिरिक्तं धर्मादिवस्तुजातं किमपि नास्ति येन संबन्धाद्यपेक्षा स्यात् इत्याह - कत्रिति ॥ कर्तृ नाम कर्तुत्वम् । चकारो वाऽर्थः । कर्म च कर्मरूपं वा यस्य स्फुरति स ब्रह्मव कर्तृकर्म स्फुरणरूपत्वात् । कर्ट कर्म ब्रह्म न जानाति, स्वस्यावस्तुत्वादित्यर्थः । यस्य ब्रह्मणः कर्ट कर्म किमपि नास्ति स ब्रह्मरूपोऽयमात्मैव स्फुटतरं वेदितुं ज्ञातुं क्रमते उपक्रमते " ॥ इति सच्चिदानन्दसरस्वतीविरचितटीकायाम्. Page #115 -------------------------------------------------------------------------- ________________ १०२ स्वात्मनिरूपणम्. कारणमसदिति केचित् कथयन्ससतो भवेन्न कारणता । अङ्करजननी शक्तिः सति खलु वीजे समीक्ष्यते सकलैः ॥७॥ कारणमसदिति कथयन् वन्ध्यापुत्रेणं निर्वहेत् कार्यम् । किञ्च मृगतृष्णिकाम्भः पत्विोदन्यां महीयसी शमयेत् ॥७८॥ यस्मान्न सोऽयमसतो वादः सम्भवति शास्त्रयुक्तिभ्याम् । तस्मात् सदेव तत्वं सर्वेषां कारणं भवति जगताम् ॥७९॥ जगदाकारतयाऽपि प्रथते गुरुशिष्यविग्रहतयाऽपि । ब्रह्माद्याकारतया (ऽपि) प्रतिभातीदं परात्परं तत्त्वम् ॥८०॥ ससं जगदिति भानं संसृतये स्यांदपक्वचित्तानाम् । तस्मादससमेतत् निखिलं प्रतिपादयन्ति निगमान्ताः ॥ ८१॥ परिपक्वमानसानां पुरुषवराणां पुरातनैः सुकृतैः । ब्रह्मैवेदं सर्व जगदिति भूयः प्रबोधययेषः ॥ ८२ ॥ अनवगतकाञ्चनानां भूषणधीरेव भूषणे हैमे । एवमविवेकभाजां जगति जनानां न तात्त्विकी धिपणा ॥३॥ अहमालम्वनसिद्धं कस्य परोक्षं भवेदिदं ब्रह्म । तदपि विचारविहीनः अपरोक्षयितुं न शक्यते मुग्धैः ॥८४॥ अहमिदमिति च मतिभ्यां सततं व्यवहरति सर्वलोकोऽपि । प्रथमा प्रतीचि चरमा निवसति वपुरिन्द्रियादिबाह्येऽर्थे ॥८॥ वपुरिन्द्रियादिविषयाऽहम्बुद्धिश्चेन्महससौ भ्रान्तिः । तद्धिरतस्मिन्नियध्यासत्वेन शास्यमानत्वात् ॥८६॥ तस्मादशेषसाक्षी परमात्मैवाहमर्थ इत्युचितम् । अजडवेदेव जडोऽयं सत्सम्बन्धाद्भवसहङ्कारः ॥ ८७ ॥ तस्मात् सर्वशरीरेष्वहमहमिसेव भासते स्पष्टः । यः प्रययो विशुद्धः तस्य ब्रह्मैव भवति मुख्योऽर्थः ॥८॥ Page #116 -------------------------------------------------------------------------- ________________ स्वात्मनिरूपणम्, १०३ गोशब्दादिव गोत्वं तदपि व्यक्तिः प्रतीयतेऽर्थतया । अहमर्थः परमात्मा तद्वद्भान्त्या भवसहङ्कारः ॥ ८९ ॥ दग्धृत्वादिकमयसः पावकसङ्गेन भासते यद्वत् । तद्वचेतनसङ्गात् अहमि प्रतिभान्ति कर्तृताऽऽदीनि ॥ ९० ॥ देहेन्द्रियादिदृश्यव्यतिरिक्तं विमलमतलमद्वैतम् । अहमर्थमिति विदित्वा तद्व्यतिरिक्तं न कल्पयत्किञ्चित् ॥११॥ यद्वत् सुखदुःखानां अवयवभेदादनेकता देहे । तद्वदिह सबभेदेऽप्यनुभववैचित्रयमात्मनामेषाम् ॥ ९२ ॥ किमिदं किमस्य रूपं कथमेतदभूदमुष्य को हेतुः । इति न कदापि विचिन्सं चिन्सं भायेति धीमता विश्वम् ॥२३॥ दन्तिनि दारुविकारे दारु तिरोभवति सोऽपि तत्रैव । जगति तथा परमात्मा परमात्मन्यपि जगतिरोधत्ते ॥ ९४ ॥ आत्ममये. महति पटे विविधजगचित्रमात्मना लिखितम् । स्वयमेव केवलमसौ पश्यन् प्रमुदं प्रयाति परमात्मा ॥९॥ चिन्मात्रयमलमक्षयमद्वयमानन्दमनुभवारूढम् । ब्रह्मैवास्ति तदन्यत् न किञ्चिदस्तीति निश्चयो विदुपाम् ॥१६॥ व्यवहारस्व दशेयं विद्याऽविद्येति वेदपरिमापा । नास्त्येव तत्त्वदृष्टया तत्वं ब्रह्मैव नान्यदस्त्यस्मात् ॥ ९७ ॥ अस्त्यन्यदिति मतं चेत् तदापि ब्रह्मैतदस्तितारूपम् । व्यतिरिक्तमस्तितायाः नास्तितया शून्यमेव तत्सिद्धम् ॥९८॥ तत्त्वाववोधशक्त्या स्थिरताया बाधिताऽपि सा माया । आदेहपातमेवां आभासात्माऽप्ययं निजो विदुषाम् ॥ १९ ॥ एप विशेपो विदुषां पश्यन्तोऽपि प्रपञ्चसंसारम् । पृथगात्मनो न किंचित् पश्येयुः सकलनिगमनिर्णीतात् ॥ १००॥ Page #117 -------------------------------------------------------------------------- ________________ स्वात्मनिरूपणम् . किं चिन्यं किमचिन्यं किं कथनीयं किमप्यकथनीयम् । किं कृतं किमकसं निखिलं ब्रह्मेति जानतां विदुषाम् ॥ १०१ ॥ निखिलं दृश्यविशेषं दृग्रपत्वेन पश्यतां विदुषाम् । १०४ ܬ बन्धो नापि न मुक्तिः न परात्मत्वं न चापि जीवत्वम् ॥ १०२ ॥ असकृदनुचिन्तितानां अव्याहततरनिजोपदेशानाम् । प्रामाण्यपरमसीम्नां निगमनमिदमेव निखिल निगमानाम् ॥१०३॥ इत्थं निबोधतस्सन् गुरुणा शिष्यो हृष्यन् प्रणम्य तं पदयोः । स्वानुभवसिद्धमर्थं स्वयमेवान्तविचारयामास ॥ १०४ ॥ अजरोऽहमक्षरोsहं प्राज्ञोऽहं प्रयगात्मवोधोऽहम् । परमानन्दमयोऽहं परमशिवोऽहं भवामि परिपूर्णः ॥ १०५ ॥ आद्योऽहमात्मभाजां आत्मानन्दानुभूतिरसिकोऽहम् । आबालगोपमखिलैः अहमिसनुभूयमानमहिमाऽहम् ॥ १०६ ॥ इन्द्रियसुखविमुखोऽहं निजसुखबोधानुभूतिभरितोऽहम् । इतिमतिदूरतरोऽहं भावेतरमुखितचित्तोऽहम् ॥ १०७ ॥ ईशोऽहमीश्वराणां ईर्ष्या द्वेषानुपङ्गरहितोऽहम् । ईक्षणविषयमतीनां ईप्सितपुरुषार्थ साधनपरोऽहम् ॥ १०८ ॥ उदयोऽहमेव जगतां उपनिषदुद्यानकृतविहारोऽहम् । उद्वेलशोकसागरशोषणवाडबहुतवहनाचिरहम् ॥ १०९ ॥ ऊर्जस्वलानिजविभवैः ऊर्ध्वमस्तिर्यगवानोऽहम् । ऊहापोहविचारैः उररीकृतवत्प्रतीयमानोऽहम् ॥ ११० ॥ ऋषिरहमृषिगणो[णको] sहं सृष्टिरहं सृज्यमानमहमेव । ऋद्धिरहं वृद्धिरहं तृप्तिरहं तृप्तिदीपदीप्तिरहम् ॥ १११ ॥ एकोऽहमेतदीदृशमेवमिति स्फुरितभेदरहितोऽहम् । एव्योऽहमनी है: अन्तस्सुकृतानुभूतिरहितोऽहम् ॥ ११२ ॥ ु Page #118 -------------------------------------------------------------------------- ________________ स्वात्मनिरूपणम. . १०५ ऐक्यावभासकोऽहं वाक्यपरिज्ञानपावनमतीनाम् । ऐशमहमेव तत्त्वं नैशतमःप्रायमोहमिहिरोऽहम् ॥ ११३ ॥ ओजोऽहमोषधीनां ओतप्रोतायमानभुवनोऽहम् । ओंकारसारसोल्लसदात्मसुखामोदमत्तभृङ्गोऽहम् ॥ ११४ ॥ औषधमहमशुभानां औपाधिकधर्मजालरहितोऽहम् । औदार्यातिशयोऽहं विविधचतुर्वर्गतारणपरोऽहम् ॥ ११५ ॥ अङ्कशमहमखिलानां महत्तयामत्तबारणेन्द्राणाम् । अम्बरमिव विमलोऽहं शम्वररिपुजातविकृतिरहितोऽहम् ॥११६॥ अत्मविकल्पमतीनां अस्वलदुपदेशगम्यमानोऽहम् । अस्थिरसुखविमुखोऽहं मुस्थिरसुखवोषसम्पदुचितोऽहम् ॥११॥ करुणारसभरितोऽहं कवलितकमलासनादिलोकोऽहम् । कलुपा[हरहितो]'ऽहं कल्मषसुकृतोपलेपरहितोऽहम् ॥ ११८ ॥ खानामगोचरोऽहं खातीतोऽहं खपुष्पभवगोऽहम् । *खलजनदुरांसदोऽहं खण्डज्ञानापनोदनपरोऽहम् ॥ ११९ ॥ *गलितद्वैतकथोऽहं देहीभवदखिलमूलहृदयोऽहम् । गन्तव्योऽहमनीहैः गयागतिरहितपूर्णवोधोऽहम् ॥ १२० ॥ घनतरविमोहतिमिरप्रकरमध्वसभानुनिकरोऽहम् । घटिकावासररजनीवत्सरयुगकल्पकालभेदोऽहम् ॥ १२१ ॥ चरदचरदात्मकोऽहं चतुरमतिश्लाघ्यचरितोऽहम् । चपलजनदुर्गमोऽहं श्चलभवजलधिपारदेशोऽहम् ॥ १२२ ॥ 1“कलुपाहङ्करविलक्षणेऽहम् " इति मातृकाकोशे दृष्टपाठं तु छन्दोगतिविरोधानाद्रियामहे । *पङ्किद्वयमेतन्मातृकाकोशेष्वदृष्टमपि कस्मिश्चिन्मुद्रितकोश दर्शनात् अत्र निवशितम्. iv-14 Page #119 -------------------------------------------------------------------------- ________________ १०६ स्वात्मनिरूपणम् . . छन्दस्सिन्धुनिगूढज्ञानसुखाहादमोदमानोऽहम् । छलपदविहितमतीनां छन्नोऽहं शान्तिमार्गगम्योऽहम् ॥१२३॥ जलजासनादिगोचरपञ्चमहाभूतमूलभूतोऽहम् । जगदानन्दकरोऽहं जन्मजरारोगमरणरहितोऽहम् ॥ १२४ ॥ झङ्कातिहुङ्कातिसिजितबंहितमुखावविधनादभेदोऽहम् । झाडितिघटितात्मवेद नदीपपरिस्फुरितहृदयभवनोऽहम् ॥ १२५ ॥ ज्ञानमहं ज्ञेयमहं ज्ञाताऽहं ज्ञानसाधनगणोऽहम् । ज्ञातृज्ञानज्ञेयविनाळतमस्तित्वमात्रमेवाहम् ॥ १२६ ॥ तत्त्वातीतपदोऽहं तदन्तरोऽस्मीति भावरहितोऽहम् । तामसदुराधिगमोऽहं तत्त्वंपदबोधवोध्यहृदयोऽहम् ॥ १२७ ॥ दैवतदैसनिशाचरमानवतिर्यमहीधरादिरहम् । देहेन्द्रियरहितोऽहं दक्षिणपूर्वादिदिग्विभागोऽहम् ॥ १२८ ॥ धर्माधर्ममयोऽहं धर्माधर्मादिवन्धरहितोऽहम् । धार्मिकजनमुलभोऽहं धन्योऽहं धातुरादिभूतोऽहम् ॥ १२९ ॥ नामादिविरहितोऽहं नरकस्वर्गापवर्गरहितोऽहम् । नादान्तवेदितोऽहं नानागमनिखिलविश्वसारोऽहम् ॥ १३०॥ परजीवभेदवाधकपरमार्थज्ञानशुद्धचित्तोऽहम् । प्रकृतिरहं विकृतिरहं परिणतिरहमस्मि भागधेयानाम् ॥१३१॥ फणधरभूधरवारणविग्रहविधृतप्रपञ्चसारोऽहम् । फालतलोदितलोचनपावकपरिभूतपञ्चवाणोऽहम् ॥ १३२ ॥ बद्धो भवामि नाहं वन्धान्मुक्तस्तथाऽपि नैवाहम् । वोध्यो भवासि लाई बोधोऽहं नैव बोधको नाहम् ॥ १३३॥ भक्तिरहं भजनमहं मुक्तिरहं मुक्तियुक्तिरहमेव । भूतानुशासनोऽहं भूतभवद्गव्यमूलभूतोऽहम् ॥ १३४ ।। Page #120 -------------------------------------------------------------------------- ________________ स्वात्मनिरूपणम्. मान्योऽहमस्मि महतां मन्दमतीनाममाननीयोऽहम् । मदरागमानमोहितमानस दुर्वासनादुरापोऽहम् ॥ १३९ ॥ यजनयजमानयाजकयागमयोऽहं यमादिरहितोऽहम् । यमवरुणयक्ष [ वासव ] राक्षस मरुदीशवह्निरूपोऽहम् ॥ १३६ ॥ रक्षाविधानशीक्षावीक्षितलीला लोकमहिमाऽहम् । रजनीदिवसविरामस्फुरदनुभूतिप्रमाणसिद्धोऽहम् ॥ १३७ ॥ लक्षणलक्ष्यमयोsहं लाक्षणिकोऽहं लयादिरहितोऽहम् । लाभालाभमयोsहं लब्धव्यानामलभ्यमानोऽहम् ॥ १३८ ॥ वर्णाश्रमरहितोऽहं वर्णमयोऽहं वरेण्यगण्योऽहम् । वाचामगोचरोऽहं वचसामर्थे पदे निविष्टोऽहम् ॥ १३९ ॥ शमदमविरहितमनसां शास्त्रशतैरप्यगम्यमानोऽहम् । शरणमहमेव विदुषां शकलीकृतविविधसंशयगणोऽहम् ॥१४०॥ पडावविरहितोऽहं पडूणरहितोऽहमहितरहितोऽहम् । पोशविरहितोऽहं पट्टिशतत्त्वजालरहितोऽहम् ॥ १४१ ॥ संवित्सुखात्मकोऽहं समाधिसङ्कल्पकल्पवृक्षोऽहम् । संसारविरहितोऽहं साक्षात्कारोऽहमात्मविद्यायाः ॥ १४२ ॥ १०७ हव्यमहं कव्यमहं हेयोपादेयभावशून्योऽहम् । हरिरहमस्मि हरोऽहं विधिरहमेवास्मि कारणं तेषाम् ॥ १४३ ॥ क्षालितकलुषमयोऽहं क्षपितभवक्लेशजालहृदयोऽहम् । क्षान्ताद्यक्षरसुघटितविविधव्यवहारमूलमहमेव ॥ १४४ ॥ बहुभिः किमेभिरुक्तैः अहमेवेदं चराचरं विश्वम् । शीकरफेनतरङ्गाः सिन्धोरपराणि न खलु वस्तूनि ॥ १४५ ॥ शरणं न हि मम जननी न पिता न सुता न सोदरा नान्ये । परमं शरणमिदं स्यात् चरणं सम मूर्ध्नि देशिकन्यस्तम् ॥१४६॥ Page #121 -------------------------------------------------------------------------- ________________ १०८ स्वात्मनिरूपणम् . आस्ते दैशिकचरणं निरवधिरास्ते तदीक्षणे करुणा । आस्ते किमपि यदुक्तं किमतः परमस्ति जन्मसाफल्यम् ॥१४७॥ हिमकरकरौघसान्द्राः काङ्क्षितवरदानकल्पकविशेषाः । श्रीगुरुचरणकटाक्षाः शिशिराश्शमयन्ति चित्तसन्तापम् ॥१४८॥ कवलितचञ्चलचेतोगुरुतरमण्डूकजातपरितोषा । शेते हृदयगुहायां चिरतरमेकैव चिन्मयी भुजगी ॥ १४९ ॥ afe सुखबोधपयोधौ महति ब्रह्माण्डबुद्वदसहस्रम् । मायाविशेषशालिनि भूत्वाभूत्वा पुनस्तिरोधत्ते ॥ १५० ॥ गुरुकृपयैव सुनावा प्राक्तनभाग्यप्रवृद्धमारुतया । दुस्सहदुःखतरङ्गः तुङ्गस्संसारसागरस्तीर्णः ॥ १५१ ॥ सति तमसि मोहरूपे विश्वमपश्यंस्तदेतदिसखिलम् । sitaafa बोधभानौ किमपि न पश्यामि किंत्विदं चित्रम् ॥ १५२ नाहं नमामि देवान् देवानतीस न सेवते देवम् । न तदनु करोति विधानं तस्मै यतते नमो नमो मह्यम् ॥ १५३ ॥ इसात्मबोधलाभं मुहुरप्यनुचिन्स मोदमानेन । प्रारब्धकर्मणोऽन्ते परं पदं प्राप्यते स्म कैवल्यम् ॥ १५४ ॥ मोहान्धकारहरणं संसारोद्वेलसागरोत्तरणम् । स्वात्मनिरूपणमेतत् प्रकरणमिदमकृत दक्षिणामूर्तिः ॥ १५५ ॥ अज्ञानान्ध्यविहन्ता विरचितविज्ञानपङ्कजोल्लासः । मानसगगनतलं मे भासयति श्रीनिवासगुरुभानुः ॥ १५६ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीशङ्कराचार्यकृतस्वात्मनिरूपणप्रकरणं समाप्तम्. *“ दक्षिणामूर्तिः श्रीपरमशिवः 'श्रीनिवास गुरुः श्रीविष्णुगुरुः स एव भानुः सहस्रकिरण: " इति सच्चिदानन्दसरस्वतीविरचितायां टीकायाम्. ግን 66 Page #122 -------------------------------------------------------------------------- ________________ यो ग ता रा व ली. 3 Page #123 --------------------------------------------------------------------------  Page #124 -------------------------------------------------------------------------- ________________ यो ग ता रा व ली. वन्दे गुरूणां चरणारविन्दे सन्दर्शितस्वात्मसुखावबोधे । जनस्य ये जाङ्गलिकायमाने संसारहालाहलमोहशान्यै ॥ १॥ सदाशिवोक्तानि सपादलक्षलयावधानानि वसन्ति लोके । नादानुसन्धानसमाधिमेकं मन्यामहे मान्यतमं लयानाम् ॥२॥ सरेचपूरैरनिलस्य कुम्भैः सर्वासु नाडीषु विशोधितासु । अनाहताख्यो बहुभिः प्रकारैः अन्तः प्रवर्तेत सदा निनादः॥३॥ नादानुसन्धान ! नमोऽस्तु तुभ्यं त्वां साधनं तत्त्वपदस्य जाने । भवत्प्रसादात् पवनेन साकं विलीयते विष्णुपदे मनो मे ॥४॥ जालन्धरोड्डीयनमूलबन्धान जल्पन्ति कण्ठोदरपायुमूलान् । वन्धत्रयेऽस्मिन् परिचीयमाने वन्धः कुतो दारुणकालपाशात्॥५॥ ओड्याणजालन्धरमूलबन्धैः उन्निद्रितायामुरगाङ्गनायाम् । प्रसङ्मखत्वात् प्रविशन् सुषुम्नां गमागमौ मुञ्चति गन्धवाहः ॥६॥ उत्थापिताधारहुताशनोल्कैः आकुञ्चनैः शश्वदपानवायोः। संतापिताच्चन्द्रमसः पतन्ती पीयूषधारां पिबतीह धन्यः ॥ ७॥ वन्धत्रयाभ्यासविपाकजातां विवर्जितां रेचकपूरकाभ्याम् । विशोषयन्ती विषयप्रवाहं विद्यां भजे केवलकुम्भरूपाम् ॥८॥ अनाहते चेतसि सावधानैः अभ्यासशूरैरनुभूयमाना । संस्तम्भितश्वासमनःप्रचारा सा जृम्भते केवलकुम्भकश्रीः ॥९॥ सहस्रशः सन्तु हठेषु कुम्भाः सम्भाव्यते केवलकुम्भ एव । कुम्भोत्तमे यत्र तु रेचपूरौ प्राणस्य न प्राकृतवैकृताख्यौ ॥१०॥ ___ *" नन्दिकेश्वरयोगतारावली ” इति शृङ्गेरीश्रीमठीयकोशे. Page #125 -------------------------------------------------------------------------- ________________ ११२ योगतारावली. त्रिकूटनाम्नि स्तिमितेऽन्तरङ्गे खे स्तम्भिते केवलकुम्भकेन । प्राणानिलो भानुशशाङ्कनाड्यौ विहाय सद्यो विलयं प्रयाति॥११ प्रसाहृतः केवलकुम्भकेन प्रबुद्धकुण्डल्युपभुक्तशेषः । प्राणः प्रतीचीनपथेन मन्दं विलीयते विष्णुपदान्तराळे ॥१२॥ निरङ्कशानां श्वसनोद्गमानां निरोधनैः केवलकुम्भकाख्यैः । उदति सर्वेन्द्रियवृत्तिशून्यो मरुल्लयः कोऽपि महामतीनाम् ॥१३॥ न दृष्टिलक्ष्याणि न चित्तबन्धो न देशकालौ न च वायुरोधः । न धारणाध्यानपरिश्रमो वा समेधमाने सति राजयोगे ॥१४॥ अशेषदृश्योज्झितदृङ्मयानां अवस्थितानामिह राजयोगे । न जागरो नापि सुषुप्तिभावो न जीवितं नो मरणं विचित्रम् ॥१५ अहंममत्वाव्यपहाय सर्व श्रीराजयोगे स्थिरमानसानाम् । न द्रष्टता नापि च दृश्यभावः सा जृम्भते केवलसंविदेव ॥ १६ ॥ नेत्रे ययोन्मेषनिमेषशून्ये वायुर्यया वर्जितरेचपूरः।। मनश्च सङ्कल्पविकल्पशून्यं मनोन्मनी सा मयि सन्निधत्ताम्॥१७॥ चित्तेन्द्रियाणां चिरनिग्रहेण श्वासप्रचारे शमिते यमीन्द्राः । निवातदीपा इव निश्चलाङ्गाः मनोन्मनीमनधियो भवन्ति ॥१८॥ उन्मन्यवस्थाधिगमाय विद्वन् ! उपायमेकं तव निर्दिशामः । पश्यन्नुदासीनतया प्रपञ्चं संकल्पमुन्मूलय सावधानः ॥ १९ ॥ प्रसह्य संकल्पपरम्पराणां संभेदने सन्ततसावधानम् । आलम्बनाशादपचीयमानं शनैः शनैः शान्तिमुपैति चेतः॥२०॥ निश्वासलोपैनिभृतैः शरीरैः नेत्राम्बुजैरर्धनिमीलितैश्च। आविर्भवन्तीममनस्कमुद्रां आलोकयामो मुनिपुङ्गवानाम् ॥ २१ । अमी यमीन्द्राः सहजामनस्कात् अहंममत्वे शिथिलायमाने । मनोतिगं मारुतवृत्तिशून्यं गच्छन्ति भावं गगनावशेषम् ॥ २२॥ Page #126 -------------------------------------------------------------------------- ________________ योगतारावली. निवर्तयन्तीं निखिलेन्द्रियाणि प्रवर्तयन्तीं परमात्मयोगम् । संविन्मयीं तां सहजामनस्कां कदा गमिष्यामि गतान्यभावः ॥ २३ प्रसवमर्शातिशयेन पुंसां प्राचीनगन्धेषु पलायितेषु । प्रादुर्भवेत् काचिदजाड्यनिद्रा प्रपञ्चचिन्तां परिवर्जयन्ती ॥ २४॥ विच्छिन्नसंकल्पविकल्पमूले निःशेषनिर्मूलितकर्मजाले । निरन्तराभ्यासनितान्तभद्रा सा जृम्भते योगिनि योगनिद्रा ॥ २५ ॥ विश्रान्तिमासाद्य तुरीयतल्पे विश्वाद्यवस्थात्रितयोपरिस्थे । संविन्मयीं कामपि सर्वकालं निद्रां सखे निर्विश निर्विकल्पाम् ॥ २६ ११३ प्रकाशमाने परमात्मभानौ नश्ययविद्यातिमिरे समस्ते । अहो बुधा निर्मलयोsपि किञ्चिन्न पश्यन्ति जगत् समग्रम् ॥२७ सिद्धिं तथाविधमनोविलयां समाधौ श्रीशैलशृङ्गकुहरेषु कदोपलप्स्ये । गात्रं यदा मम लताः परिवेष्टयन्ति कर्णे यदा विरचयन्ति खगाश्च नीडान् ॥ २८ ॥ विचरतु मतिरेषा निर्विकल्पे समाधौ कुचकलशयुगे वा कृष्णसारेक्षणानाम् । चरतु जडमते वा सज्जनानां मते वा मतिकृतगुणदोषा मां विभुं न स्पृशन्ति ॥ २९ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यगोविन्द भगवत्पादपूज्यशिष्यश्रीमच्छङ्कराचार्य - विरचिता योगतारावली संपूर्णा. iv-15 Page #127 --------------------------------------------------------------------------  Page #128 -------------------------------------------------------------------------- ________________ सर्ववेदान्तसिद्धान्तसारसंग्रहः. Page #129 --------------------------------------------------------------------------  Page #130 -------------------------------------------------------------------------- ________________ सर्ववेदान्तसिद्धान्तसारसंग्रहः. अखण्डानन्दसंबोधो वन्दनाद्यस्य जायते । गोविन्दं तमहं वन्दे चिदानन्दतनुं गुरुम् ॥ अखण्डं सच्चिदानन्दं अवाङ्मनसगोचरम् । आत्मानमखिलाधारं आश्रयेऽभीष्टसिद्धये ॥ यदालम्बो दरं हन्ति सतां प्रत्यूहसंभवम् । तदालम्बे दयालम्बं लम्बोदरपदाम्बुजम् ॥ अर्थतisयानन्दं अतीतद्वैतलक्षणम् । आत्माराममहं वन्दे श्रीगुरुं शिवविग्रहम् ॥ वेदान्तशास्त्रसिद्धान्तसारसङ्गह उच्यते । प्रेक्षावतां मुमुक्षूणां सुखबोधोपपत्तये ॥ अनुबन्धचतुष्टयम्. अस्य शास्त्रानुसारित्वात् अनुबन्धचतुष्टयम् । यदेव मूलं शास्त्रस्य निर्दिष्टं तदिहोच्यते ॥ अधिकारी च विषयः संवन्धश्च प्रयोजनम् । शास्त्रारम्भफलं प्राहुः अनुबन्धचतुष्टयम् ॥ चतुर्भिः साधनैः सम्यक् संपन्नो युक्तिदक्षिणः । मेधावी पुरुषो विद्वान् अधिकार्यत्र सम्मतः ॥ विषयः शुद्धचैतन्यं जीवत्रह्मैक्यलक्षणम् । यत्रैव दृश्यते सर्ववेदान्तानां समन्वयः ॥ ३ Page #131 -------------------------------------------------------------------------- ________________ सर्ववेदान्तसिद्धान्तसारसंग्रहः. एतदैक्यप्रमेयस्य प्रमाणस्यापि च श्रुतेः । संबन्धः कथ्यते सद्भिः बोध्यबोधकलक्षणः ॥ ब्रह्मात्मैकत्वविज्ञानं सन्तः प्राहुः प्रयोजनम् । येन निश्शेषसंसारबन्धात् सद्यः प्रमुच्यते ॥ प्रयोजनं संप्रवृत्तेः कारणं फललक्षणम् । प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते ॥ ११८ साधनचतुष्टयम्. साधनचतुस्संपत्तिः । यस्यास्ति धीमतः पुंसः । तस्यैवैतत्फलसिद्धिः नान्यस्य किञ्चिदूनस्य ॥ चत्वारि साधनान्यत्र वदन्ति परमर्षयः । मुक्तिर्येषां तु सद्भावे नाभावे सिद्धयति ध्रुवम् ॥ आद्यं नियानित्यवस्तुविवेकः साधनं मतम् | इहामुत्रार्थफलभोगविरागो द्वितीयकम् ॥ शमादिषट्टसंपत्तिः तृतीयं साधनं मतम् । तुरीयं तु मुमुक्षुत्वं साधनं शास्त्रसम्मतम् ॥ नित्यानित्यविवेकः. ब्रह्मैव नियमन्यत्तु नियमिति वेदनम् । सोऽयं नियानित्यवस्तुविवेक इति कथ्यते ॥ मृदादिकारणं नियं त्रिषु कालेषु दर्शनात् । घटाद्यनिसं तत्कार्यं यतस्तन्नाशमीक्षते || तथैवैतज्जगत् सर्वं अनियं ब्रह्मकार्यतः । तत्कारणं परं ब्रह्म भवेन्निसं मृदादिवत् ॥ 'मातृकाकोशे तु ' चतुष्टयसंपत्ति: ' इति पाठ:. १० ११ १२ १३ १४ १५ १६ १७ १८ १९ Page #132 -------------------------------------------------------------------------- ________________ सर्ववेदान्तसिद्धान्तसारसंग्रहः. संग वक्यस्य तस्माद्वा एतस्मा " दियपि श्रुतिः । सकाशाद्ब्रह्मणस्तस्मात् अनिसत्वे न संशयः ॥ सर्वस्यानित्यत्वे सावयवत्वेन सर्वतसिद्धे । वैकुण्ठादिषु नियत्वमतिभ्रम एव मूढबुद्धीनाम् ॥ अनित्यत्वं च नित्यत्वं एवं यः श्रुतियुक्तिभिः । विवेचनं निसानिस विवेक इति कथ्यते ॥ विरक्तिः. " ११९ २० २१ २२ २४ ऐहिकामुष्मिकार्थेषु नित्यत्वेन निश्चयात् । नैस्स्पृशं तुच्छबुद्धिर्यत् तद्वैराग्यमितते ॥ निसानियपदार्थविवेकात् परुषस्य जायते सद्यः । वक्चन्दनवनितादौ सर्वत्रानित्यवस्तुनि विरक्तिः ॥ काकस्य विष्ठावदसह्यबुद्धिः भोग्येषु सा तीव्रविरक्तिरिष्यते । विरक्तितीत्रत्वनिदानमाहुः भोग्येषु दोषेक्षणमेव सन्तः ॥ २५ प्रदृश्यते वस्तुनि यत्र दोषः न तत्र पुंसोऽस्ति पुनः प्रवृत्तिः अन्तर्महारोगवतीं विजानन् को नाम वेश्यामपि रूपिणीं व्रजेत् ॥ २६ अत्रापि चान्यत्र च विद्यमानपदार्थ संमर्शनमेव कार्यम् । यथाप्रकारार्थगुणाभिमर्शनं सन्दर्शयसेव तदीयदोषम् ॥ २७ कुक्षौ स्वमातुर्मलमूत्रमध्ये स्थिति तदा विद्धिमिदंशनं च । तदीयकौक्षेयवह्निदाहं विचार्य को वा विरतिं न याति ॥ २८ स्वकीयविण्मूत्रनिमज्जनं तत् चोत्तानगला शयनं तदा यत् । बालग्रहाद्याहतिभाक्च शैशवं विचार्य को वा विरतिं न याति ॥ २९ स्वीयैः परैस्ताडनमज्ञभावं अत्यन्तचापल्यमसत्क्रियां च । कुमारभावे प्रतिषिद्धवृत्ति विचार्य को वा विरतिं न याति ॥ ३० / २३ Page #133 -------------------------------------------------------------------------- ________________ १२० सर्ववेदान्तसिद्धान्तसारसंग्रहः. मदोद्धति मान्यतिरस्कृतिं च कामातुरत्वं समयातिलङ्घनम् । तांतां युवसोदितदुष्टचेष्टां विचार्य को वा विरति न याति ॥३१ विरूपतां सर्वजनादवज्ञां सर्वत्र दैन्यं निजबुद्धिहैन्यम् । वृद्धत्वसम्भावितदुर्दशांतां विचार्य को चा विरतिं न याति ॥३२ पित्तज्वराशःक्षयगुल्मशुलश्लेष्मादिरोगोदिततीव्रदुःखम् । दुर्गन्धमस्वास्थ्यमनूनचिन्तां विचार्य को वा विरतिं न याति॥३३ यमावलोकोदितभीतिकम्पमर्मव्यथोच्छासगतीश्च वेदनाम् । प्राणप्रयाणे परिदृश्यमानां विचार्य को वा विरतिं न याति ॥३४ अङ्गारनद्यां तपने च कुम्भीपाकेऽपि वीच्यामसिपत्रकानने । . दूतैर्यमस्य क्रियमाणबाधां विचार्य को वा विरतिं न याति ॥३५ पुण्यक्षये पुण्यकृतो नभस्स्थैः निपासमानान् शिथिलीकृताङ्गान् । नक्षत्ररूपेण दिवश्च्युतान् तान् विचार्य को वा विरतिं न यात॥ वाय्वर्कवहीन्द्रमुखान् सुरेन्द्रान ईशोग्रभीसा ग्रथितान्तरङ्गान् । विपक्षलोकैः परिदयमानान् विचार्य को वा विरतिं न याति॥३७ श्रुसा निरुक्तं सुखतारतम्यं ब्रह्मान्तमारभ्य महामहेशम् । औपाधिकं तत्तु न वास्तवं चेत् आलोच्य को वा विरतिं न याति॥ सालोक्यसामीप्यसरूपतादिभेदस्तु सत्कर्मविशेषसिद्धः । न कर्मसिद्धस्य तु नियतेति विचार्य को वा विरतिं न याति ॥३९ यत्रास्ति लोके गतितारतम्य उच्चावचत्वान्वितमत्र तत्कृतम् । यथेह तद्वत्खलु दुःखमस्तीसालोच्य को वा विरतिं न याति ॥४० को नाम लोके पुरुषो विवेकी विनश्वरे तुच्छसुखे गृहादौ । कुर्यादति नियमवेक्षमाणो वृथैव मोहान्नियमाणजन्तून् ॥ ४१ सुखं किमस्यत्र विचार्यमाणे गृहेऽपि वा योपिति वा पदार्थे । मायातमोऽन्धीकृतचक्षुषो ये त एव मुह्यन्ति विवेकशून्याः ॥४२ Page #134 -------------------------------------------------------------------------- ________________ सर्ववेदान्तसिद्धान्तसारसंग्रहः. १२१ अविचारितरमणीयं सर्वमुदुम्बरफलोपमं भोग्यम् । अज्ञानामुपभोग्यं न तु तज्ज्ञानां .................... ॥ ४३ गतेऽपि तोये सुषिरं कुळीरो हातुं ह्यशक्तो म्रियते विमोहात् । यथा तथा गेहसुखानुषक्तः विनाशमायाति नरो भ्रमेण ॥ ४४ कोशक्रिमिस्तन्तुभिरात्मदेहं आवेष्टय चावेष्टय च गुप्तिमिच्छन् । स्वयं विनिर्गन्तुमशक्त एव सन् ततस्तदन्ते म्रियते च लग्नः ॥ ४५ यथा तथा पुत्रकळवामित्रस्नेहानुवन्धैथितो गृहस्थः । कदापि वा तान् परिमुच्यं गेहात् गन्तुं न शक्तो म्रियते मुधैव ॥ कारागृहस्यास्य च को विशेषः पश्यते साधु विचार्यमाणे । मुक्तेः प्रतीपत्वामहापि पुंसः कान्तासुखाभ्युत्थितमोहपाशैः ॥ गृहस्पृहा पादनिबद्धशृङ्खला कान्तामुताशा पटुकण्ठपाशः । शोर्षे पतद्भूर्यशनिहिं साक्षात् प्राणान्तहेतुः भवला धनाशा ॥ ४८ कामदोषः. आशापाशशतेन पाशितपदो नोत्थातुमेव क्षमः कामक्रोधमदादिभिः प्रतिभटैः संरक्ष्यमाणोऽनिशम् । संमोहावरणेन गोपनवतः संसारकारागृहात निर्गन्तुं त्रिविधेषणापरवशः कः शनुयाद्रागिषु ॥ ४९ कामान्धकारेण निरुद्धदृष्टिः मुह्यसससप्यबलास्वरूपे । न ह्यन्धदृष्टेरसतः सतो वा मुखत्वदुःखत्वविचारणाऽस्ति ॥५० श्लेष्मोद्गारि मुखं स्त्रवन्मलवती नासाऽश्रुमल्लोचनं स्वेदस्रावि मलाभिपूर्णमभितो दुर्गन्धदुष्टं वपुः। अन्यद्वक्तुमशक्यमेव मनसा अन्तुं कचिन्नाहीत स्त्रीरूपं कथमीदृशं सुमनसां पात्रीभवेन्नेत्रयोः ॥ ५१ iy-16 Page #135 -------------------------------------------------------------------------- ________________ सर्ववेदान्तसिद्धान्तसारसंग्रहः ५४ दूरादवेक्ष्याग्निशिखां पतङ्गो रम्यत्वबुद्ध्या विनिपत्य नश्यति । यथा तथा नष्टशेष सूक्ष्मं कथं निरीक्षेत विमुक्तिमार्गम् ॥ ५२ कामेन कान्तां परिगृह्य तद्वत् जनोऽप्ययं नश्यति नष्टदृष्टिः । मांसास्थिमज्जामलमूत्रपात्रं स्त्रियं स्वयं रम्यतथैव पश्यति ॥ ५३ काम एव यमः साक्षात् कान्ता वैतरणी नदी । विवेकिनां मुमुक्षूणां निलयस्तु यमालयः ॥ यमालये वाऽपि गृहेऽपि नो नृणां तापत्रय क्लेशनिवृत्तिरस्ति । किञ्चित् समालोक्य तु तद्विरामं सुखात्मना पश्यति मूढलोकः।। ५५ यमस्य कामस्य च तारतम्यं विचार्यमाणे महदस्ति लोके । हितं करोत्यस्य यमोऽभियः सन् कामस्त्वनर्थं कुरुते मियः सन् ॥ ५६ मोsसतामेव करोत्यनर्थं सतां त सौख्यं करुते हितः सन् । तु कामः सतामेव गतिं निरुन्धन् करोत्यनर्थ ह्यसतां नु का कथा ॥ विश्वस्य वृद्धिं स्वयमेव कांक्षन् प्रवर्तकं कामिजनं ससर्ज । तेनैव लोकः परिमुह्यमानः प्रवर्धते चन्द्रमसेव चान्धिः ॥ ५८ कामो नाम महान् जगमयिता स्थित्वाऽन्तरङ्गे स्वयं स्त्रीपुंसावितरेतराङ्गकगुणैर्हासैश्च भावैः स्फुटम् । अन्योन्यं परिमो नैजतमसा प्रेमानुबन्धेन तौ बड़ा भ्रामयति प्रपञ्चरचनां संवर्धयन् ब्रह्महा ॥ ५९ अतोऽन्तरङ्गस्थितकामवेगात् भोग्ये मवृत्तिः स्वत एव सिद्धा । सर्वस्य जन्तोर्ध्रुवमन्यथा चेत् अबोधितार्थेषु कथं प्रवृत्तिः ॥ ६० तेनैव सर्वजन्तूनां कामना बलवत्तरा । जीर्यत्यपि च देहेऽस्मिन् कामना नैव जीर्यते ॥ १ २२ अवेक्ष्य विषये दोषं बुद्धियुक्तो विचक्षणः । कामपाशेन यो मुक्तः स मुक्तेः पथगोचरः ॥ ६१ ६२ Page #136 -------------------------------------------------------------------------- ________________ सर्ववेदान्तसिद्धान्तसारसंग्रहः • कामविजयोपायः. कामस्य विजयोपायं सूक्ष्मं वक्ष्याम्यहं सताम् । संकल्पस्य पंरियागः उपायः सुलभो मतः ॥ ६४ श्रुते दृष्टेऽपि वा भोग्ये यस्मिन् कस्मिंश्च वस्तुनि । समीचीनत्वधीयागात् कामो नोदेति कर्हि चित् ॥ कामस्य बीजं संकल्पः संकल्पादेव जायते । बीजे नष्टेऽङ्कुर इव तस्मिन् नष्टे विनश्यति ॥ ६५ aasti सम्यक्त्वाि विनैव भोग्यं नरः कामयितुं समर्थः । यतस्ततः कामजयेच्छुरतां सम्यक्त्वबुद्धिं विषये निहन्यात् ॥ ६६ भोग्ये नरः कामजयेच्छुरेतां मुखत्वबुद्धिं विषये निहन्यात् । यावत् सुखत्वभ्रमधीः पदार्थे तावन्न जेतुं प्रभवेद्धि कामम् ॥ ६७ संकल्पानुदये हेतुः यथाभूतार्थदर्शनम् । अनर्थचिन्तनं चाभ्यां नावकाशोऽस्य विद्यते ॥ रने यदि शिलाबुद्धिः जायते वा भयं ततः । समीचीनत्वधीने॑ति नोपादेयत्वधीरपि ॥ यथार्थदर्शनं वस्तुन्यनर्थस्यापि चिन्तनम् । सङ्कल्पस्यापि कामस्य तद्वधोपाय इष्यते ॥ १२३ धनदोषः . धनं भयनिबन्धनं सततदुःखसंवर्धनं प्रचण्डतरकर्दनं स्फुटितबन्धुसंवर्धनम् । विशिष्टगुणबाधनं कृपणधी समाराधनं ६८ ६९ ७० न मुक्तिगतिसाधनं भवति नापि हृच्छोधनम् ॥ ७१ Page #137 -------------------------------------------------------------------------- ________________ १२४ सर्ववेदान्तसिद्धान्तसारसंग्रहा. राज्ञो भयं चोरभयं प्रमादात् भयं तथा ज्ञातिभयं च वस्तुतः । धनं भयग्रस्तमनर्थमूलं यतः सतां तन्न सुखाय कल्पते ॥७२ आर्जने रक्षणे दाने व्यये वाऽपि च वस्तुतः । दुःखमेव सदा नृणां न धनं सुखसाधनम् ॥ ७३ सतामपि पदार्थस्य लाभाल्लोभः प्रवर्धते । विवेको लुप्यते लोभात् तस्मिन् लुप्ते विनश्यति ॥ ७४ दहसलामे निस्स्वत्त्वं लाभे लोभो दहत्यमुम् । तस्मात् सन्तापकं वित्तं कस्य सौख्यं प्रयच्छति ॥ ७५ भोगेन मत्तता जन्तोः दानेन पुनरुद्भवः । वृधैवोभयथा वित्तं नास्त्येव गतिरन्यथा ॥ ७६ धनेन मदवृद्धिः स्यात् मदेन स्मृतिनाशनम् । । स्मृतिनाशाद्भद्धिनाशो बुद्धिनाशात् प्रणश्यति ॥ ७७ मुखयति धनभवेत्यन्तराशापिशाच्या दृढतरमुपगूढो मूढलोको जडात्मा । निवसति तदुपान्ते सन्ततं प्रेक्षमाणो व्रजति तदपि पश्चात् प्राणमेतस्य हृत्वा ॥ ७८. संपन्नोऽन्धवदेव किंचिदपरं नो वीक्षते चक्षुषा सद्भिजितमार्ग एव चरति प्रोत्सारितो वालिशैः । तस्मिन्नेव मुहुः स्खलन् प्रतिपदं गत्वाऽन्धकूपे पत सस्यान्धत्वनिवर्तकौषधमिदं दारिद्रयमेवाअनम् ॥ ७९ लोभः क्रोधश्च डम्भश्च मदो मत्सर एव च । वर्धते वित्तसंप्राप्तया कथं तचित्तशोधनम् ॥ ८० अलाभाट्विगुणं दुःखं वित्तस्य व्ययसंभवे । ततोऽपि त्रिगुणं दुःखं दुर्व्यये विदुषामपि ॥ Page #138 -------------------------------------------------------------------------- ________________ सर्ववेदान्तसिद्धान्तसारसंग्रहः नित्याहितेन वित्तेन भयचिन्ताऽनपायिना | चित्तस्वास्थ्यं कुतो जन्तोः गृहस्थेनाहिना यथा ॥ कान्तारे विजने वने जनपदे सेतौ निरीतौ च वा चोरैर्वाऽपि तथेतरैर्नरवरैर्युक्तो वियुक्तोऽपि वा । निस्स्वः स्वस्थतया सुखेन वसतेि ह्याद्रीयमाणो जनैः क्लिभासेव धनी सदाऽऽकुलमतिर्भीतश्च पुत्रादपि ॥ ८३ तस्मादनर्थस्य निदानमर्थः पुमर्थसिद्धिर्न भवत्यनेन । ततो वनान्ते निवसन्ति सन्तः संन्यस्य सर्वं प्रतिकूलमर्थम् ॥ ८४ विरक्तिफलोपसंहारः. श्रद्धाभक्तिमतीं सतीं गुणवतीं पुत्रान् श्रुतान् सम्मतान् अक्षय्यं वसुधानुभोगविभवैः श्रीसुन्दरं मन्दिरम् | सर्व नश्वर मिसवेल कवयः श्रुत्युक्तिभिर्युक्तिभिः संन्यश्यन्यपरे तु तत् सुखमिति भ्राम्यन्ति दुःखार्णवे ॥ ८५ सुखमिति मराशौ ये रमन्तेऽत्र गे क्रिमय इव कळत्रक्षेत्रपुत्रानुपक्या । सुरपद इव तेषां नैव मोक्षप्रसङ्गः त्वपि तु निरयगर्भावासदुःखप्रवाहः ॥ येषामाशा निराशा स्यात् दारापराधनादिषु । तेषां सिद्ध्यति नान्येषां मोक्षाशाभिमुखी गतिः ॥ सत्कर्मक्षयपाप्मनां श्रुतिमतां सिद्धात्मनां धीमतां निसानियपदार्थशोधनमिदं युक्खा मुहुः कुर्वताम् । तस्मादुत्थमहाविरक्ससिमतां मोक्षैककांक्षावतां धन्यानां सुलभं स्त्रि [म]यादिविषयेष्वाशालताच्छेदनम् ॥ १२५ ८२ ८६ ८७ Page #139 -------------------------------------------------------------------------- ________________ १२६ सर्ववेदान्तसिद्धान्तसारसंग्रहः संसारमृसोलिनः प्रवेष्टं द्वाराणि तु त्रीणि महान्ति लोके । कान्ता च जिह्वा कनकं च तानि रुणद्धि यस्तस्य भयं न मृसोः॥ मुक्तिश्रीनगरस्य दुर्जयतरं द्वारं यदस्यादिमं तस्य द्वे अररे धनं च युवती ताभ्यां पिनद्धं दृढम् । कामाख्यार्गळदारुणा बलवता द्वारं तदेव त्रयं धीरो यस्तु भिनत्ति सोऽर्हति सुखं भोक्तुं विमुक्तिश्रियः॥ आरूढस्य विवेकावं तीववैराग्यखगिनः । तितिक्षावर्मयुक्तस्य प्रतियोगी न दृश्यते ॥ ९१. विवेकजां तीव्रविरक्तिमेव मुक्तेनिदानं निगदन्ति सन्तः । तस्माद्विवेकी विरतिं मुमुक्षुः संपादयेत्तां प्रथमं प्रयत्नात् ॥ ९२ पुमानजातनिर्वेदो देहबन्धं जिहासितुम् । न हि शक्नोति निर्वेदो बन्धभेदो महानसौ ॥ ९३ वैराग्यरहिता एव यमालय इवालये । क्लिश्नन्ति त्रिविधैस्तापैः मोहिता अपि पण्डिताः॥ ९४ शमादिसाधननिरूपणम्. शमो दमस्तितिक्षोपरतिः श्रद्धा ततः परम् । समाधानमिति प्रोक्तं षडेवैते शमादयः ॥ - शमः, एकवृत्त्यैव मनसः स्वलक्ष्ये नियतस्थितिः । शम इत्युच्यते सद्भिः शमलक्षणवेदिभिः ॥ उत्तमो मध्यमश्चैव जघन्यश्चेति च त्रिधा । निरूपितो विपश्चिद्भिः तत्तल्लक्षणवेदिभिः॥ Page #140 -------------------------------------------------------------------------- ________________ सर्ववेदान्तसिद्धान्तसतरंसग्रहः. स्वविकारं परियज्य वस्तुमात्रतया स्थितिः । । मनसः सोत्तमा शान्तिः ब्रह्मनिर्वाणलक्षणा ॥ ... ९८ प्रसक्प्रययसन्तानप्रवाहकरणं धियः । यदेषा मध्यमा शान्तिः शुद्धसत्त्वैकलक्षणा ॥ विषयव्यापृति सक्त्वा श्रवणैकमनस्थितिः।। मनसश्चेतरा शान्तिः मिश्रसत्त्वैकलक्षणा ॥ .. १०० पाच्योदीच्याङ्गसद्भावे शमा सिद्धयति नान्यथा । तीवा विरक्तिः प्राच्याङ्गं उदीच्याङ्गं दमादयः॥ १०१ कामः क्रोधश्च लोभश्च मदो मोहश्च मत्सरः । न जिताः षडिमे येन तस्य शान्तिन सिध्यति ॥ १०२ शब्दादिविषयेभ्यो यः विषवत् न निवर्तते । तीव्रमोक्षेच्छया भिक्षुः तस्य शान्तिन सिद्धयति ॥ १०३ येन नाराधितो देवो यस्य नो गुर्वनुग्रहः । न वश्यं हृदयं यस्य तस्य शान्तिर्न सिद्धयति ॥ १०४ मनःप्रसादसाधनम्. मनःप्रसादसिद्धयर्थं साधनं श्रूयतां बुधैः । मनःप्रसादो यत्सत्त्वे यदभावे न सिध्यति ॥ १०५ ब्रह्मचर्यमहिंसा च दया भूतेष्ववक्रता । विषयेष्वतिवैतृष्ण्यं शौचं दम्भविवर्जनम् ॥ ससं निर्ममता स्थैर्य अभिमानविसर्जनम् । ईश्वरध्यानपरता ब्रह्मविद्भिः सहस्थितिः ॥ १०७ ज्ञानशास्त्रैकपरता समता मुखदुःखयोः । मानानासक्तिरेकान्तशीलता च मुमुक्षुता ॥ १०८ १०६ Page #141 -------------------------------------------------------------------------- ________________ १२८ सर्ववेदान्खासद्धान्तसारसंग्रहः. यस्यैतद्विद्यते सर्व तस्य चित्तं प्रसीदति । न त्वेतद्धर्मशून्यस्य प्रकारान्तरकोटिभिः ॥ ब्रह्मचर्यम्. स्मरणं दर्शनं स्त्रीणां गुणकर्मानुकीर्तनम् । समीचीनत्वधीस्तासु प्रीतिः संभाषणं मिथः ॥ . ११० सहवासश्च संसर्गः अष्टधा मैथुनं विदुः । एतद्विलक्षणं ब्रह्मचर्य चित्तप्रसादकम् ॥ अहिंसा, . अहिंसा वामनःकायैः प्राणिमात्राप्रपीडनम् । स्वात्मवत् सर्वभूतेषु कायेन मनसा गिरा ॥ ११२ दया, अवक्रता. अनुकम्पा दया सैव प्रोक्ता वेदान्तवेदिभिः ।। करणत्रितयेष्वेकरूपताऽवक्रता मता ॥ • ११३ वैतृष्ण्य म्. ब्रह्मादिस्थावरान्तेषु वैराग्यं विषयेष्वनु । यथैव काकविष्ठायां वैराग्यं तद्धि निर्मलम् ॥ शौचम्. बाह्यमाभ्यन्तरं चेति द्विविधं शौचमुच्यते । मृजलाभ्यां कृतं शौचं बाह्य शारीरकं स्मृतम् ॥ ११९ अज्ञानदूरीकरणं मानसं शौचमान्तरम् । अन्तश्शीचे स्थिते सम्यक् वाह्यं नावश्यकं नृणाम् ॥११६ Page #142 -------------------------------------------------------------------------- ________________ सर्ववेदान्तसिद्धान्तसारसंग्रहः. १२९ दम्भः . ध्यानपूजादिकं लोके द्रष्टर्येव करोति यः । पारमार्थिकधीहीनः स दम्भाचार उच्यते ॥ पुंसस्तथाऽनाचरणं अदम्भित्वं विदुर्बुधाः । सत्यम्. यत्स्वन दृष्टं सम्यक्च श्रुतं तस्यैव भाषणम् ॥ ११८ ससमित्युच्यते ब्रह्म ससमिसभिभाषणम् । निर्ममता. देहादिषु स्वकीयत्वदृढवुद्धिविसर्जनम् ॥ निर्ममत्वं स्मृतं येन कैवल्यं लभते बुधः । स्थैर्यम्. गुरुवेदान्तवचनैः निश्चितार्थे दृढस्थितिः ॥ तदेकवृत्त्या तत्स्थैर्य नैश्चल्यं न तु वर्मणः । अभिमानविसर्जनम्, विद्यैश्वर्यतपोरूपकुलवर्णाश्रमादिभिः ॥ १२१ संजाताहंकृतेस्त्यागः त्वभिमानविसर्जनम् । . ईश्वरध्यानम्. त्रिभिश्च करणैः सम्यक् हित्वा वैषयिकी क्रियाम् ॥१२२ स्वात्मैकचिन्तनं यत्तत् ईश्वरध्यानमीरितम् । . ब्रह्मवित्सहवासः. छायेव सर्वदा वासः ब्रह्मविद्भिः सह स्थितिः ॥ १२३ iv-17 Page #143 -------------------------------------------------------------------------- ________________ १३० १२४ सर्ववेदान्तसिद्धान्तसारसंग्रहः. ज्ञाननिष्ठा. यद्यदुक्तं ज्ञानशास्त्रे श्रवणादिकमेषु यः । निरतः कर्मधीहीनः ज्ञाननिष्ठस्स एव हि ॥ समत्वम्. धनकान्ताज्वरादीनां प्राप्तकाले सुखादिभिः । . विकारहीनतैव स्यात् मुखदुःखसमानता ॥ माननाऽसक्तिः. श्रेष्ठं पूज्यं विदित्वा मां मानयन्तु जना भुवि । इसासक्या विहीनत्वं माननासक्तिरुच्यते ॥ एकान्तशीलता. सच्चिन्तनस्य संवाधो विघ्नोऽयं निर्जने ततः । स्थेयमिक एवास्ति चेत्सवैकान्तशीलता ॥ .. १२७ मुमुक्षुता. १२८ संसारबन्धनिर्मुक्तिः कदा झडिति मे भवेत् । इति या सुदृढा बुद्धिः ईरिता सा मुमुक्षुता ॥ दमः, ब्रह्मचर्यादिभिधर्मेंः बुद्धर्दोषनिवृत्तये । दण्डनं दम इसाहुः मनसश्शान्तिसाधनम् ॥ इन्द्रियेष्विन्द्रियार्थेषु प्रवृत्तेषु यदृच्छया । अनुधावति तान्येव मनो वायुमिवानलः ॥ १.३० Page #144 -------------------------------------------------------------------------- ________________ १३१ सर्ववेदान्तसिद्धान्तसारसंग्रहः. इन्द्रियेषु निरुद्धेषु सक्त्वा वेगं मनस्स्वयम् । सयभावमुपादत्ते प्रसादस्तेन जायते ॥ प्रसन्ने सति चित्तेऽस्य मुक्तिस्मिध्यति नान्यथा । मनःप्रसादस्य निदानमेव निरोधनं यत्सकलेन्द्रियाणाम् । बाह्येन्द्रिये साधु निरुध्यमाने वाह्यार्थभागो मनसो वियुज्यते॥१.३२ तेन स्वदौष्टयं परिमुच्य चित्तं शनैश्शनैश्शान्तिमुपाददाति । चित्तस्य वाह्यार्थविमोक्षमेव मोक्षं विदुर्मोक्षणलक्षणज्ञाः ॥ १३३ दमं विना साधु मनःप्रसादहेतुं न विद्मस्सुकरं मुमुक्षोः। दमेन चित्तं निजदोपजातं विसृज्य शान्ति समुपैति शीघ्रम्॥१३४ प्राणायामाद्भवति मनसो निश्चलत्वं प्रसादो यस्याप्यस्य प्रतिनियतदिग्देशकालाद्यवेक्ष्य । सम्यग्दृष्टया कचिदपि तया नो दमो हन्यते तत् ___कुर्याद्धीमान् दममनलसश्चित्तशान्यै प्रयत्नात् ॥ १३५ सर्वेन्द्रियाणां गतिनिग्रहेण भोग्येषु दोषाधवमर्शनेन । ईशप्रसादाच्च गुरोः प्रसादात् शान्ति समायासचिरेण चित्तम् ॥ तितिक्षा. आध्यात्मिकादि यहःखं प्राप्तं प्रारब्धवेगतः । अचिन्तया तत्सहनं तितिक्षेति प्रचक्षते ॥ शीक्षा तितिक्षा सदृशी मुजुक्षोः न विद्यतेऽसौ पविना न भिद्यते। यायेर धीराः कवचीय विघ्नान सास्तृणीकृत जयन्ति मायाम्। क्षमावतामेव हि योगसिद्धिः स्वाराज्यलक्ष्मीसुखभोगसिद्धिः । क्षमाविहीना निपतन्ति विनैः वातैर्हताः पर्णचया इव मात् ॥ Page #145 -------------------------------------------------------------------------- ________________ १३२ सर्ववेदान्तसिद्धान्तसारसंग्रहः. तितिक्षया तपो दानं यज्ञं तीर्थं व्रतं श्रुतम् । भूतिस्स्वर्गोऽपवर्गश्च प्राप्यते तत्तवर्षिभिः ॥ १४० ब्रह्मचर्यमहिंसा च साधनामपि चाहणम् । पराक्षेपादिसहनं तितिक्षोरेव सिद्धयति ॥ साधनेष्वपि सर्वेषु तितिक्षोत्तमसाधनम् । यत्र विघ्नाः पलायन्ते दैविका अपि भौतिकाः ॥ .. १४२ तितिक्षोरेव विघ्नेभ्यः त्वनिवर्तितचेतसः । सिध्यन्ति सिद्धयस्सर्वा अणिमाद्याः समृद्धयः ॥ १४३ तस्मान्मुमुक्षोरधिका तितिक्षा संपादनीयेप्सितकार्यसिद्धयै । तीवा मुमुक्षा च महत्युपेक्षा चोभे तितिक्षा सहकारि कारणम् ॥ तत्तत्कालसमागतामयततेश्शान्यै प्रवृत्तो यदि . स्यात्तत्तत्परिहारकौषधरतस्तचिन्तने तत्परः । तद्भिक्षुश्श्रवणादिधर्मरहितो भूत्वा मृतश्चत्ततः किं सिद्धं फलमाप्नयादुभयथा भ्रष्टो भवेत्स्वार्थतः॥ १४५ योगमभ्यस्यतो भिक्षोः योगाचलितमानसः । प्राप्य पुण्यकृतान् लोकान् इसादि प्राह केशवः ॥ १४६ न तु कृत्वैव सन्यासं तूष्णीमेव मृतस्य हि । पुण्यलोकगतिं व्रते भगवान्नयासमात्रतः ॥ न च सन्यसनादेव सिद्धिं समधिगच्छति । इसनुष्ठेयसंसागात् सिद्धयभावमुवाच च ॥ तस्मात्तितिक्षया सोढ़ा तत्तदुःखमुपागतम् । कुर्याच्छक्त्यनुरूपेण श्रवणादि शनैश्शनैः ॥ प्रयोजनं तितिक्षायाः साधितायाः प्रयत्नतः । प्राप्तदुःखासहिष्णुत्वे न किंचिदपि दृश्यते ॥ Page #146 -------------------------------------------------------------------------- ________________ सर्ववेदान्तसिद्धान्तसारसंग्रहः. १३३ संन्यासः, साधनत्वेन दृष्टानां सर्वेषामपि कर्मणाम् । विधिना यः परिसागः स संन्यासस्सतां मतिः ॥ १५१ उपरमयति कर्माणीत्युपरतिशब्देन कथ्यते न्यासः ।। न्यासेन हि सर्वेषां श्रुसा प्राप्तो विकर्मणां सागः ॥ १५२ कर्मणा साध्यमानस्यानिसत्वं श्रूयते यतः । कर्मणाऽनेन किं नियफलेप्सोः परमार्थिनः॥ उत्पाद्यमाप्यं संस्कार्य विकार्य परिगण्यते ।। चतुर्विधं कर्मसाध्यं फलं नान्यदितः परम् ॥ नैतदन्यतरं ब्रह्म कदा भवितुमर्हति । स्वतस्सिद्धं सर्वदाऽऽतं शुद्धं निर्मलमक्रियम् ॥ १५५ न चास्य कश्चिजनितेसागमेन निषिध्यते । कारणं ब्रह्म तत्तस्मात् ब्रह्म नोत्पाद्यमिष्यते ॥ आप्नाप्ययोस्तु भेदश्चेत् आप्ता चाप्यमवाप्यते । आप्तस्वरूपमेवैतत् ब्रह्म नाप्यं कदाचन ॥ १५७ मलिनस्यैव संस्कारो दर्पणादेरिहेष्यते । व्योमवन्निसशुद्धस्य ब्रह्मणो नैव संस्क्रिया ॥ केन दुष्टेन युज्येत वस्तु निर्मलमक्रियम् । यद्योगादागतं हो संस्कारो विनिवर्तयेत् ॥ १५९ निर्गुणस्य गुणाधानं अपि नैवोपपद्ये । केवलो निर्गुणश्चेति नैर्गुण्यं श्रूयते यतः ॥ सावयवस्य क्षीरादेः वस्तुनः परिणामिनः । येन केन विकारित्वं स्यान्नो निष्कर्मवस्तुनः ॥ १६१ १५८ १६० Page #147 -------------------------------------------------------------------------- ________________ १३४ सर्ववेदान्तसिद्धान्तसारसंग्रहः. निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम् । इसेव वस्तुनस्तत्त्वं श्रुतियुक्तिव्यवस्थितम् ॥ तस्मान्न कर्मसाध्यत्वं ब्रह्मणोऽस्ति कुतश्चन । कर्मसाध्यं त्वनित्यं हि ब्रह्म निसं सनातनम् ॥ देहादिः क्षीयते लोको यथैवं कर्मणा चितः । तथैवामुष्मिको लोको सञ्चितः पुण्यकर्मणा ॥ कृतकत्वमनित्यत्वे हेतुर्जागत सर्वदा । तस्मादनिये स्वर्गादौ पण्डितः को न मुह्यति ॥ जगद्धेतोस्तु नित्यत्वं सर्वेषामपि सम्मतम् । जगद्धेतुत्वमस्यैव वावदीति श्रुतिर्मुहुः || ऐतदात्म्यमिदं सर्वं तत्सयमिति च श्रुतिः । अस्यैव नित्यतां ब्रूते जगद्धेतोस्सतः स्फुटम् ॥ न कर्मणा न प्रजया धनेनेति स्वयं श्रुतिः । कर्मणो मोक्षहेतुत्वं साक्षादेव निषेधति ॥ प्रसग्ब्रह्मविचारपूर्वमुभयोरेकत्वबोधाद्विना कैवल्यं पुरुषस्य सिध्यति परब्रह्मात्मतालक्षणम् । न स्नानैरपि कीर्तनैरपि जपैर्नो कृच्छ्रचान्द्रायणैः नो वाऽप्यध्वरयज्ञदाननिगमैन मन्त्रन्त्रैरपि ॥ १६९ ज्ञानादेव तु कैवल्यं इति श्रुत्या निगद्यते । ज्ञानस्य मुक्तिहेतुत्वं अन्यव्यावृत्तिपूर्वकम् ॥ विवेकिनो विरक्तस्य ब्रह्मनित्यत्ववेदिनः । तद्भावेच्छोरनित्यार्थे तत्सामग्रये कुतोऽरतिः ॥ तस्मादनित्ये स्वर्गादौ साधनत्वेन चोदितम् । नित्यं नैमित्तिकं चापि सर्व कर्म ससाधनम् ॥ १६२ १६३ १६४ १६५ १६६ १६७ १६८ १७० १.७१ १७२ Page #148 -------------------------------------------------------------------------- ________________ सर्ववेदान्तसिद्धान्तसारसंग्रहः. मुमुक्षुणा परित्याज्यं ब्रह्मभावमभीप्सुना । मुमुक्षोरपि कर्मास्तु श्रवणं चापि साधनम् ॥ हस्तवद्रध [य]मेतस्य स्वकार्यं साधयिष्यति । यथा विजृम्भते दीपः ऋजूकरणकर्मणा ॥ तथा विजृम्भते बोधः पुंसो विहितकर्मणा । अतस्सापेक्षितं ज्ञानं अथवाऽपि समुच्चयम् ॥ मोक्षस्य साधनमिति वदन्ति ब्रह्मवादिनः । मुमुक्षोर्युज्यते त्यागः कथं विहितकर्मणः ॥ इति शङ्का न कर्तव्या मूढवत्पण्डितोत्तमैः । कर्मणः फलमन्यत्तु श्रवणस्य फलं पृथक् ॥ वैलक्षण्यं च सामग्रयोः चोभयत्राधिकारिणः । कामी कर्मण्यधिकृतः निष्कामी श्रवणे मतः ॥ अर्थी समर्थ इत्यादि लक्षणं कर्मिणो मतम् । परीक्ष्य लोकानित्यादि लक्षणं मोक्षकाङ्क्षिणः || मोक्षाधिकारी संन्यासी गृहस्थः किल कर्मणि । कर्मणस्साधनं भार्यास्रुक्खुवादिपरिग्रहः ॥ नैवास्य साधनापेक्षा शुश्रूषोस्तु गुरुं विना । उपर्युपर्यहङ्कारो वर्धते कर्मणा भृशम् ॥ अहङ्कारस्य विच्छित्तिः श्रवणेन प्रतिक्षणम् । प्रवर्तकं कर्मशास्त्रं ज्ञानशास्त्रं निवर्तकम् ॥ इत्यादिवैपरीत्यं तत् साधने चाधिकारिणोः । द्वयोः परस्परापेक्षा विद्यते न कदाचन ॥ सामग्रयोश्रो भयोस्तद्वत् उभयत्राधिकारिणोः । ऊर्ध्वं नयति विज्ञानं अधः प्रापयति क्रिया ॥ १३५ १७३ १७४ १७५ १७६ १७७ १.७८ १७९ १८० १८१ १८२ १८३ १८४ Page #149 -------------------------------------------------------------------------- ________________ सर्ववेदान्तसिद्धान्तसारसंग्रहः. कथमन्यान्यसापेक्षा कथं वाऽपि समुच्चयः । यथाऽनेस्तृणकूटस्य तेजसस्तिमिरस्य च ॥ सहयोगो न घटते तथैव ज्ञानकर्मणोः । किमूपकुर्याज्ज्ञानस्य कर्म स्वप्रतियोगिनः ॥ यस्य सन्निधिमावेण स्वयं न स्फूर्तिमिच्छति ॥ १८६ कोटीन्धनाद्रिज्वलितोपि वह्निः अर्कस्य नाहत्युपकर्तुमीषत्। यथा तथा कर्मसहस्रकोटिः ज्ञानस्य किं नु स्वयमेव लीयते॥१८७ एकक श्रयौ हस्तौ कर्मण्यधिकृतावुभौ । सहयोगस्तयोर्युक्तो न तथा ज्ञानकर्मणोः ॥ क; कर्तुमकर्तुं वाऽप्यन्यथा कर्म शक्यते । न तथा वस्तुनो ज्ञानं कर्तृतन्त्रं कदाचन ॥ १८९ यथा वस्तु तथा ज्ञानं प्रमाणेन विजायते ।। नापेक्षते च यत्किंचित् कर्म वा युक्तिकौशलम् ॥ - १९० ज्ञानस्य वस्तुतन्त्रत्वे संशयाद्युदयः कथम् । . अतो न वास्तवं ज्ञानं इति नो शङ्कयतां बुधैः ॥ १९१ प्रमाणासौष्ठववृतं संशयादि न वास्तवम् । वस्तु तावत्परं ब्रह्म नित्यं सत्यं ध्रुवं विभु ॥ १९२ श्रुतिप्रमाणे तज्ज्ञानं स्यादेव निरपेक्षकम् ॥ रूपज्ञानं यथा सम्यक् दृष्टौ सत्यां भवेत्तथा । श्रुतिप्रमाणे सत्येव ज्ञानं भवति वास्तवम् ॥ न कर्म यत्किंचिदपेक्षते हि रूपोपलब्धौ पुरुषस्य चक्षुः । ज्ञानं तथैव श्रवणादिजन्यं वस्तुप्रकाशे निरपेक्षमेव ॥ १९४ कर्तृतन्त्रं भवेत्कर्म कर्मतन्त्रं शुभाशुभम् । प्रमाणतन्त्र विज्ञानं मायातन्त्रमिदं जगत् ॥ Page #150 -------------------------------------------------------------------------- ________________ . १३७ सर्ववेदान्तसिद्धान्तसारसंग्रहः. विद्यां चाविद्यां चेति सहोक्तिरियमुपक्रमतां ? सद्भिः । सत्कर्मोपासनयोः न त्वात्मज्ञानकर्षणोः कापि ॥ १९६ नित्यानित्यपदार्थवोधरहितो यश्चोभयत्र स्रगा द्यर्थानामनुभूतिलग्नहृदयो निर्षिण्णबुद्धिर्जनः । तस्यैवास्य जडस्य कर्म विहितं श्रुत्या विरज्याभितो ___मोक्षेच्छोर्न विधीयते तु परमानन्दाथिनो धीमतः ॥१९७ मोक्षेच्छया यदहरेव विरज्यतेऽसौ । न्यासस्तदैव विहितो विदुषो मुमुक्षोः । श्रुत्या तयैव परया च ततस्सुधीभिः प्रामाणिकोऽयमिति चेतसि निश्चितव्यम् ॥ १९८ स्वापरोक्ष्यस्य वेदादेः साधनत्वं निषेधति । नाहं वेदैर्न तपसेत्यादिना भगवानपि ॥ प्रवृत्तिश्च निवृत्तिश्च द्वे एते श्रुतिगोचरे । प्रवृत्त्या वध्यते जन्तुः निवृत्त्या तु विमुच्यते ॥ २०० यन्न स्वबन्धोऽभिमतो मूढत्यापि कचित्ततः। निवृत्तिः कर्मसंन्यासः कर्तव्यो मोक्षकांक्षिभिः ॥ २०१ न ज्ञानकर्मणोर्यस्मात् सहयोगस्तु युज्यते । तस्मात्त्याज्यं प्रयत्नेन कर्म ज्ञानेच्छुना ध्रुवम् ॥ इष्टसाधनताबुद्धया गृहीतस्यापि वस्तुनः । विज्ञाय फलतां पश्चात् कः पुनस्तत्प्रतीक्षते ॥ उपरतिशब्दो ह्युपरमणं पूर्वदृष्टवृत्तिभ्यः । सोऽयं मुख्यो गौणः चेति च वृत्त्या द्विरूपतां धत्ते ॥२०४ वृत्तेदृश्यपरित्यागो मुख्यार्थ इति कथ्यते । गौणार्थः कर्मसंन्यासः श्रुतेरङ्गतया मतः ॥ २०२ २०३ २०५ iv-18 Page #151 -------------------------------------------------------------------------- ________________ ૧૨૮ 'सर्ववेदान्तसिद्धान्तसारसंग्रहः. पुंसः प्रधानसिद्धयर्थं अङ्गस्याश्रयणं ध्रुवम् । कर्तव्यमङ्गहीनं चेत् प्रधानं नैव सिध्यति ॥ संन्यसेत् सुविरक्तस्सन् इहामुत्रार्थतत्सुखात् । अविरक्तस्य संन्यासो निष्फलोऽयाज्ययागवत् ॥ संन्यस्य तु यतिः कुर्यात् न पूर्वविषयस्मृतिम् । तांतां तत्स्मरणे तस्य जुगुप्सा जायते यतः ॥ २०६ २०७ २०८ श्रद्धा. २०९ गुरुवेदान्तवाक्येषु बुद्धिर्या निश्चयात्मिका । समयेव सा श्रद्धा निदानं मुक्तिसिद्धये ॥ श्रद्धावतामेव सतां पुमर्थः समीरितस्सिद्ध्यति नेतरेषाम् । उक्तं सुसूक्ष्मं परमार्थतत्वं श्रद्धत्स्व सौम्येति च वक्ति वेदः ॥ २१० श्रद्धाविहीनस्य तु न प्रवृत्तिः प्रवृत्तिशून्यस्य न साध्यसिद्धिः । अश्रद्धयैवाभिहताश्च सर्वे मज्जन्ति संसारमहासमुद्रे || २११ दैवे च वेदे च गुरौ च मन्त्रे तीर्थे महात्मन्यपि भेषजे च । श्रद्धा भवत्यस्य यथा यथाऽन्तः तथा तथा सिद्धिरुदेति पुंसाम् ॥ अस्तीयेवोपलब्धव्यं वस्तुसद्भावनिश्चयात् । सद्भावनिश्चयस्तस्य श्रद्धया शास्त्रसिद्धया || तस्माच्छ्रद्धा सुसंपाचा गुरुवेदान्तवाक्ययोः । मुमुक्षोः श्रद्दधानस्य फलं सिद्ध्यति नान्यथा ॥ यथार्थवादिता पुंसां श्रद्धाजननकारणम् । वेदस्येश्वरवाक्यत्वात् यथार्थत्वे न संशयः ॥ २१३ २१४ २१५ मुक्तस्येश्वररूपत्वात् गुरोर्वागपि तादृशी । तस्मात्तद्वाक्ययोश्रद्धा सतां सिद्धयति धीमताम् ॥ २१६ Page #152 -------------------------------------------------------------------------- ________________ सर्ववेदान्तसिद्धान्तसारसंग्रहः. चित्तसमाधानम्. श्रुत्युक्तार्थावगाहाय विदुषा ज्ञेयवस्तुनि । चित्तस्य सम्यगाधानं समाधानमितीर्यते ॥ २१७ चित्तस्य साध्यैकपरत्वमेव घुमर्थसिद्धेनियमेन कारणम् । नैवान्यथा सिद्धयति साध्यमीपत् मनःप्रमादे विफलः प्रयत्नः ॥ चित्तं च दृष्टिं करणं तथाऽन्यत् एकत्र बध्नाति हि लक्ष्यभेत्ता । किंचित्पमादे सति लक्ष्यभेतुः वाणमयोगो विफलो यथा तथा । सिद्धश्चित्तसमाधानं असाधारणकारणम् । यतस्ततो मुमुक्षूणां भवितव्यं सदाऽमुना ॥ २२० असन्ततीववैराग्यं फललिप्सा महतरा । तदेतदुभयं विद्यात् समाधानस्य कारणम् ॥ २२१ बहिरङ्गं श्रुतिः माह ब्रह्मचर्यादिमुक्तये । शमादिषदमेवैतत् अन्तरङ्गं विदुर्बुधाः ॥ २२२ अन्तरङ्गं हि बलवत् बहिरङ्गाद्यतस्ततः । शमादिपर्टी जिज्ञासोः अवश्यं भाव्यमान्तरम् ॥ २२३ अन्तरङ्गविहीनस्य कृतश्रवणकोटयः । न फलन्ति यथा योङः अधीरस्यास्त्रसम्पदः ॥ २२४ मुमुक्षुत्वम्. ब्रह्मात्मैकत्वविज्ञानात् यद्विद्वान्मोक्तुमिच्छति । संसारपाशबन्धं तत् मुमुक्षुत्वं निगद्यते ॥ २२५ साधनानां तु सर्वेषां मुमुक्षा मूलकारणम् । अनिच्छोरप्रवृत्तस्य क श्रुतिः क नु तत्फलम् ॥ २२६ तीव्रमध्यममन्दातिमन्दभेदाच्चतुर्विधा । मुमुक्षा तत्पकारोऽपि कीर्सते श्रूयतां बुधैः ॥ २२७ Page #153 -------------------------------------------------------------------------- ________________ सर्ववेदान्तसिद्धान्तसारसंग्रहः. तापैस्त्रिभिर्नित्यमनेकरूपैः संतप्यमानः क्षुभितान्तरात्मा । परिग्रहं सर्वमनर्थबुद्धया जहाति सा तीव्रतरा मुमुक्षा ॥ २२८ तापत्रयं तत्रमवेक्ष्य वस्तु दृष्टा कळत्रं तनयान्विहातुम् । मध्ये द्वयोर्लोडनमात्मनो यत् सैषा मता माध्यमिकी मुमुक्षा ॥ २२९ मोक्ष कालोsस्ति किमद्य मे त्वरा भुक्त्वैव भोगान् कृतसर्वकार्यः । मुक् तिष्येऽहमति बुद्धिः एषैव मन्दा कथिता मुमुक्षा ॥ २३० मार्गे प्रयातुर्मणिलाभवन्मे लभेत मोक्षो यदि तर्हि धन्यः । इसाशया मूढधियां मतिर्या सैषाऽतिमन्दाऽभिमता मुमुक्षा ॥ २३१ जन्मानेकसहस्रेषु तपसाऽऽराधितेश्वरः । तेन निश्शेषनिर्धूतहृदयस्थितकल्मषः ॥ शास्त्रगुणदोषज्ञो भोग्यमात्रे विनिस्पृहः । निसानियपदार्थज्ञो मुक्तिकामो दृढव्रतः ॥ निष्टप्तमग्निना पात्रं उद्वास्य त्वरया यथा । जहाति गेहं तद्वच तीव्रमोक्षेच्छया द्विजः ॥ स एव सद्यस्तरात संसृतिं गुर्वनुग्रहात् । यस्तु तीव्र मुमुक्षुस्स्यात् स जीवन्नेव मुच्यते ॥ जन्मान्तरे मध्यमस्तु तदन्यस्तु युगान्तरे | चतुर्थः कल्पकोटयां वा नैव वन्धाद्विमुच्यते ॥ नृजन्म जन्तोरतिदुर्लभं विदुः ततोऽपि पुंस्त्वं च ततो विवेकः । लब्ध्वा तदेतत्रितयं महात्मा यतेत मुक्त्यै सहसा विरक्तः ॥ २३७ पुत्रमित्रकळत्रादिसुखं जन्मनि जन्मनि । मर्त्यत्वं पुरुषत्वं च विवेकश्च न लभ्यते ॥ २३६ १४० लब्ध्वा सुदुर्लभतरं नरजन्म जन्तुः तत्रापि पौरुषमतस्सदसद्विवेकम् । २३२ २३३ २३४ २३५ २३८ Page #154 -------------------------------------------------------------------------- ________________ १४१ २४० २४१ २४२ सर्ववेदान्तसिद्धान्तसारसंग्रहः. संप्राप्य चैहिकसुखाभिरतो यदि स्यात् धिक्तस्य जन्म कुमतेः पुरुषाधमस्य ॥ खादते मोदते नियं शुनकस्सूकरः खरः ।। तेषामेषां विशेषः कः वृत्तिर्येषां तु तैस्समः ॥ यावन्नाश्रयते रोगो यावन्नाक्रमते जरा ।। यावन्न धीविपर्येति यावन्मृत्युं न पश्यति ॥ तावदेव नरस्स्वस्थः सारग्रहणतत्परः । विवेकी प्रयतेताशु भवबन्धविमुक्तये ॥ देवषिपितृमीर्णबन्धमुक्तास्तु कोटिशः ।। भवबन्धविमुक्तस्तु यः कश्चिद्ब्रह्मवित्तमः ॥ अन्तर्वन्धेन बद्धस्य किंवहिर्वन्धमोचनैः । तदन्तर्बन्धमुक्त्यर्थं क्रियतां कृतिभिः कृतिः ॥ २४४ कृतिपर्यवसानैव मता तीव्रमुमुक्षुता । अन्या तु रञ्जनामात्रा यत्र नो दृश्यते कृतिः ॥ २४५ गेहादिसर्वमपहाय लघुत्वबुद्धया सौख्येच्छया स्वपति नानलमाविविक्षोः । कान्ताजनस्य नियता सुदृढा त्वरा या सैषा फलान्तगमने करणं मुमुक्षोः ॥ निसानियविवेकश्च देहक्षणिकतामतिः । मृत्योर्मोतिश्च तापश्च मुमुक्षावृद्धिकारणम् ॥ २४७ शिरो विवेकस्त्वसन्तं वैराग्यं वपुरुच्यते । शमादयप्पडङ्गानि मोक्षेच्छा प्राण इष्यते ॥ २४८ ईदृशाङ्गसमायुक्तो जिज्ञामुर्युक्तिकोविदः । शूरो मृत्यु निहन्येव सम्यक् ज्ञानासिना ध्रुवम् ॥ २४९ Page #155 -------------------------------------------------------------------------- ________________ १४२ सर्ववेदान्तसिद्धान्तसारसंग्रहः. उक्तसाधनसंपन्नो जिज्ञासुर्यतिरात्मनः । जिज्ञासायै गुरुं गच्छेत् समित्पाणिनयोज्ज्वलः ॥ २५० श्रोत्रियो ब्रह्मनिष्ठो यः प्रशान्तस्समदर्शनः । निर्ममो निरहङ्कारो निन्द्रो निप्परिग्रहः ॥ अनपेक्षश्शुचिर्दक्षः करुणामृतसागरः । एवंलक्षणसंपन्नः स गुरुर्ब्रह्मवित्तमः ॥ उपासाद्यः प्रयत्नेन जिज्ञासोस्साध्यसिद्धये ॥ २५२ जन्मानेकशतैस्सदादरयुजा भक्सा समाराधितो भक्तैर्वैदिकलक्षणेन विधिना संतुष्ट ईशः स्वयम् । साक्षाच्छ्रीगुरुरूपमेस कृपया दृग्गोचरस्सन् प्रभुः ____ तत्त्वं साधु विबोध्य तारयति तान् संसारदुःखार्णवात्॥२५३ अविद्याहृदयग्रन्थिवन्धमोक्षो भवेद्यतः । तमेव गुरुरिसाहुः गुरुशब्दार्थवेदिनः ॥ २५४ शिव एव गुरुस्साक्षात् गुरुरेव शिवस्स्वयम् । उभयोरन्तरं किंचित् न द्रष्टव्यं मुमुक्षुभिः ॥ बन्धमुक्तं ब्रह्मनिष्ठं कृतकृसं भजेद्गुरुम् । यस्य प्रसादात्संसारसागरो गोष्पदायते ॥ शुश्रूपया सदा भक्त्या प्रणामैर्विनयोक्तिभिः । प्रसन्नं गुरुमासाद्य प्रष्टव्यं ज्ञेयमात्मनः ॥ भगवन् करुणासिन्धो भवसिन्धोर्भवान् तरिः । यमाश्रियाश्रमेणैव परं पारं गता बुधाः ॥ जन्मान्तरकृतानन्तपुण्यकर्मफलोदयः । अद्य संनिहितो यस्मात् त्वत्कृपापात्रमस्म्यहम् ॥ २५९ Page #156 -------------------------------------------------------------------------- ________________ सर्ववेदान्तसिद्धान्तसारसंग्रहः. संप्रीतिमक्ष्णोर्वदनप्रसादं आनन्दमन्तःकरणस्य सद्यः । विलोकनं ब्रह्मविदस्तनोति छिनत्ति मोहं मुगर्ति व्यनक्ति ॥२६० हुताशनानां शशिनामिनानां अप्यर्बुदं वाऽपि न यनिहन्तुम् । शक्नोति तवान्तमनन्तमान्तरं हन्यात्मवेत्ता सकृदीक्षणेन ॥२६१ दुष्पारे भवसागरे जनिमृतिव्याध्यादिदुःखोत्कटे घोरे पुत्रकळत्रमित्रबहुळग्राहाकरे भीकरे । कर्मोत्तुङ्गतरङ्गभङ्गनिकरैराकृष्यमाणो मुहुः यातायातगतिभ्रमेण शरणं किंचिन्न पश्याम्यहम् ॥२६२ केन वा पुण्यशेषेण तव पादाम्बुजद्वयम् । दृष्टवानस्मि मामात मृसोनाहि दयादृशा ॥ २६३ वदन्तमेवं तं शिष्यं दृष्टचैव दयया गुरुः । दद्यादभयमेतस्मै मा भैप्टेति मुहुर्मुहुः ॥ २६४ विद्वन मृत्युभयं जहीहि भवतो नास्त्येव मृत्युः कचित् निसस्य द्वयवर्जितस्य परमानन्दात्मनो ब्रह्मणः । भ्रान्सा किंचिदवेक्ष्य भीतमनसा मिथ्या त्वया कथ्यते मां त्राहीति हि सुप्तवत्मालपनं शून्यात्मकं ते मृषा ॥२६५ निद्रागाढतमोवृतः किल जनस्स्वप्ने भुजङ्गादिना ग्रस्तं स्वं समवेक्ष्य यत्प्रलपति त्रासाद्धतोस्मीसलम् । आप्तेन प्रतिबोधितः करतलेनाताब्य पृष्टस्स्वयं किंचिन्नेति वदसमुष्य वचनं स्यात्तत्किमर्थं वद ॥२६६ रज्जोस्तु तत्त्वमनवेक्ष्य गृहीतसर्प भावः पुमानयमहिर्वसतीति मोहात् । आक्रोशति प्रतिबिभेति च कम्पते तत् मिथ्यैव नात्र भुजगोस्ति विचार्यमाणे ॥ २६७ Page #157 -------------------------------------------------------------------------- ________________ १४४ तद्वत्त्वयाऽप्यात्मन उक्तमेतत् जन्माप्ययव्याधिजरादिदुःखम् । मृषैव सर्व भ्रमकल्पितं ते सम्यग्विचार्यात्मनि मुञ्च भीतिम्॥ २६८ भवाननात्मनो धर्मान् आत्मन्यारोप्य शोचति । तदज्ञानकृतं सर्वं भयं सक्त्वा सुखी भव ॥ शिष्य : सर्ववेदान्तासिद्धान्तसारसंग्रहः. - श्रीमद्भिरुक्तं सकलं मृषेति दृष्टान्त एव ह्युपपद्यते तत् । दाष्टन्तिकेनैव भवादिदुःखं प्रसक्षतस्सर्वजनप्रसिद्धम् ॥ प्रत्यक्षेणानुभूतार्थः कथं मिथ्यात्वमर्हति । चक्षुषो विषयं कुम्भं कथं मिथ्या करोम्यहम् ॥ विद्यमानस्य मिथ्यात्वं कथं नु घटते प्रभो । प्रत्यक्षं खलु सर्वेषां प्रमाणं प्रस्फुटार्थकम् ॥ मर्सस्य मम जन्मादिदुःखभाजोल्पजीविनः । ब्रह्मत्वमपि नियत्वं परमानन्दता कथम् ॥ क आत्मा कस्त्वनात्मा च किमु लक्षणमेतयोः । आत्मन्यनात्मधर्माणां आरोपः क्रियते कथम् ॥ किमज्ञानं तदुत्पन्नभयत्यागोऽपि वा कथम् । किमु ज्ञानं तदुत्पन्नसुखप्राप्तिश्च वा कथम् ॥ सर्वमेतद्यथापूर्व करामलकवत्स्फुटम् । प्रतिपादय मे स्वामिन् श्रीगुरो करुणानिधे ॥ श्रीगुरु : २६९ २७० २७१ २७२ २७३ २७४ २७५ २७६ धन्यः कृतार्थस्त्वमहो विवेकः शिवप्रसादस्तव विद्यते महान् । विसृज्य तु प्राकृतलोकमार्ग ब्रह्मावगन्तुं यतसे यतस्त्वम्॥ २७७ शिवप्रसादेन विना न सिद्धि: शिवप्रसादेन विना न बुद्धिः । शिवप्रसादेन विना न युक्तिः शिवप्रसादेन विना न मुक्तिः ॥ २७८ Page #158 -------------------------------------------------------------------------- ________________ सर्ववेदान्तसिद्धान्तसारसंग्रहः. यस्य प्रसादेन विमुक्तसङ्गाः शुकादयस्संसृतिबन्धमुक्ताः। तस्य प्रसादो बहुजन्मलभ्यः भक्सैकगम्यो भवमुक्तिहेतुः ॥२७९ विवेको जन्तूनां प्रभवति जनिष्वेव बहुषु प्रसादादेवैशादहुसुकृतपाकोदयवशात् । यतस्तस्मादेव त्वमपि परमार्थावगमने __कृतारम्भः पुंसामिदमिह विवेकस्य तु फलम् ॥ २८० मर्सत्वसिद्धरपि पुंस्त्वसिद्धेः विप्रत्वसिद्धेश्च विवेकसिद्धेः । वदन्ति मुख्यं फलमेव मोक्षं व्यर्थं समस्तं यदि चेन्न मोक्षः॥२८१ प्रश्नस्समीचीनतरस्तवायं यदात्मतत्त्वावगमे प्रवृत्तिः। ततस्तवैतत्सकलं समूलं निवेदयिष्यामि मुदा शृणुष्व ॥ २८२ . मृषात्वनिरूपणम्. मर्सत्वं त्वयि कल्पितं भ्रमवशात्तेनैव जन्मादयः ____ तत्संभावितमेव दुःखमपि ते नो वस्तुतस्तन्मृपा । निद्रामोहवशादुपागतसुखं दुःखं च किं नु त्वया ससत्वेन विलोकितं कचिदपि ब्रूहि प्रबोधागमे ॥ २८३ पलोकैरनुभूयमानः प्रयक्षतोऽयं सकलप्रपञ्चः । मृषा स्यादिति शङ्कनीयं विचारशून्येन विमुह्यता त्वया॥२८४ 'दिवान्धदृष्टस्तु दिवाऽन्धकारः प्रयक्षसिद्धोऽपि स किं यथार्थः । तद्वद्भमेणावगतः पदार्थः भ्रान्तस्य ससस्सुमतेम॒षैव ॥ २८५ घटोऽयमित्यत्र घटाभिधानः प्रयक्षतः कश्चिदुदेति दृष्टेः ।। विचार्यमाणे स तु नास्ति तत्र मृदस्ति तद्भावविलक्षणा सा॥२८६ प्रादेशमात्रः परिदृश्यतेऽर्कः शास्त्रेण संदर्शितलक्षयोजनः । मानान्तरेण कचिदति बाधां प्रसक्षमप्यत्र हि न व्यवस्था ॥२८७ iv-19 Page #159 -------------------------------------------------------------------------- ________________ सर्ववेदान्तसिद्धान्तसारसंग्रहः. तस्मात्त्वयदं भ्रमतः प्रतीतं मपैव नो ससमवेहि साक्षात् । ब्रह्म त्वमेवासि सुखस्वरूपं त्वत्तो न भिन्नं विचिनुष्य बुद्धौ ॥ २८८ लोकान्तरे वाsत्र गुहान्तरे वा तीर्थान्तरे कर्मपरम्परान्तरे । शास्त्रान्तरे नास्त्यनुपश्यतामिह स्वयं परं ब्रह्म विचार्यमाणे ॥२८९ तत्त्वमात्मस्थमज्ञात्वा मूढशास्त्रेषु मुह्यति । गोपः कक्षगतं छागं यथा कूपेषु दुर्मतिः ॥ स्वमात्मानं परं मत्वा परमात्मानमन्यथा । विग्यते पुनस्स्वात्मा वहिः कोशेषु पण्डितैः ॥ विस्मृत्य वस्तुनस्तत्त्वं अध्यारोप्य च वस्तुनि । अवस्तुतां च तद्धर्मान् सुधा शोचति नान्यथा ॥ आत्मानात्मविवेकः. १४६ आत्मानात्मविवेकं ते वक्ष्यामि शृणु सादरः । यस्य श्रवणमात्रेण मुच्यतेऽनात्मबन्धनात् ॥ इत्युक्त्वाऽभिमुखीकृत्य शिष्यं करुणया गुरुः । अध्यारोपापवादाभ्यां निष्प्रपञ्चं प्रपञ्चयन् ॥ arrataयत्तत्त्वं शास्त्रदृष्टेन वर्त्मना । सर्वेषामुपकाराय तत्मकारोऽत्र दर्श्यते ॥ अध्यारोपः. वस्तुन्यस्त्वारोपो यः सोध्यारोप इतीर्यते । असर्पभूते रज्ज्वादौ सर्पत्वारोपणं यथा ॥ वस्तुतात्परं ब्रह्म सत्यज्ञानादिलक्षणम् । इदमारोपितं यत्र भाति खे नीलतादिवत् || . २९० २९१ २९२ २९३ २९ २९६ २९७ Page #160 -------------------------------------------------------------------------- ________________ सर्ववेदान्तसिद्धान्तसारसंग्रहः. - - १४७ २९८ २९९ अज्ञानम. तत्कारणं यदज्ञानं सकार्य सद्विलक्षणम् । अवस्त्वित्युच्यते सद्भिः यस्य बाधा प्रदृश्यते ॥ अवस्तु तत्प्रमाणैर्यत् बाध्यते शुक्तिरूप्यवत् । न बाध्यते यत्तद्वस्तु त्रिषु कालेषु शुक्तिवत् ॥ शुक्तेर्बाधा न खल्वस्ति रजतस्य यथा तथा । अवस्तुसंज्ञितं यत्तत् जगदध्यासकारणम् ॥ सदसद्यामनिर्वाच्यं अज्ञानं त्रिगुणात्मकम् । वस्तु तद्भावबोधैकवाध्यं तद्भावलक्षणम् ॥ मिथ्यासंबन्धतस्तत्र ब्रह्मण्याश्रित्य तिष्ठति । मणौ शक्तिर्यथा तद्वत् नैतदाश्रयदूषकम् ॥ सद्भावे लिङ्गमेतस्य कार्यमेतच्चराचरम् । मानं श्रुतिः स्मृतिश्चाज्ञोऽहमित्यनुभवोपि च ॥ अज्ञानं प्रकृतिश्शक्तिः अविद्येति निगद्यते । तदेतत्सन्न भवति नासद्वा शुक्तिरूप्यवत् ॥ सतो भिन्नमभिन्नं वा न दीपस्य प्रभा यथा । न सावयवमन्यद्वा वीजस्याङ्करवत् कचित् ॥ अत एतदनिर्वाच्यं इत्येव कवयो विदुः । समष्टिव्यष्टिरूपेण द्विधाऽज्ञानं निगद्यते ॥ नानात्वेन प्रतीतानां अज्ञानानामभेदतः । एकत्वेन समष्टिस्स्यात् . भूरुहाणां वनं यथा ॥ इयं समष्टिरुत्कृष्टा सत्त्वांशोत्कर्षतः पुरा । मायेति कथ्यते सद्भिः शुद्धसत्त्वैकलक्षणा ॥ ३०५ ३०६ ३०८ Page #161 -------------------------------------------------------------------------- ________________ ३१० ३११ सर्ववेदान्तसिद्धान्तसारसंग्रह ईश्वरः. मायोपहितचैतन्यं साभासं सत्वहितम् । सर्वज्ञत्वादिगुणकं सृष्टिस्थित्यन्तकारणम् ॥ अव्याकृतं तदव्यक्तं ईश इत्यपि गीयते । सर्वशक्तिगुणोपेतः सर्वज्ञानावभासकः ॥ स्वतन्त्रस्सत्यसङ्कल्पः सत्यकामस्स ईश्वरः । तस्यैतस्य महाविष्णोः महाशक्तिर्महीयसः ॥ सर्वज्ञत्वेश्वरत्वादिकारणत्वान्मनीषिणः । कारणं वपुरित्याहुः समष्टिं सत्त्वहितम् ॥ आनन्दप्रचुरत्वेन साधकत्वेन कोशवत् । सैषाऽऽनन्दमयः कोशः इतीशस्य निगद्यते ॥ सर्वोपरमहेतुत्वात् सुषुप्तिस्थानमिष्यते । प्राकृतः प्रलयो यत्र श्राव्यते श्रुतिभिर्मुहुः ॥ अज्ञानं व्यष्ट्यभिप्रायादनेकत्वेन भिद्यते । अज्ञानवृत्तयो नाना तत्तणविलक्षणाः ॥ वनस्य व्यष्ट्यभिप्रायाद्रुहा इत्यनेकता। यथा तथैवाज्ञानस्य व्यष्टितस्स्यादनेकता ॥ समस्तमपि च व्यस्तं गुणैर्यद्वयाप्य तिष्ठति । ततस्समष्टिव्यष्टित्वव्यपदेशोऽस्य युज्यते ॥ व्यष्टिर्मलिनसत्वैषा रजसा तमसा यतः । प्रत्यगात्मा. ततो निकृष्टा भवति योपाधिः प्रत्यगात्मनः ॥ चैतन्यं व्यष्ट्यवच्छिन्नं प्रत्यगात्मेति गीयते । ३१६ Page #162 -------------------------------------------------------------------------- ________________ १४९ ३२१ ३२२ सर्ववेदान्तसिद्धान्तसारसंग्रहः. जीवः. साभासव्यष्टयुपहितसत्तादात्म्येन तद्गुणैः ॥ अभिभूतस्स एवात्मा जीव इत्यभिधीयते । किंचिज्ज्ञत्वानीश्वरत्वसंसारित्वादिधर्मवान् ॥ अस्य व्यष्टिरहंकारकारणत्वेन कारणम् । वपुस्तत्राभिमान्यात्मा प्राज्ञ इत्युच्यते बुधैः ॥ प्राज्ञत्वमस्यैकाज्ञानभासकत्वेन सम्मतम् । व्यष्टेनिकृष्टत्वेनास्य नानेनाज्ञानभासकम् ॥ स्वरूपाच्छादकत्वेनाप्यानन्दप्रचुरत्वतः । कारणं वपुरानन्दमयः कोश इतीर्यते ॥ अस्यावस्था सुषुप्तिस्स्यात् यत्रानन्दः प्रकृष्यते । एषोऽहं मुखमस्वाप्सं न तु किंचिदवेदिषम् ॥ इसानन्दसमुत्कृष्टः प्रबुद्धेषु प्रदृश्यते । समष्टेरपि च व्यष्टेः उभयोर्वनवृक्षवत् ॥ अभेद एव नो भेदः जात्येकत्वेन वस्तुतः। अभेद एव ज्ञातव्यः तथेशपाज्ञयोरपि ॥ सत्युपाध्योरभिन्नत्वे क भेदस्तद्विशिष्टयोः । एकीभावे तरङ्गाये को भेदः प्रतिविम्बयोः ॥ अज्ञानतदवच्छिन्नाभासयोरुभयोरपि । आधारं शुद्धचैतन्यं यत्तत्तुर्यमितीर्यते ॥ एतदेवाविविक्तं सत् उपाधिभ्यां च तद्गुणैः। महावाक्यार्थवाच्यार्थः विविक्तं लक्ष्य इष्यते ॥ ३२४ ३२५ ३२६ ३२७ ३२८ Page #163 -------------------------------------------------------------------------- ________________ १५० ३३० ३३४ सर्ववेदान्तसिद्धान्तसारसंग्रहः. जगत्सर्गः. अनन्तशक्तिसंपन्नो मायोपाधिक ईश्वरः। ईक्षामात्रेण सृजति विश्वमेतच्चराचरम् ॥ अद्वितीयस्वमात्रोसौ निरुपादन ईश्वरः । स्वयमेव कथं सर्व सृजतीति नं शङ्कयताम् ॥ निमित्तमप्युपादानं स्वयमेवाभवत् प्रभुः । चराचरात्मकं विश्वं सृजत्यवति लुम्पति ॥ स्वप्राधान्येन जगतो निमित्तमपि कारणम् । उपादानं तथोपाधिपाधान्येन भवत्ययम् ॥ यथालूता निमित्तं च स्वप्रधान तथा भवेत् । स्वशरीरप्रधानत्वे नोपादानं तथेश्वरः ॥ तमःप्रधानप्रकृतिविशिष्टात् परमात्मनः । भूतानि. अभूत्सकाशादाकाशं आकाशाद्वायुरुच्यते ॥ वायोरग्निस्तथैवाग्नेः आपोऽन्यः पृथिवी क्रमात् । शक्तेस्तमःप्रधानत्वं तत्कायें जाड्यदर्शनात् ॥ आरम्भन्ते कार्यगुणान् ये कारणगुणा हि ते । एतानि सूक्ष्मभूतानि भूतमात्रा अपि क्रमात् ॥ एतेभ्यस्सूक्ष्मभूतेभ्यः सूक्ष्मदेहा भवन्त्याप । स्थूलान्यपि च भूतानि चान्योन्यांशविमेलनात् ॥ लिङ्गशरीरम्. अपञ्चीकृतभूतेभ्यो जातं सप्तदशाङ्गकम् । संसारकारणं लिङ्गं आत्मनो भोगसाधनम् ॥ ३३८ Page #164 -------------------------------------------------------------------------- ________________ सर्ववेदान्तसिद्धान्तसारसंग्रहः श्रोत्रादिपञ्चकं चैव वागादीनां च पञ्चकम् । माणादिपञ्चकं बुद्धिमनसी लिङ्गमुच्यते ॥ धीन्द्रियाणि. श्रोत्रत्वक्चक्षुर्जाघ्राणानि पच जातानि । आकाशादीनां सत्त्वांशेभ्यो धीन्द्रियाण्यनुक्रमतः ॥ अन्तःकरणम्. आकाशादिगताः पञ्च सात्त्विकांशाः परस्परम् । मिलित्वैवान्तःकरणं अभवत्सर्वकारणम् ॥ १५१ ३४० ३४१ ३४२ प्रकाशकत्वादेतेषां सात्त्विकांशत्वमिष्यते । प्रकाशकत्वं सत्त्वस्य स्वच्छत्वेन यतस्ततः ॥ तदन्तःकरणं वृत्तिभेदेन स्याच्चतुर्विधम् । मनो बुद्धिरहङ्कारः चित्तं चेति तदुच्यते ॥ संकल्पान्मन इत्याहु: बुद्धिरर्थस्य निश्चयात् । अभिमानादहङ्कारः चित्तमर्थस्य चिन्तनात् ॥ मनस्यपि च बुद्धौ च चित्ताहङ्कारयोः क्रमात् । अन्तर्भावोत्र बोद्धव्यः लिङ्गलक्षणसिद्धये ॥ चिन्तनं च मनोधर्मसंकल्पादि यथा ततः । अन्तर्भावो मनस्यैव सम्यक्चित्तस्य सिद्ध्यति ॥ देवत्येव भावो दृढतरो धियः । दृश्यतेऽहं कुतस्तस्मात् ' अन्तर्भावोऽत्र युज्यते ॥ तस्मादेव तु बुद्धेः कर्तृत्वं तदितरस्य करणत्वम् । सिद्धयसात्मन उभयात् विद्यात्संसारकारणं मोहात् ॥ ३४९ ३४३ ३४४ ३४५ ३४६ ३४७ ३४८ Page #165 -------------------------------------------------------------------------- ________________ ३५० सवाच्यते । सर्ववेदान्तासमान्तसारसंग्रहः. विज्ञानमयकोशः. विज्ञानमयकोशस्स्यात् बुद्धिर्ज्ञानेन्द्रियैस्सह । विज्ञानप्रचुरत्वेनाप्याच्छादकतयाऽऽत्मनः ॥ विज्ञानमयकोशोयं इति विद्वद्भिरुच्यते । अयं महानहङ्कारवृतिमान् कर्तृलक्षणः ॥ सर्वसंसारनिर्वोढा विज्ञानमयशब्दभाक् ॥ अहं ममेसेवसदाऽभिमानं देहेन्द्रियादौ कुरुते गृहादौ । जीवाभिमानः पुरुषोऽयमेव कर्ता च भोक्ता च मुखी च दुःखी॥३५२ स्ववासनाप्रेरित एव नियं करोति कर्मोभयलक्षणं च । भुङ्क्ते तदुत्पन्नफलं विशिष्टं सुखं च दुःखं च परत्र चात्र ॥ ३५३ नानायोनिसहस्रेषु जायमानो मुहुर्मुहुः । नियमाणो भ्रमसेव जीवस्संसारमण्डले ॥ मनोमयकोशः. . मनो मनोमयः कोशो भवेत् ज्ञानेन्द्रियैस्सह । प्राचुर्यं मनसो यत्र दृश्यतेऽसौ मनोमयः ॥ चिन्ताविषादहर्षाद्याः कामाद्या अस्य वृत्तयः । मनुते मनसैवैष फलं कामयते बहिः ॥ यतते कुरुते भुले तन्मनस्सर्वकारणम् ॥ मनो ह्यमुष्य प्रवणस्य हेतुः अन्तर्बहिश्चार्थमनेन वेत्ति । शृणोति जिघ्रत्यमुनैव चेक्षते वक्ति स्पृशयत्ति करोति सर्वम् ॥३५७ वन्धश्च मोक्षो मनसैव पुंसां अर्थोप्यनर्थोप्यमुनैव सिद्धयति । शुद्धेन मोक्षो मलिनेन बन्धो विवेकतोऽर्थोऽप्यविवेकतोऽन्यः॥३५८ Page #166 -------------------------------------------------------------------------- ________________ सर्ववेदान्तसिद्धान्तसारसंग्रहः. रजस्तमोभ्यां मलिनं त्वशुद्धं अज्ञानजं सत्त्वगुणन रिक्तम् । मनस्तमोदोषसमन्वितत्वात् जडत्वमोहालसताप्रमादैः ॥ तिरस्कृतं सन्न तु वेत्ति वास्तवं पदार्थतत्त्वं ह्युपलभ्यमानम् ॥३५९ रजोदोषैर्युक्तं यदि भवति विक्षेपकगुणैः प्रतीपैः कामाद्यैरनिशमभिभूतं व्यथयति । कथंचित्सूक्ष्मार्थावगतिमदपि भ्राम्यति भृशं मनोदीपो यद्वत् प्रबलमरुता ध्वस्तमहिमा ॥ ३६० ततो मुमुक्षुर्भवबन्धमुक्यै रजस्तमोभ्यां च तदीयकार्यैः । वियोज्य चित्तं परिशुद्धसत्त्वं प्रियं प्रयत्नेन सदैव कुर्यात् ॥३६१ गर्भावासजनिप्रणाशनजराव्याध्यादिषु प्राणिनां . यदुःखं परिदृश्यते च नरके तचिन्तयित्वा मुहुः । . दोषानेव विलोक्य सर्वविषयेष्वाशां विमुच्याभितः चित्तग्रन्थिविमोचनाय मुमतिस्सत्त्वं समालम्बताम् ॥३६२ चित्तप्रसादहेतुः. यमेषु निरतो यस्तु नियमेषु च यत्नतः । विवेकिनस्तस्य चित्तं प्रसादमधिगच्छति ॥ आसुरी सम्पदं सक्त्वा भजेद्यो देवसम्पदम् । मोक्षककाया निसं तस्य चित्तं प्रसीदति ॥ ३६४ परद्रव्यपरद्रोहपरनिन्दापरस्त्रियः । नालम्बते मनो यस्य तस्य चित्तं प्रसीदति ॥ ३६५ आत्मवत्सर्वभूतेषु यस्समत्वेन पश्यति । मुखदुःखं विवेकेन तस्य चित्तं प्रसीदति ॥ ३६६ असन्तं श्रद्धया भक्त्या गुरुमीश्वरमात्मनि । यो भजसनिशं क्षान्तः तस्य चित्तं प्रसीदति ॥ iv-20 Page #167 -------------------------------------------------------------------------- ________________ १५४ सर्ववेदान्तसिद्धान्तसारसंग्रहः. शिष्टान्नमीशानमार्यसेवां तीर्थाटनं स्वाश्रमधर्मनिष्ठाम् । यमानुपतिं नियमानुवृत्ति चित्तप्रसादाय वदन्ति तज्ज्ञाः ॥ सत्त्ववृद्धिहेतुः. कदम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः । पूतिपर्युषितादीनां यागस्तत्वाय कल्पते ॥ श्रुया सवपुराणानां सेवया सत्ववस्तुनः | अनुवृन्त्या च साधूनां सत्त्ववृत्तिः प्रजायते ॥ यस्य चित्तं निर्विषयं हृदयं यस्य शीतलम् | तस्य मित्रं जगत्सर्वं तस्य मुक्तिः करस्थिता ॥ हितपरिमितभोजी नित्यमेकान्तसेवी सकृदुचिताहितोक्तिस्स्वल्पनिद्राविहारः । ३६८ पञ्चानामेव भूतानां रजोंशेभ्योऽभवन् क्रमात् । वाक्पाणिपादपायूपस्थानि कर्मेन्द्रियाण्यन || तेभ्यो रजोंशेभ्यो व्योमादीनां क्रियात्मकाः । प्राणादयस्समुत्पन्नाः पञ्चाप्यान्तरवायवः ॥ ३६९ ३७० ३७१ अनुनियमनशीलो यो भजत्युक्तकाले ३७२ स लभत इह शीघ्रं साधु चित्तप्रसादम् ॥ चित्तप्रसादेन विनाsaगन्तुं बन्धं न शक्नोति परात्मतत्त्वम् । nararara fear विमुक्तिः न सिद्ध्यति ब्रह्मसहस्रकोटिषु || Harare: पुरुषस्य बन्यो मनःप्रसादो भववन्धयुक्तिः । मनःप्रसादाधिगमाय तस्मात् मनोनिरासं विदधीत विद्वान् ॥ प्राणमयकोशः. ३७५ ३७६ Page #168 -------------------------------------------------------------------------- ________________ ३७७ ३७८ ३७९ ३८१ सर्ववेदान्तसिद्धान्तसारसंग्रहः. प्राणः प्राग्गमनेन स्यात् अपानोऽवाग्गमेन च । व्यानस्तु विष्वग्गमनात् उत्क्रान्सोदान इष्यते ॥ अशितान्नरमादीनां समीकरणधर्मतः । समान इसभिप्रेतो वायुयस्तेषु पञ्चमः ॥ क्रियैव दिश्यते प्रायः माणकर्मेन्द्रियेऽवलम् । ततस्तेषां रजोशेभ्यो जनिरङ्गीकृता बुधैः ॥ राजसीं तु क्रियाशक्तिं तमश्शक्ति जडात्मिकाम् । प्रकाशरूपिणीं सत्त्वशक्ति पाहुमहर्षयः ॥ एते माणादयः पञ्च पञ्चकर्मेन्द्रियैस्सह । भवेत्प्राणमयः कोशः स्थूलो येनैव चेष्टते ॥ यद्यन्निष्पाद्यते कर्म पुण्यं वा पापमेव वा । वागादिभिश्च वपुषा तत्प्राणमयकर्तृकम् ॥ वायुनोचालितो वृक्षः नानारूपेण चेष्टते । तस्मिन्विनिश्चले सोपि निवलस्स्याद्यथा तथा ॥ पाणकर्मेन्द्रियैर्देहः प्रेर्यमाणः प्रवर्तते । नानाक्रियासु सर्वत्र विहिताविहितादिषु ॥ सूक्ष्मप्रपञ्चः. कोशत्रयं मिलित्वैतत् वपुस्स्यात् सूक्ष्ममात्मनः । अतिसूक्ष्मतया लीनः स्यात्तन्नो गमकत्वतः ॥ लिङ्गमित्युच्यते स्थूलापेक्षया सूक्ष्ममिष्यते । सर्व लिङ्गवपुर्जातं एकधीविषयत्वतः ॥ समष्टिस्स्यात्तरुगणः सामान्येन वर्न यथा । एतत्समष्ट्यपहितं चैतन्यं सफलं विभुः ॥ ३८२ ३८५ ३८६ Page #169 -------------------------------------------------------------------------- ________________ सर्ववेदान्तसिद्धान्तसारसंग्रहः. हिरण्यगर्भस्सूत्रात्मा प्राण इसपि पण्डिताः । हिरण्मये बुद्धिगर्भे प्रचकास्ति हिरण्यवत् ॥ हिरण्यगर्भ इत्यस्य व्यपदेशस्ततो मतः । समस्तलिङ्गदेहेषु सूत्रवन्मणिपतिषु । व्याप्य स्थितत्वात्सूत्रात्मा प्राणनात्प्राण उच्यते ॥ . ३८९ नैकधीविषयत्वेन लिङ्ग व्यष्टीभवत्यथ । यदेतद्वयष्ट्यपहितं चिदाभाससमन्वितम् ॥ चैतन्यं तैजस इति निगदन्ति मनीषिणः । तेजोमयान्तःकरणोपाधित्वेनैप तैजसः ॥ स्थूलात्सूक्ष्मतया व्यष्टिः अस्य सूक्ष्मवपुर्भतम् । . अस्य जागरसंस्कारमयत्वाद्वपुरुच्यते ॥ . स्वप्ने जागरकालीनवासनापरिकल्पितान् । तैजसो विषयान् भुक्ते सूक्ष्मार्थान सूक्ष्मवृत्तिभिः ॥ ३९३ समष्टरपि च व्यष्टेः सामान्येनैव पूर्ववत् । अभेद एव ज्ञातव्यः जासैकत्वे कुतो भिदा ॥ ३९४ द्वयोरुपाध्योरेकत्वे तयोरप्यभिमानिनोः । सूत्रात्मनस्तजसस्याप्यभेदः पूर्ववन्मतः ॥ . स्थूलप्रपञ्चः. एवं सूक्ष्मप्रपञ्चस्य प्रकारश्शास्त्रसम्मतः । अथ स्थूलप्रपञ्चस्य प्रकारः कथ्यते शृणु ॥ तान्येव सूक्ष्मभूतानि व्योमादीनि परस्परम् ।। पञ्चीकृतानि स्थूलानि भवन्ति शृणु तत्क्रमम् ॥ ३९७ Page #170 -------------------------------------------------------------------------- ________________ सर्ववेदान्तसिदान्तसारसंग्रहः. ४०१ ४०२ . पञ्चीकरणम्. खादीनां भूतमेकैकं सममेव द्विधा द्विधा । विभज्य भागं तत्राद्यं सक्त्वा भागं द्वितीयकम् ॥ ३९८ चतुर्धा सुविभज्याथ तमेकैकं विनिक्षिपेत् । चतुर्णा प्रथमे भागे क्रमेण स्वार्धमन्तरा ॥ ततो व्योमादिभूतानां भागाः पञ्च भवन्ति ते। स्वस्वार्धभागेनान्येभ्यः प्राप्तं भागचतुष्टयम् ।। संयोज्य स्थूलतां यान्ति व्योमादीनि यथाक्रमम् । अमुष्य पञ्चीकरणस्याप्रामाण्यं न शङ्कयताम् ॥ उपलक्षणमस्यापि तत्त्रिरऽत्करणश्रुतिः । पञ्चानामपि भूतानां श्रूयतेऽन्यत्र संभवः ॥ ततः प्रामाणिकं पञ्चीकरणं मन्यतां बुधैः । प्रत्यक्षादिविरोधस्स्यात् अन्यथा क्रियते यदि ॥ आकाशवाय्बोधर्मस्तु वढ्यादावुपलभ्यते । यथा तथाऽऽकाशवाय्वोः नानयादर्धर्म ईक्ष्यते ॥ अतोप्रामाणिकमिति न किंचिदपि चिन्यतां । खांशस्याप्तिश्च खव्याप्तिर्विद्यते पावकादिषु । तेनोपलभ्यते शब्दः कारणस्यातिरेकतः । तथा नभस्वतो धर्मोप्यनयादावुपलभ्यते ॥ ४०६ न तथा विद्यते व्याप्तिः वह्नयादेः खनभस्वतोः । सूक्ष्मत्वादंशकव्याप्तः। तद्धर्मो नोपलभ्यते ॥ कारणस्यानुरूपेण कार्य सर्वत्र दृश्यते । तस्मात्मामाण्यमेष्टव्यं बुधैः पञ्चीकृतेरपि ॥ ४०८ ४०४ ४०५ ४०७ Page #171 -------------------------------------------------------------------------- ________________ सर्ववेदान्तसिद्धान्तसारसंग्रहः, भूतगुणाः. अनेनोद्भूतगुणकं भूतं वक्ष्येऽवधारय । शब्दैकगुणमाकाशं शब्दस्पर्शगुणोऽनिलः ॥ १५८ तेजशब्दस्पर्शरूपैः गुणवत्कारणं क्रमात् । आपश्चतुर्गुणश्शब्दस्पर्शरूपरसैः क्रमात् ॥ एतैश्चतुर्भिर्गन्धेन सह पञ्चगुणा मही । इन्द्रियसामर्थ्यम्. आकाशांशतया श्रोत्रं शब्दं गृह्णाति तद्गुणम् ॥ त्वमारुतांशकतया स्पर्श गृह्णाति तद्रुणम् । तेजोशकतया चक्षुः रूपं गृह्णाति तद्गुणम् ॥ अवंशकतया जिह्वा रसं गृह्णाति तद्गुणम् । भूम्यंशकतया घ्राणं गन्धं गृह्णाति तद्गुणम् ॥ . करोति खांशतया वाक्शब्दोच्चारणक्रियाम् । वायवंशकतया पादौ गमनादिक्रियापरौ ॥ तेजशकतया पाणी aaaaaaa | जलांशकतयोपस्थः रेतोमूत्रविसर्गकृत् ॥ भूम्यंशकतया पायुः कठिनं मलमुत्सृजेत् । इन्द्रियाधिदैवतानि state दैवतं दिवस्यात् त्वचो वायुर्दृशो रविः ॥ जिया वरुणो दैवं घ्राणस्य त्वश्विनावुभौ । वाचोऽस्तियोरिन्द्रः पादयोस्तु त्रिविक्रमः ॥ ४०९ ४१० ४११ ४१२ ४१३ ४१४ ४१५ ४१६ ४१७ Page #172 -------------------------------------------------------------------------- ________________ सर्ववेदान्तसिद्धान्तसारसंग्रहः. पायोर्मुत्युरुपस्थस्य त्वधिदैवं प्रजापतिः । मनसो दैवतं चन्द्रः बुद्धेर्दैवं बृहस्पतिः ॥ रुद्रस्त्वहंकृतेर्दैवं क्षेत्रज्ञश्चित्तदैवतम् ।। दिगाद्या देवतास्सर्वाः खादिसत्त्वांशसंभवाः ॥ सन्धिता इन्द्रियस्थानेष्विन्द्रियाणि समंततः । निगृह्णन्सनुगृह्णन्ति प्राणिकर्मानुरूपतः ॥ शरीरकरणग्रामप्राणाहमधिदैवतम् । पञ्चैते हेतवः प्रोक्ता निष्पत्तौ सर्वकर्मणाम् ॥ ४२१ कर्मानुरूपेण गुणश्च यो भवेत् गुणानुरूपेण मनःप्रवृत्तिः।। मनोनुगस्तैरुभयात्मकेन्द्रियैः निवर्सते पुण्यमपुण्यमत्र ॥ ४२२ करोति विज्ञानमयोभिमानं कर्ताऽहमेवेति तदात्मना स्थितः। आत्मा तु किंचिन्न करोति साक्षी न कारयसेव तटस्थवत्सदा ॥ द्रष्टा श्रोता वक्ता कर्ता भोक्ता भवसहङ्कारः । स्वयमेतद्विकृतीनां साक्षी निर्लेप एवात्मा ॥ आत्मनस्साक्षिमात्रत्वं न कर्तृत्वं न भोक्तृता । रविवत्याणिभिलोंके क्रियमाणेषु कर्मसु ॥ ४२५ तथैव प्रयगात्माऽपि रविवनिष्क्रियात्मना । उदासीनतयैवास्ते देहादीनां प्रवृत्तिषु ॥ अज्ञात्वैवं परं तत्त्वं मायामोहितचेतसः । स्वात्मन्यारोपयन्येतत् कर्तृत्वाधन्यगोचरम् ॥ आत्मस्वरूपमविचार्य विमूढबुद्धिः आरोपयसखिलमेतदनात्मकार्यम् । स्वात्मन्यसङ्गचितिनिष्क्रिय एव चन्द्रे दूरस्थमेधकृतधावनवद्भमेण ॥ ४२४ ४२८ Page #173 -------------------------------------------------------------------------- ________________ ४२९ सर्ववेदान्तसिद्धान्तसारसंग्रहः. ब्रह्माण्डसृष्टिः. आत्मानात्मविवेकं स्फुटतरमग्रे निवेदयिष्यामः । इममाकर्णय विद्वन् जगदुत्पत्तिप्रकारमावृत्त्या ॥ पञ्चीकृतेभ्यः खादिभ्यः भूतेभ्यस्त्वीक्षयेशितुः । समुत्पन्नमिदं स्थूलं ब्रह्माण्डं सचराचरम् ॥ . . ४३० ब्रीह्याद्योषधयस्सर्वाः वायुतेजोम्बुभूमयः । सर्वेषामप्यभूदन्नं चतुर्विधशरीरिणाम् ॥ केचिन्मारुतभोजनाः खलु परे चन्द्रार्कतेजोशनाः केचित्तोयकणाशिनोऽपरिमिताः केचित्तु मृगक्षकाः । कोचित्पर्णशिलातृणादनपराः कचित्तु मांसाशिनः केचिद्रीहियवान्नभोजनपरा जीवन्समी जन्तवः ॥ ४३२ चतुर्विधजन्तवः. जरायुजोण्डजस्वेदजोद्भिजाद्याश्चतुर्विधाः । स्वस्वकर्मानुरूपेण जातास्तिष्ठन्ति जन्तवः ॥ ४३ येऽत्र जाता जरायुभ्यः तेन नाद्या जरायुजाः । अण्डजास्ते स्युरण्डेभ्यः जाता ये विहगादयः ॥ ४३४ स्वेदाज्जाताः स्वेदजास्ते यूका लूक्षादयोऽपि च । भूमिमुद्भिद्य ये जाता उद्भिजास्ते द्रुमादयः ॥ ४३५ इदं स्थूलवपुर्जातं भौतिकं च चतुर्विधम् । सामान्येन समष्टिस्यात् एकधीविषयत्वतः ॥ एतत्समष्टयवच्छिन्नं चैतन्यं फलसंयुतम् । प्रादुर्वैश्वानर इति विराडिति च वैदिकाः॥ ४३७ वैश्वानरो विश्वनरेष्वात्मत्वेनाभिमानतः। . विराट् स्वाद्विविधत्वेन स्वयमेव विराजनात् ॥ ४३८ Page #174 -------------------------------------------------------------------------- ________________ सर्ववेदान्तसिद्धान्तसारसंग्रहः. चतुर्विधं भूतजातं तत्तज्जातिविशेषतः । नैकधीविषयत्वेन पूर्ववयष्टिरिष्यते ॥ साभासव्यष्टयुपहितं तत्तादात्म्यमुपागतम् । चैतन्यं विश्व इसाहुः वेदान्तनय कोविदाः ॥ विश्वोस्मिन् स्थूलदेहेऽत्र स्वाभिमानेन तिष्ठति । यस्तो विश्व इति नाम्ना सार्थो भवययम् ॥ अन्नमयकोशः. व्यष्टिरेषाsts विश्वस्य भवति स्थूलविग्रहः । उच्यतेऽन्नविकारित्वात् कोशोन्नमय इसयम् ॥ देहोऽयं पितृभुक्तान्नविकाराच्छुक्कशोणितात् । जातः प्रवर्धतेऽनेन तदभावे विनश्यति ॥ तस्मादन्नविकारित्वेनायमन्नमयो मतः । आच्छादकत्वादेतस्याप्यः कोशवदात्मनः ॥ सौधे महाराज saraayः । संसेव्यमानो विषयोपभोगान् १६५ उपाधिसंस्थो बुभुजेऽयमात्मा || ज्ञानेन्द्रियाणि निर्जदैवतचोदितानि कर्मेन्द्रियाण्यपि तथा मनआदिकानि । ४३९ ४४० ४४९ ४४२ ४४३ आत्मनः स्थूलभोगानां एतदायतनं विदुः । शब्दादिविषयान् भुजे स्थूलान् स्थूलात्मनि स्थितः ॥ ४४५ बहिरात्मा ततः स्थूलभोगायतनमुच्यते । इन्द्रियैरुपनीतानां शब्दादीनामयं स्वयम् । देहेन्द्रियमनोयुक्तः भोक्तेयाहुर्मनीषिणः ॥ Careereadie देहे ४४४ ४४६ ४४७ iy-21 Page #175 -------------------------------------------------------------------------- ________________ सर्ववेदान्तसिद्धान्तसारसंग्रहः. स्वस्वप्रयोजनविधौ नियतानि सन्ति ___ यत्नेन किंकरजना इव तं भजन्ते ॥ यत्रोपभुङ्क्ते विषयान् स्थूलानेष महामतिः । अहं ममेति चाप्यत्रोभयोरप्यभिमानिनोः ॥ तद्विश्ववैश्वानरयोः अभेदः पूर्ववन्मतः ।। स्थलसूक्ष्मकारणाख्याः प्रपञ्चा ये निरूपिताः ॥ ते सर्वेऽपि मिलित्वैकः प्रपञ्चस्तु महान् भवेत् । महाप्रपञ्चावच्छिन्नं विश्वप्राज्ञादिलक्षणम् ॥ विराडादीशपर्यन्तं चैतन्यं चैकमेव तत् । यदनाद्यन्तमव्यक्तं चैतन्यमजमक्षरम् ॥ महाप्रपञ्चेन सहाविविक्तं सदयोग्निवत् । तत्सर्वं खल्विदं ब्रह्मेसस्य वाक्यस्य पण्डितैः ।। वाच्यार्थ इति निर्णीत विविक्तं लक्ष्य इसपि ।। स्थूलाद्यज्ञानपर्यन्तं कार्यकारणलक्षणम् । दृश्यं सर्वमनात्मेति विजानीहि विचक्षण ॥ आत्मनिरूपणम्. अन्तःकरणतवृत्तिद्रष्ट्र नियमविक्रियम् । चैतन्यं यत्तदात्मेति बुद्धया बुध्यस्य मुक्ष्मया ॥ ४५५ एष प्रसस्वप्रकाशो निरंशोऽसङ्गशुद्धसर्वदैकस्वभावः । निसाखण्डानन्दरूपो निरीहः साक्षी चेता केवलो निर्गुणश्च ॥ नैव प्रसग्जायते वर्धते नो किंचिन्नापक्षीयते नैव नाशम् । आत्मा निसश्शाश्वतोऽयं पुराणो नासौ हन्यो हन्यमाने शरीरे ॥ ४५४ Page #176 -------------------------------------------------------------------------- ________________ सर्ववेदान्तसिद्धान्तसारसंग्रहः. जन्मास्तित्वविवृद्धयः परिणतिश्चापक्षतिर्नाशनं दृश्यस्यैव भवन्ति पडिकृतयो नानाविधा व्याधयः । स्थूलत्वादि च नीलताद्यपि मितिर्वर्णाश्रमादिमथाः दृश्यन्ते वपुषो न चात्मन इसे तद्विक्रियासाक्षिणः ॥ ४५८ अस्मिन्नात्मन्यनात्मत्वं अनात्मन्यात्यतां पुनः । विपरीततयाऽध्यस्य संसरन्ति विमोहतः ॥ भ्रान्त्या मनुष्योऽहमहं द्विजोऽहं तमोऽहमज्ञोऽहमतीव पापी । भ्रष्टोऽस्मि शिष्टोऽस्मि मुखी च दुःखीयेवं विमुह्यात्मनि कल्पयन्ति ॥ ४५९ ४६० अनात्मनो जन्मजरामृतिक्षुधा तृष्णा सुखक्लेशभयादिधर्मान् । विपर्ययेण ह्येतथाविधेऽस्मिन् आरोपयन्त्यात्मनि बुद्धिदोषात् ॥ भ्रान्त्या यत्र यदध्यासः तत्कृतेन गुणेन वा । दोषेणाप्यणुमात्रेण स न सम्बध्यते कचित् ॥ किं मरुन्मृगतृष्णाम्बु पूरेणार्द्रत्वमृच्छति । दृष्टिसंस्थितपीतेन शङ्खः पीतायते किमु । बालकल्पितनैल्येन व्योमं किं मलिनायते || --- शिष्यःप्रसगात्मन्यविषयेऽनात्माध्यासः कथं प्रभो । पुरो दृष्टे हि विषयेऽध्यस्यन्ति विषयान्तरम् ॥ तद्दष्टं शुक्तिज्जादौ सादृश्याद्यनुबन्धतः । परत्र पूर्वदृष्टस्यावभासः स्मृतिलक्षणः ॥ अध्यासस्स कथं स्वामिन् भवेदात्मन्यगोचरे । १६७ नानुभूतः कदाऽप्यात्माऽननुभूतस्य वस्तुनः ॥ सादृश्यं सिद्धयति कथं अनात्मनि विलक्षणे । ४६२ ४६३ ४६४ ४६५ ४६६ Page #177 -------------------------------------------------------------------------- ________________ ४६८ १६८ सर्ववेदान्तसिद्धान्तसारसंग्रहः. अनात्मन्यात्मताध्यासः कथमेष समागतः ।। निवृत्तिः कथमेतस्य केनोपायेन सिद्धयति । उपाधियोग उभयोः सम एवेशजीवयोः ॥ जीवस्यैव कथं बन्धः नेश्वरस्यास्ति तत्कथम् । एतत्सर्वं दयादृष्टया करामलकवत् स्फुटम् । । प्रतिपादय सर्वज्ञ श्रीगुरो करुणानिधे ॥ श्रीगुरु:-- न सावयव एकस्य नात्मा विषय इष्यते । अस्यास्मत्प्रत्ययार्थत्वात् अपरोक्षाच सर्वशः ।। प्रसिद्धिरात्मनोऽस्त्येव न कस्यापि च दृश्यते । . प्रययेनाहमस्मीति ह्यस्ति प्रसय आत्मनि ॥ ४७१ न कस्यापि स्वसद्भावे प्रमाणमभिकायते । प्रमाणानां च प्रामाण्यं यन्मूलं किं तु बोधयेत् ॥ ४७२ मायाकार्यतिरोभूतो नैष आत्माऽनभूयते । मेघवृन्दैर्यथा भानुः तथाऽयमहमादिभिः ॥ पुरस्थ एव विषये वस्तुन्यध्यस्यतामिति । नियमो न कृतस्सद्भिः भ्रान्तिरेवात्र कारणम् ॥ ४७४ दृगाद्यविषये व्योम्नि नीलतादि यथाऽबुधाः । अध्यस्यन्ति तथैवास्मिन् आत्मन्यपि मतिभ्रमात् ॥ ४७५ अनात्मन्यात्मताध्यासे न सादृश्यमपेक्षते । पीतोऽयं शङ्ख इत्यादौ सादृश्यं किमपेक्षितम् ॥ निरुपाधिभ्रमेष्वस्मिन् नैवापेक्षा प्रदृश्यते । सोपाधिष्वेव तद्दष्टं रज्जुसर्पभ्रमादिषु ॥ ४७३ ५७८ ४७७ Page #178 -------------------------------------------------------------------------- ________________ ४८० सर्ववेदान्तसिद्धान्तसारसंग्रहः. तथापि किंचिद्वक्ष्यामि सादृश्यं शणु तत्परः । असन्तनिर्मलस्सूक्ष्मः आत्माऽयमतिभास्वरः ॥ ४७८ बुद्धिस्तथैव सत्त्वात्मा साभासा भास्वराऽमला । सान्निध्यादात्मवद्भाति सूर्यवत् स्फटिको यथा ॥ आत्मामासात्ततो बुद्धिः बुद्धयाभासं ततो मनः । अक्षाणि मनआभासान्याक्षाभासमिदं वपुः । अत एवात्मताबुद्धिः देहाक्षादावनात्मनि ॥ * ........................................................ धीरशुद्धसत्त्वप्रधाना माया यत्र त्वस्य नास्त्यल्पभावः। सत्त्वस्यैवोत्कृष्टता तेन बन्धः नो विक्षेपस्तत्कृतो लेशमात्रः॥४८१ सर्वज्ञोऽप्रतिवद्धबोधविभवस्तेनैव देवस्स्वयं - मायां स्वामवलम्ब्य निश्चलतया स्वच्छन्दवृत्तिः प्रभुः । सृष्टिस्थित्यदनमवेशव्यपनव्यापारमात्रेच्छया कुर्वन् क्रीडति तद्रजस्तम उभे संस्तभ्य शक्त्या स्वया ॥४८२ तस्मादावृतिविक्षेपौ किंचित्कर्तुं न शक्नुतः । स्वयमेव स्वतन्त्रोऽसौ तत्प्रवृत्तिनिरोधयोः ॥ ४८३ तमेव साधीकति श्रुतिर्वक्ति महेशितुः । निग्रहानुग्रहे शक्ति आवृतिक्षेपयोर्यतः ॥ रजसस्तमसश्चैव प्राबल्यं सत्त्वहानतः । जीवोपाधौ ततो जीवे तत्कार्यं बलवत्तरम् ॥ ४८५ तेन बन्धोऽस्य जीवस्य संसारोऽपि च तत्कृतः । संप्राप्तस्सर्वदा यत्र दुःखं भूयस्स ईक्षते ॥ एतस्य संमृतेर्हेतुः अध्यासोर्थविपर्ययः । अध्यासमूलमज्ञानं आहुरावृतिलक्षणम् ॥ *अत्र मातृकाकोशे २० श्लोकाः पतिताः इत्यवगम्यते. ४८४ ४८६ ४८७ Page #179 -------------------------------------------------------------------------- ________________ १७. सर्ववेदान्तसिद्धान्तसारसंग्रहः. ४८८ ४८२ अज्ञाननिवर्तकम्. अज्ञानस्य निवृत्तिस्तु ज्ञानेनैव न कर्मणा । अविरोधितया कर्म नैवाज्ञानस्य बाधकम् ॥ कर्मणा जायते जन्तुः कर्मणैव प्रलीयते । कर्मणः कार्यमेवैषा जन्ममृत्युपरम्परा॥ नैतस्मात्कर्मणः कार्य अन्यदस्ति विलक्षणम् । अज्ञानकार्य तत्कर्म यतो ज्ञानेन वर्धते ॥ ४९० यद्येन वर्धते तेन नाशस्तस्य न सिद्धयति । येन यस्य सहावस्था निरोधाय न कल्पते ॥ नाशत्वमेतदुभयोः को नकल्पयितुं क्षमः । सर्व कर्माविरोध्येव सदा ज्ञानस्य सर्वदा ॥ ततो ज्ञानस्य विच्छित्तिः कर्मणा नैव सिद्धयति । ... यस्य प्रथ्वस्तजनको यत्संयोगोऽस्ति तत्क्षणे ॥ ४९३ तयोरेव विरोधित्वं युक्तं भिन्नस्वभावयोः । तमःप्रकाशयोर्यद्वत् परस्परविरोधिता ॥ ४९४ अज्ञानज्ञानयोस्तद्वत् उभयोरेव दृश्यते । न ज्ञानेन विना , नाशः तस्य केनापि सिद्धयति ॥ ४९५ तस्मादज्ञानविच्छित्त्यै ज्ञानं संपादयेत्सुधीः । आत्मानात्मविवेकेन ज्ञानं सिद्धयति नान्यथा ॥ युक्त्याऽऽत्मानात्मनोस्तस्मात् करणीयं विवेचनम् । अनात्मन्यात्मताबुद्धिग्रन्थिर्येन विदीर्यते ॥ ४९७ आत्मानात्मविवेकार्थं विवादोऽयं निरूप्यते । येनात्मानात्मनोस्तत्त्वं विविक्तं प्रस्फुटायते ॥ Page #180 -------------------------------------------------------------------------- ________________ १७१ ५०० सर्ववेदान्तसिद्धान्तसारसंग्रहः. मूढा अश्रुतवेदान्ताः ‘स्वयं पण्डितमानिनः । ईशमसादरहिताः सद्गुरोश्च बहिर्मुखाः ॥ विवदन्ति प्रकारं तं शृणु वक्ष्यामि सादरम् । पुत्रात्मवादः. असन्तपामरः कश्चित् पुत्र आत्मेति मन्यते ॥ आत्मनीव स्वपुत्रेऽपि प्रबलप्रीतिदर्शनात् । पुत्रे तु पुष्टे पुष्टोऽहं नष्टे नष्टोऽहमियतः ॥ अनुभूतिबलाच्चापि युक्तितो विश्रुतेरपि । . आत्मा वै पुत्रनामासीसेवं च वदति श्रुतिः ॥ दीपादीपो यथा तद्वत् पितुः पुत्रः प्रजायते । पितुर्गुणानां तनये बीजाङ्करवदीक्षणात् ॥ अतोऽयं पुत्र आत्मेति मन्यते भ्रान्तिमत्तमः । देहात्मवादः. तन्मतं दूषयसन्यः पुत्र आत्मा कथं त्विति ॥ प्रीतिमात्रात्कथं पुत्रः आत्मा भवितुमर्हति । अन्यत्रापीक्ष्यते प्रीतिः क्षेत्रपात्रधनादिषु ॥ पुत्राद्विशिष्टा देहेस्मिन् माणिनां प्रीतिरिष्यते । प्रदीप्तभवने पुत्रं सक्त्वा जन्तुः पलायते ॥ तं विक्रीणाति देहाथ प्रतिकूलं निहन्ति च । तस्मादात्मा तु तनयो न भवेच्च कदाचन ॥ गुणरूपादिसादृश्यं दीपवन्न सुते पितुः । अव्यङ्गाज्जायते व्यङ्गः सुगुणादपि दुर्गुणः ।। Page #181 -------------------------------------------------------------------------- ________________ सर्ववेदान्त सिद्धान्तसारसंग्रहः • आभासमात्रास्तास्सर्वा युक्तयोऽप्युक्तयोऽपि च । पुत्रस्य पितृवहे सर्वकार्येषु वस्तुषु ॥ स्वामित्वद्योतनायास्मिन् आत्मत्वमुपचर्यते । श्रुखा न मुख्यया वृत्त्या पुत्र आत्मेति नोच्यते ॥ औपचारिकमात्मत्वं पुत्रे तस्मान्न मुख्यतः । पदार्थो देह एव न चेतरः || १७२ मयक्षस्सर्वजन्तूनां देहोऽहमिति निश्चयः । एष पुरुषोsन्नरसमय इसपि च श्रुतिः ॥ पुरुषत्वं वदसस्य स्वात्मा हि पुरुषस्ततः । आत्माऽयं देह एवेति चार्वाकेण विनिश्चितम् ॥ इन्द्रियात्मवादः. तन्मतं दूषयन्योऽसहमान: पृथग्जनः । दह आत्मा कथं नु स्यात् परतन्त्रो ह्यचेतनः ॥ इन्द्रियैश्चाल्यमानोऽयं चेष्टते न स्वतः कचित् । आश्रयश्चक्षुरादीनां गृहवद्गृहमेधिनाम् ॥ वाल्यादिनानावस्थावान् शुक्कशोणितसंभवः । अतः कदापि हेहस्य नात्मत्वमुपपद्यते ॥ artist च काणोऽहं भूक इसनुभूतितः । इन्द्रियाणि भवन्साया येषामस्वर्थवेदनम् || इन्द्रियाणां चेतनत्वं देहमाणाः प्रजापतिम् । एतमेत्यूचुरिति श्रुलैव प्रतिपाय || यतस्तस्मादिन्द्रियाणां युक्तमात्मत्वमिमुम् । निश्चयं दूषयत्यन्योऽसहमान: पृथग्जनः ॥ ५०९ ५१० ५११ ५१२ ५१३ ५१४ ५१५ ५१६ ५१७ ५१८ ५१९ Page #182 -------------------------------------------------------------------------- ________________ सर्ववेदान्तसिद्धान्तसारसंग्रहः प्राणात्मवादः. इन्द्रियाणि कथं त्वात्मा करणानि कुठारवत् । करणस्य कुठारादेः चेतनत्वं न हीयते ॥ श्रुखाऽधिदेवतावादः इन्द्रियेषूपचर्यते । न तु साक्षादिन्द्रियाणां चेतनत्वमुदीर्यते ॥ अचेतनस्य दीपादेः अर्थाभासकता यथा । तथैव चक्षुरादीनां जडानामपि सिद्धयति ॥ इन्द्रियाणां चेष्टयता प्राणोऽयं पञ्चवृत्तिकः । सर्वावस्थास्ववस्थावान् सोऽयमात्मत्वमर्हति । अहं क्षुधावान् तृष्णावान् इयानुभवादपि ॥ साsन्योन्तर आत्मा प्राणमय इतीर्यते यस्मात् । तस्मात्प्राणस्यात्मत्वं युक्तं न करणाख्यानाम् ॥ मनआत्मवादः. इति निश्चयमेतस्य दूषययपरो जडः । भवात्मा कथं प्राणो वायुरेवैष आत्मनः ॥ वहिर्यान्तरायाति भस्त्रिकावायुवन्मुहुः । नहितं वाऽहितं सर्व अन्यद्वा वेद किंचन || जडस्वभावश्चपलः कर्मयुक्तश्च सर्वदा । प्राणस्य भानं मनसि स्थिते सुप्ते न दृश्यते ॥ मनस्तु सर्वं जानाति सर्ववेदनकारणम् । यत्तस्मान्मन एवात्मा प्राणस्तु न कदाचन ॥ सङ्कल्पवानहं चिन्तावानहं च विकल्पवान् । इसाद्यनुभवादन्योऽन्तर आत्मा मनोमयः ॥ १६९ iv-22 ५२० ५२१ ५२२ ५२३ ५२४ ५२५ ५२६ ६२७ ५२८ ५२९ Page #183 -------------------------------------------------------------------------- ________________ सर्ववेदान्तसिद्धान्तसारसंग्रहः. इत्यादिश्रुतिसद्भावात् युक्ता मनस आत्मता । इति निश्चयमेतस्य दूषयत्यपरो जडः ॥ १७० बुद्ध्यात्मवादः. कथं मनस आत्मत्वं करणस्य दृगादिवत् । कर्तृप्रयोज्यं करणं न स्वयं तु प्रवर्तते ॥ करणप्रयोक्ता यः कर्ता स एवात्मत्वमर्हति । आत्मा स्वतन्त्रः पुरुषो न प्रयोज्यः कदाचन ॥ अहं कर्ताऽस्म्यहं भोक्ता मुखीयनुभवादपि । बुद्धिरात्मा भवसेव बुद्धिधर्मो कृतिः ॥ अन्योऽन्तर आत्मा विज्ञानमय इति वदति निगमः । मनसोऽपि च भिन्नं विज्ञानमयं कर्तुरूपमात्मानम् ॥ विज्ञानं यज्ञं तनुते कर्माणि तनुतेऽपि च । इयस्य कर्तृता श्रुखा मुखतः प्रतिपाद्यते । तस्माद्युक्तात्मता बुद्धेः इति बौद्धेन निश्चितम् ॥ अज्ञानात्मवादः. प्राभाकरस्तार्किकश्च तावुभावप्यमर्षया । तनिश्चयं दूषयतो बुद्धिरात्मा कथं न्विति ॥ बुद्धेरज्ञान कार्यत्वात् विनाशित्वात्प्रतिक्षणम् । बुद्ध्यादीनां च सर्वेषां अज्ञाने लयदर्शनात् ॥ अज्ञोऽहमियनुभवात् आस्त्रीबालादिगोचरात् । भवज्ञानमेवात्मा न तु बुद्धिः कदाचन ॥ ५३० ५३१ ५३२ ५३४ ५३५ ५३६ ५३७ ५३८ विज्ञानमयादन्यं त्वानन्दमयं परस्तथात्मानम् । अन्योऽन्तर आत्माऽऽनन्दमय इति वदति वेदोऽपि ॥ ५३९ Page #184 -------------------------------------------------------------------------- ________________ १७१ ५४२ ५४३ सर्ववेदान्तसिद्धान्तसारसंग्रह. दुःखप्रसयशून्यत्वात् आनन्दमयता मता। अज्ञाने सकलं सुप्तौ बुद्धयादि प्रविलीयते ॥ दुःखिनोपि सुषुप्तौ तु आनन्दमयता ततः। मुप्तौ किंचिन्न जानामीत्यनुभूतिश्च दृश्यते ॥ यत एवमतो युक्ता ह्यज्ञानस्यात्मता ध्रुवम् । इति तन्निश्चयं भाहा दूषयन्ति स्वयुक्तिभिः॥ ज्ञानाज्ञनात्मवादः. कथमज्ञानमेवात्मा ज्ञानं चाप्युपलभ्यते ॥ ज्ञानाभावे कथं विद्युः अज्ञोहमिति चाज्ञताम् । अस्वाप्सं सुखमेवाहं न जानाम्यत्र किं चन ॥ इत्यज्ञानमपि ज्ञानं प्रबुद्धेषु प्रदृश्यते । प्रज्ञानघन एवानन्दमय इत्यपि श्रुतिः ॥ प्रब्रवीत्युभयात्मत्वं आत्मनस्स्वयमेव सा । आत्माऽतश्चिजडतनुः खद्योत इव संमतः ॥ न केवलाज्ञानमयः घटकुड्यादिवजडः। इति निश्चयमेतेषां दृषयत्यपरो जडः ॥ शून्यात्मवादः, ज्ञानाज्ञानमयस्त्वात्मा कथं भवितुमर्हति । परस्परविरुद्धत्वात् तेजस्तिमिरवत्तयोः ॥ सामानाधिकरण्यं वा संयोगो वा समाश्रयः । तमःमकाशवज्ज्ञानाज्ञानयोर्न हि सिद्धयति ॥ अज्ञानमपि विज्ञानं बुद्धिर्वाऽपि च तद्गुणाः । मुषुप्तौ नोपलभ्यन्ते यत्किंचिदपि वाऽपरम् ॥ ५४८ ५४९ Page #185 -------------------------------------------------------------------------- ________________ १७२ सर्ववेदान्तसिद्धान्तसारसंग्रहः. मात्रादिलक्षणं किं नु शून्यमेवोपलभ्यते । सुषुप्तौ नान्यदस्येव नाहमप्यासमित्यनु ॥ सुप्तोत्थितजनैस्सर्वैः शून्यमेवानुस्मर्यते । यत्ततश्शून्यमेवात्मा नज्ञानाज्ञानलक्षणः ॥ वेदेनाप्यसदेवेदं अग्र आसीदिति स्फुटम् । निरुच्यते यतस्तस्मात् शून्यस्यैवात्मता मता ॥ अन्नेव घटः पूर्वं जायमानः प्रदृश्यते । न हि कुम्भः पुरैवान्तः स्थित्वोदेति बहिर्मुखः ॥ यत्तस्मादस्तस्सर्वं सदिदं समजायत । ततस्सर्वात्मना शून्यं एवात्मत्वं समर्हति ॥ इत्येवं पण्डितंमन्यैः परस्परविरोधिभिः । तत्तन्मतानुरूपाल्पश्रुतियुक्त्यनुभूतिभिः ॥ निर्णीतमतजातानि खण्डितान्येव पण्डितैः । श्रुतिभिश्चाप्यनुभवैः बाधकैः प्रतिवादिनाम् ॥ यतस्तस्मात्तु पुत्रादेः शून्यान्तस्य विशेषतः । सुसाधितमनात्मत्वं श्रुतियुक्त्यनुभूतिभिः ॥ न हि प्रमाणान्तरवाधितस्य याथार्थ्य मङ्गीक्रियते महद्भिः । पुत्रादिशून्यान्तमनात्मतत्त्वं इत्येव विस्पष्टमतस्सुजातम् ॥ ५५९ ५५८ ५५१ ५५२ ५५३ ५५४ ५५५ ५५६ ५६७ शिष्य : सुतिकाले सकले विलीने शून्यं विना नान्यदिहोपलभ्यते । शून्यं त्वनात्मा नततः परः कोऽप्यात्माभिधानस्त्वनुभूयतेऽर्थः॥५६० यद्यस्ति चात्मा किमु नोपलभ्यते सुप्तौ यथा तिष्ठति किं प्रमाणम् । किलक्षणोऽसौ स कथं न बाध्यते प्रवाध्यमानेष्वहमादिषु स्वयम् ॥ Page #186 -------------------------------------------------------------------------- ________________ सर्ववेदान्तसिद्धान्तसारसंग्रहः. एतत्संशयजातं मे हृदयग्रन्थिलक्षणम् । छिन्धि युक्तिमहाखनधारया कृपया गुरो ॥ गुरुःअतिसूक्ष्मतरः प्रश्नः तवायं सदृशो मतः । सूक्ष्मार्थदर्शनं सूक्ष्मबुद्धिष्वेव मदृश्यते ॥ णु वक्ष्यामि सकलं यद्यत्पृष्टं त्वयाऽधुना । रहस्यं परमं सूक्ष्मं ज्ञातव्यं च मुमुक्षुभिः ॥ शून्यवादनिरासः. बुद्धयादि सकलं सुप्तौ अनुलीय स्वकारणे । 'अव्यक्ते वटवीजे तिष्ठत्यविकृतात्मना || तिष्ठत्येव स्वरूपेण न तु शून्यायते जगत् । कचिदङ्कुररूपेण कचिद्वीजात्मना वटः ॥ कार्यकारणरूपेण यथा तिष्ठसदस्तथा । अव्याकृतात्मनाऽवस्थां जगतो वदति श्रुतिः ॥ सुषुप्तयादिषु तद्भेदं तर्ह्यव्याकृतमिससौ । इममर्थमविज्ञाय निर्णीतं श्रुतियुक्तिभिः ॥ जगतो दर्शनं शून्यं इति प्राहुरतद्विदः । नासतस्त उत्पत्तिः श्रूयते न च दृश्यते । उदेति नरशृङ्गात्किं खपुष्पात्किं भविष्यति ॥ प्रभवति न हि कुम्भोऽविद्यमानो मृदश्चेत् प्रभवतु सिकताया वाऽथ वा वारिणो वा । न हि भवति च ताभ्यां सर्वथा कापि तस्मात् यत उदयति योऽर्थोऽस्त्यत्र तस्य स्वभावः ॥ १७३ ५६२ ५६३ ५६४ ५६५ ५६६ ५६७ ५६८ ५६९ ५७० Page #187 -------------------------------------------------------------------------- ________________ i७४ ५७४. सर्ववेदान्तसिद्धान्तसारसंग्रहः. अन्यथा विपरीतं स्यात् कार्यकारणलक्षम् । नियतं सर्वशास्त्रेषु सर्वलोकेषु सर्वतः ॥ कथमसतस्सज्जायतेति श्रुसा निषिध्यते तस्मात् । असतस्सज्जननं नो घठते मिथ्यैव शून्यशब्दार्थः ॥ ५७२ अव्यक्तशब्दिते प्राज्ञे ससात्मन्यत्र जाग्रति । कथं सिध्यति शून्यत्वं तस्य भ्रान्तशिरोमणे ॥ ५७३ सुषुप्तौ शून्यमेवेति केन घुसा तवेरितम् । हेतुनाऽनुमितं केन कथं ज्ञातं त्वयोच्यताम् ॥ इति पृष्टे मूढतमो वदिष्यति किमुत्तरम् । नैवानुरूपकं लिङ्गं वक्ता वा नास्ति कश्चन । सुषुप्तिस्थितशून्यस्य बोद्धा कोऽन्वात्मनः परः ॥ ५७५ स्वेनानुभूतं स्वयमेव वक्ति स्वसुप्तिकाले स्थितशून्यभावम् । तत्र स्वसत्तामनवक्ष्य मूढः स्वस्यापि शून्यत्वमयं ब्रवीति ॥ ५७६ अवेद्यमानस्स्वयमन्यलोकैः सौषुप्तिकं धर्ममवैति साक्षात् । बुद्धयाद्यभावस्य च योऽत्र बोद्धा स एष आत्मा खलु निर्विकारः॥ आत्मस्वरूपम्. यस्येदं सकलं विभाति महसा ससस्वयंज्योतिषः सूर्यस्येव किमस्ति भासकमिह प्रज्ञादि सर्व जडम् । न हर्कस्य विभासकं क्षितितले दृष्टं तथैवात्मनो - नान्यः कोऽप्यनुभासकोऽनुभविता नातः परः कश्चन॥५७८ येनानुभूयते सर्व जाग्रत्स्वप्नसुषुप्तिषु । विज्ञातारमिमं को नु कथं वेदितुमर्हति ॥ ५७९ सर्वस्य दाहको वह्निः वह्वेर्नान्योस्ति दाहकः । यथातथाऽऽत्मनो ज्ञातुः ज्ञाता कोऽप्यनुदृश्यते ॥ ५८० Page #188 -------------------------------------------------------------------------- ________________ सर्ववेदान्तसिद्धान्तसारसंग्रहः. ५८४ उपलभ्येत केनायं ह्युपलब्धा स्वयं ततः। उपलब्ध्यन्तराभावात् नायमात्मोपलभ्यते ॥ बुद्धयादिवेद्यविलयादयमेक एव मुप्तौ न पश्यति शृणोति न वेत्ति किंचित् । सौषप्तिकस्य तमसः स्वयमेव साक्षी _ भूत्वा प्रतिष्ठति सुखेन च निर्विकल्पः ॥ सुषुप्तावात्मसद्भावे प्रमाणं पण्डितोत्तमाः। . विदुस्स्वमसभिज्ञानं आवालवृद्धसंमतम् ॥ प्रसभिज्ञायमानत्वात् लिङ्गमात्रानुमापकम् । स्मर्यमाणरूर सद्भावः सुखमस्वाप्समिययम् ॥ पुराऽनुभूतो नो चेत्तु स्मृतेरनुदयो भवेत् । इयादितर्कयुक्तिश्च सद्भावे मानमात्मनः ।। ५८५ यत्रात्मनोऽकामयितृत्वबुद्धिः स्वप्नानपेक्षाऽपि च तत्सुषुप्तम् । इसात्मसद्भाव उदीयतेऽत्र श्रुसाऽपि तस्माच्छ्रतिरत्र मानम् ॥ अकामयितृता स्वप्नादर्शनं घटते कथम् । अविद्यमानस्य ततः आत्मास्तित्वं प्रतीयते ॥ एतैः प्रमाणैरस्तीति ज्ञातस्साक्षितया बुधैः । आत्माऽयं केवलश्शुद्धः सच्चिदानन्दलक्षणः ॥ सत्त्वचित्त्वानन्दतादिलक्षणं प्रसगात्मनः । कालत्रये प्यबाध्यत्वं सखं नियस्वरूपतः ॥ शुद्धचैतन्यरूपत्वं चित्वं ज्ञानस्वरूपतः । अखण्डसुखरूपत्वं आनन्दत्वमितीर्यते ॥ अनुस्यूताऽऽत्मनस्सत्ता जाग्रत्स्वप्नसुषुप्तिषु । अहमस्मीसतो नित्यो भवत्यात्माऽयमव्ययः ॥ ५८७ Page #189 -------------------------------------------------------------------------- ________________ सर्ववेदान्तसिद्धान्तसारसंग्रहः. सर्वदाऽप्यासमित्येवाभिन्नप्रत्यय ईक्ष्यते । कदापि नासमित्यस्मात् आत्मनो नित्यता मता ॥ आयातासु गतासु शैशवमुखावस्थासु जाग्रन्मुखा - स्वन्यास्वप्यखिलासु वृत्तिषु धियो दुष्टास्वदुष्टास्वपि । गङ्गाभङ्गपरम्परासु जलवत्सत्तानुवृत्तात्मनः तिष्ठत्येव सदा स्थिराहमहमित्येकात्मता साक्षिणः ॥ ५९३ प्रतिपदमहमादयो विभिन्नाः क्षणपरिणामितया विकारिणस्ते । न परिणतिरमुष्य निष्कळत्वात् अयमविकारितयैव निय आत्मा ॥ यस्स्वप्नमद्राक्षमहं सुखं योऽस्वाप्स स एवास्म्यथ जागरूकः । इसेवमच्छिन्नतयाऽनुभूयते सत्ताऽऽत्मनो नास्ति हि संशयोऽत्र ॥ श्रुत्युक्ताष्षोडशकलाः चिदाभासस्य नात्मनः । निष्कलत्वान्नास्य लयः तस्मान्नित्यत्वमात्मनः ॥ जडप्रकाशकस्सूर्यः प्रकाशात्मैव नो जडः । बुद्ध्यादिभासकस्तस्मात् चित्स्वरूपस्तथा मतः ॥ कुड्यादेस्तु जडस्य नैव घटते भानं स्वतस्सर्वदा सूर्यादिप्रभया विना कचिदपि प्रत्यक्षमेतत्तथा । बुद्धयादेरपि न स्वतोऽस्त्यणुरपि स्फूर्तिर्विनैवात्मना सोऽयं केवलचिन्मयश्रुतिमतो भानुर्यथा रुमयः ॥ १९८ स्वभासने वाऽन्यपदार्थभासने नार्कः प्रकाशान्तरमीषदिच्छति । स्वबोधने वाऽप्यहमादिबोधने तथैव चिद्धातुरयं परात्मा ॥ ५९९ १७६ १९२ ५९६ अन्य प्रकाशं न किमप्यपेक्ष्य यतोऽयमाभाति निजात्मनैव । ततः स्वयंज्योतिरयं चिदात्मा न ह्यात्मभाने परदीप्यपेक्षणा ॥ ६०० यं न प्रकाशयति किंचिदिनोऽपि चन्द्रः नो विद्युतः किमुत वह्निरयं मिताभः । Page #190 -------------------------------------------------------------------------- ________________ १७७ १७७ सर्ववेदान्तसिदान्तसारसंग्रहः. यं भान्तमेतमनुभाति जगत्समस्तं सोऽयं स्वयं स्फुरति सर्वदशासु चात्मा ॥ ६०१ आत्मन आनन्दत्वनिरूपणम्. आत्मनस्सुखरूपत्वात् आनन्दत्वं स्वलक्षणम् । परप्रेमास्पदत्वेन सुखरूपत्वमात्मनः ॥ मुखहेतुषु सर्वेषां प्रीतिस्सावधिरीक्ष्यते । कदापि नावधिः प्रीतेः स्वात्मनि प्राणिनां कचित् ॥ ६०३ क्षीणेन्द्रियस्य जीर्णस्य संप्राप्तोत्क्रमणस्य वा । अस्ति जीवितुमेवाशा स्वात्मा प्रियतमो यतः ॥ ६०४ आत्माऽतः परमप्रेमास्पदस्सर्वशरीरिणाम् । यरूर शेषतया सर्वं उपादेयत्वमृच्छति ॥ एष एव प्रियतमः पुत्रादपि धनादपि । अन्यस्मादपि सर्वस्मात् आत्माऽयं परमान्तरः ॥ प्रियत्वेन मतं यत्तु तत्सदा नाप्रियं नृणाम् । विपत्तावपि संपत्तौ यथाऽऽत्मा न तथा परः ॥ ६०७ आत्मा खलु प्रियतमोऽसुभृतां यदर्थाः भार्यात्मजाप्तगृहवित्तमुखाः पदार्थाः । वाणिज्यकर्षणगवावनराजसेवा भैषज्यकप्रभृतयो विविधाः क्रियाश्च ॥ ६०८ प्रवृत्तिश्च निवृत्तिश्च यच्च यावच्च चेष्टितम् । आत्मार्थमेव नान्यार्थं नातः प्रियतमः परः ॥ ६०९ तस्मादात्मा केवलानन्दरूपः यस्सर्वस्माद्वस्तुनः प्रेष्ठ उन्नः । यो वा अस्मान्मन्यतेऽन्यं प्रियं यं सोऽयं तस्माच्छोकमेवानुभः ॥ iv-23 Page #191 -------------------------------------------------------------------------- ________________ १७८ m संवैवेदान्तसिद्धान्तसारसंग्रहः. शिष्यःअपरः क्रियते प्रश्नः मयाऽयं क्षम्यतां प्रभो । अज्ञवागपराधाय कल्पते न महात्मनः ॥ आत्माऽन्यस्सुखमन्यच्च नात्मनस्सुखरूपता। आत्मनस्मुखमाशास्यं यतते सकलो जनः ॥ . ६१२ आत्मनस्सुखरूपत्वे प्रयत्नः किमु देहिनाम् । एष मे संशयस्वामिन् कृपयैव निरस्यताम् ॥ श्रीगुरु: आत्मान्यस्य सुखरूपत्वनिरासः. आनन्दरूपमात्मानं अज्ञात्वैव पृथग्जनः । बहिस्सुखाय यतते न तु कश्चिद्विदन बुधः ॥ ६१४ अज्ञात्वैव हि निक्षेपं भिक्षामटति दुर्मतिः । । स्ववेश्मान निधि ज्ञात्वा को नु भिक्षापटेसुधीः ॥ . ६१५ स्थूलं च सूक्ष्मं च वपुस्स्वभावतः . दुःखात्मकं स्वात्मतया गृहीत्वा । . विस्मृस च स्वं मुखरूपमात्मनः दुःखमदेभ्यस्सुखमज्ञ इच्छति ।। न हि दुःखप्रदं वस्तु सुखं दातुं समर्हति । किं विषं पिबतो जन्तोः अमृतत्वं प्रयच्छति ॥ आत्माऽन्यस्सुखमन्यच्चेत्येवं निश्चिस पामरः । बहिस्सुखाय यतते सयमेव न संशयः ॥ इष्टस्य वस्तुनो ध्यानदर्शनाद्युपभुक्तिषु । मतीयते य आनन्दः सर्वेषामिह देहिनाम् ॥ स वस्तुधर्मो नो यस्मात् मनस्येवोपलभ्यते । वस्तुधर्मस्य मनसि कथं स्यादुपलम्भनम् ॥ Page #192 -------------------------------------------------------------------------- ________________ सर्ववेदान्तसिद्धान्तसारसंग्रहः. अन्यत्र वन्यधर्माणामुपलम्भो न दृश्यते । तस्मान्न वस्तुधर्मोऽयं आनन्दस्तु कदाचन ॥ ६२१ नाप्येष धर्मो मनसोऽसयर्थे तददर्शनात् । असति व्यञ्जके व्यङ्गयं नोदेतीति च मन्यताम् ॥ ६२२ सखर्थेऽपि च नोदेति ह्यानन्दस्तूक्तलक्षणः । ससपि व्याके व्यङ्गयानुदयो नैव सम्मतः ॥ ६२३ दुरदृष्टादिकं नात्र प्रतिबन्धः प्रकल्प्यताम् । प्रियस्य वस्तुनो लाभे दुरदृष्टं न सिध्यति ॥ तस्मान्न मानसो धर्मः निर्गुणत्वान्न वात्मनः । किंतु पुण्यख्य सान्निध्यात् इष्टस्यापि च बस्तुनः ॥ ६२५ सत्त्वप्रधाने चित्तेऽस्मिन् आत्मैव प्रतिबिम्बति । आनन्दलक्षणस्वच्छपयसीय सुधाकरः ॥ ६२६ सोऽयमाभास आनन्दः चित्ते यः प्रतिविम्बितः । पुण्योत्कर्षापकर्षाभ्यां भवत्युच्चावचस्वयम् ॥ ६२७ सार्वभौमादि ब्रह्मान्तं श्रुखा यः प्रतिपादितः । स क्षयिष्णुस्सातिशयः प्रक्षीणे कारणे लयम् ॥ यासेष विषयानन्दः यस्तु पुण्यैकसाधनः । ये तु वैषयिकानन्दं भुञ्जते पुण्यकारिणः ॥ ६२९ दुःखं च भोगकालेऽपि तेषामन्ते महत्तरम् । मुखं विषयसंपृक्तं विषसंपृक्तभक्तवत् ॥ ६३० भोगकालेऽपि भोगान्ते दुःखमेव प्रयच्छति । मुखमुच्चावचत्वेन क्षयिष्णुत्वभयेन च ॥ भोगकाले भवेन्नृणां ब्रह्मादिपदभाजिनाम् । राजास्थानप्रविष्टानां तारतम्यं मतं यथा ॥ Page #193 -------------------------------------------------------------------------- ________________ १८. सर्ववेदान्तसिद्धान्तसारसंग्रहः. तथैव दुःखं जन्तूनां ब्रह्मादिपदभाजिनाम् । न काङ्क्षणीयं विदुषा तस्माद्वैषयिकं सुखम् ॥ ६३३ यो विम्बभूत आनन्दः स आत्मानन्दलक्षणः । शाश्वतो निर्भयः पूर्णः निस एकोपि निर्भयः ॥ ६३४ लक्ष्यते प्रतिविम्बेनामासानन्देन विम्बवत् । प्रतिबिम्बो बिम्बमूलः विना बिम्बं न सिध्यति ॥ ६३५ यत्ततो बिम्ब आनन्दः प्रतिविम्बेन लक्ष्यते । युक्त्यैव पन्डितजनैः न कदाऽप्यनुभूयते ॥ . ६३६ अविद्याकार्यकरणसङ्घातेषु पुरोदितः । आत्मा जाग्रसपि स्वप्ने न भवसेष गोचरः ॥ ६३७ स्थूलस्यापि च सूक्ष्मस्य दुःखरूपस्य वर्मणः । लये सुषुप्तौ स्फुरात प्रसगानन्दलक्षणः ॥ न ह्यत्र विषयः कश्चित् नापि बुद्धयादि किंचन । आत्मैव केवलानन्दमात्रस्तिष्ठति न द्वयः ॥ । प्रसभिज्ञायते सर्वैः एष सुप्तोत्थितजनैः । सुखमात्रतया नात्र संशयं कर्तुमर्हसि ॥ त्वयाऽपि प्रसभिज्ञातं मुखमात्रत्वमात्मनः । सुषुप्तादुत्थितवता सुखमस्वाप्समिसनु ॥ दुःखाभावस्सुखमिति यदुक्तं पूर्ववादिना । अनाघ्रातोपनिषदा तदसारं मृषा वचः ॥ दुःखाभावस्तु लोष्टादौ विद्यते नानुभूयते । सुखलेशोपि सर्वेषां प्रयक्षं तदिदं खलु ॥ सदयं ह्येत एवेति प्रस्तुत्य वदति श्रुतिः । सद्धनोऽयं चिदनोऽयं आनन्दघन इत्यपि ॥ ६३८ Page #194 -------------------------------------------------------------------------- ________________ १४ ६४७ ६४८ सर्ववेदान्तसिद्धान्तसारसंग्रहः. आनन्दघनतामस्य स्वरूपं प्रत्यगात्मनः । धन्यैर्महात्मभिधारैः ब्रह्मविद्भिस्सदुत्तमैः ॥ अपरोक्षतयैवात्मा समाधावनुभूयते । केवलानन्दमात्रत्वेनैवमत्र न संशयः ॥ स्वस्वोपाध्यनुरूपेण ब्रह्माद्यास्सर्वजन्तवः । उपजीवन्त्यमुष्यैव मात्रामानन्दलक्षणाम् ॥ आस्वाद्यते यो भक्ष्येषु सुखकृन्मधुरो रसः । स गुडस्यैव नो तेषां माधुर्य विद्यते कचित् ॥ तद्विषयसान्निध्यात् आनन्दो यः प्रतीयते । बिम्बानन्दांशविस्फूर्तिः एवासौ न जडात्मनाम् ॥ यस्य कस्यापि योगेन यत्र कुत्रापि दृश्यते । आनन्दस्स परस्यैव ब्रह्मणस्स्फूर्तिलक्षणः ॥ यथा कुवलयोल्लासः चन्द्रस्यैव प्रसादतः । तथाऽऽनन्दोदयोऽप्येषां स्फुरणादेव वस्तुनः ॥ आत्मनः अद्वितीयत्वम्. सत्त्वं चित्त्वं तथाऽऽनन्दः स्वरूपं परमात्मनः। निर्गुणस्य गुणायोगात् गुणास्तु न भवन्ति ते ॥ विशेषणं तु व्यावृत्त्यै खिले द्रव्यान्तरे सति । परमात्माऽद्वितीयोऽयं प्रपञ्चस्य मृषात्वतः ॥ वस्त्वन्तरस्याभावेन न व्यावृत्यः कदाचन । केवलो निर्गुणश्चेति निर्गुणत्वं निरुच्यते ॥ श्रुत्यैव न ततस्तेषां गुणत्वमुपपद्यते । उष्णत्वं च प्रकाशश्च यथा वह्नस्तथाऽऽत्मनः ॥ ६५० ६५२ ६५३ ६५४ ६५५ Page #195 -------------------------------------------------------------------------- ________________ सर्ववेदान्तसिद्धान्तसारसंग्रहः. सत्त्वचित्वानन्दतादि स्वरूपमिति निश्चितम् । अत एव सजातीयविजातीयादिलक्षणः || भेदो न विद्यते वस्तुन्यद्वितीये परात्मनि । प्रपञ्चस्यापवादेन विजातीयकृता भिदा । नेष्यते तत्प्रकारं ते वक्ष्यामि शृणु सादरम् । अहेर्गुणविवर्तस्य गुणमात्रस्य वस्तुतः ॥ ६६० विवर्तस्यास्य जगतः सन्मत्रत्वेन दर्शनम् । अपवाद इति प्राहुः अद्वैतमदर्शिनः || व्युत्क्रमेण तदुत्पत्तेः द्रष्टव्यं सूक्ष्मबुद्धिभिः । प्रतीतस्यास्य जगतः सन्मात्रत्वं सुयुक्तिभिः ॥ चतुर्विधं स्थूलशरीरजातं तद्भोज्यमन्नादि तदाश्रयादि । ब्रह्मान्डमेतत्सकलं स्थवि ईक्षेत पञ्चीकृतभूतमात्रम् ॥ ६६१ यत्कार्यरूपेण यदीक्ष्यते तत् तन्मात्रमेवात्र विचार्यमाणे । मृत्कार्यभूतं कलशादि सम्यक् विचारितं सन्न मृदो विभिद्यते॥६६२ अन्तर्बहिश्चापि मृदेव दृश्यते मृदो न भिन्नं कलशादि किंचन । ग्रीवादिमद्यत्कलशं तदित्थं न वाच्यमेतच्च मृदेव नान्यत् ॥ ६६३ स्वरूपतस्तत्कलशादिनाम्ना मृदेव मूढैरभिधीयते ततः । नानोहि भेदो न तु वस्तुभेदः प्रदृश्यते तत्र विचार्यमाणे ॥ ६६४ तस्माद्धि कार्य न कदापि भिन्नं स्वकारणादस्ति यतस्ततोऽङ्ग । यद्भौतिकं सर्वमिदं तथैव तद्भूतमात्रं न ततोऽपि भिन्नम् ॥ ६६५ तच्चापि पञ्चीकृतभूतजातं शब्दादिभिः स्वस्वगुणैश्चसार्धम् । वपूंषि सूक्ष्माणि च सर्वमेतत् भवन्सपञ्चीकृतभूतमात्रम् || ६६६ तदप्यपञ्चीकृतभूतजातं रजस्तमस्सत्त्वगुणैश्च सार्धम् । अव्यक्तमात्रं भवति स्वरूपतः साभासमव्यक्तमिदं स्वयं च ॥ ६६७ १८२ ६५६ ६५७ ६५८ ६५९ Page #196 -------------------------------------------------------------------------- ________________ सर्ववेदान्तसिद्धान्तसारसंग्रहः. . १८६ आधारभूतं यदखण्डमायं शुद्धं परं ब्रह्म सदैकरूपम् । सन्मात्रमेवास्वथ नो विकल्पः सतः परं केवलमेव वस्तु ॥ ६६८ एकश्चन्द्रस्सद्वितीयो यथा स्यात् दृष्टे दोपादेव पुंसस्तथैकम् । ब्रह्मास्येतद्बुद्धिदोषेण नाना दोषे नष्टे भाति वस्त्वेकमेव ॥ ६६९ रजोः स्वरूपाधिगमे न सर्पधीः रज्ज्वां विलीना तु यथा तथैव । ब्रह्मावगसा तु जगत्प्रतीतिः तत्रैव लीना तु सह भ्रमेण ॥ ६७० भ्रान्सोदितद्वैतमतिप्रशान्या सदैकमेवास्ति सदाऽद्वितीयम् । ततो विजातीयकृतोऽत्रभेदो न विद्यते ब्रह्मणि निर्विकल्पे॥ ६७१ यदाऽस्त्युपाधिस्तदभिन्न आत्मा तदा सजातीय इवावभाति । स्वप्नार्थतस्तख्य पात्मकत्वात् तदप्रतीतौ स्वयमेव चात्मा । ब्रह्मैक्यतामेति पृथक भाति ततस्सजातीयकृतो न भेदः ॥ ६७२ घटाभावे घटाकाशी महाकाशो यथा तथा । उपाध्यभावे त्वात्मैप स्वयं प्रौब केवलम् ॥ पूर्ण एव सदाकाशो घ? सत्यप्यससपि । नित्यपूर्णस्य महतो विच्छेदः केन सिद्धयति ॥ ६७४ अच्छिन्नीश्छन्नवद्भाति पामराणां घटादिना । ग्रामक्षेत्राद्यवधिभिः भिन्नैव वसुधा यथा ॥ ६७५ तथैव परमं ब्रह्म महतां च महत्तमम् । परिच्छिन्नमिवाभाति भ्रान्सा कल्पितवस्तुना ॥ तस्माद्ब्रह्मात्मनोः भेदः कल्पितो न तु वास्तवः । अत एव मुहुश्श्रुयाऽप्येकत्वं प्रतिपाद्यते ॥ ब्रह्मात्मनोस्तत्त्वमसीत्यद्वयत्वोपपत्तये । प्रसक्षादिविरोधेन वाच्ययोर्नोपयुज्यते । तत्त्वंपदार्थयोरैक्यं लक्ष्ययोरेव सिद्धयति ॥ Page #197 -------------------------------------------------------------------------- ________________ ier सर्ववेदान्तासवान्तसारसंग्रहः. __शिष्यःस्यात्तत्त्वंपदयोस्स्वामिन् अर्थः कतिविधो मतः । पदयोः को नु वाच्यार्थो लक्ष्यार्थ उभयोश्च कः ॥ ६७९ वाच्यैकत्वविवक्षायां विरोधः कः प्रतीयते । लक्ष्यार्थयोरभिन्नत्वे स कथं विनिवर्तते ॥ ६८० एकत्वकथने का वा लक्षणाऽत्रोररीकृता । एतत्सर्वं करुणया सम्यक्त्वं प्रतिपादय ॥ ६८१ श्रीगुरुः तत्त्वंपदार्थः. शृणुष्वावहितो विद्वन् अद्य ते फलितं तपः । वाक्यार्थश्रुतिमात्रेण सम्यक् ज्ञानं भविष्यति ॥ यावन्न तच्चंपदयोः अर्थस्सम्यग्विचार्यते । तावदेव नृणां बन्धो मृत्युसंसारलक्षणः ॥ अवस्था सच्चिदानन्दाखण्डैकरसरूपिणी। मोक्षस्सिद्धयति वाक्यार्थापरोक्षज्ञानतस्सताम् ॥ वाक्यार्थ एव ज्ञातव्यो मुमुक्षोर्भवमुक्तये । तस्मादवहितो भूत्वा शृणु वक्ष्ये समासतः ॥ अर्था बहुविधाः प्रोक्ता वाक्यानां पण्डितोत्तमैः । वाच्यलक्ष्यादिभेदेन प्रस्तुतं श्रूयतां त्वया ॥ तत्पदार्थः. वाक्ये तत्त्वमसीसत्र विद्यते यत्पदत्रयम् । तत्रादौ विद्यमानस्य तत्पदस्य निगद्यते ॥ Page #198 -------------------------------------------------------------------------- ________________ सर्ववेदान्त सिखान्तसारसंग्रहः. वाच्यार्थविरोधः. शास्त्रार्थकोविदैरर्थो वाच्यो लक्ष्य इति द्विधा । वाच्यार्थ ते प्रवक्ष्यामि पण्डितैर्य उदीरितः ॥ समष्टिरूपमज्ञानं साभासं सत्त्ववृंहितम् । वियदादिविरान्तं स्वकार्येण समन्वितम् ॥ चैतन्यं तदवच्छिन्नं सवज्ञानादिलक्षणम् । सर्वज्ञत्वेश्वरत्वान्तर्यामित्वादिगुणैर्युतम् ॥ जगत्स्रष्टृत्वावितृत्व संहर्तृत्वादिधर्मकम् । सर्वात्मना भासमानं यदमेयगुणैश्च तत् ॥ अव्यक्तमपरं ब्रह्म वाच्यार्थ इति कथ्यते । नीलमुत्पल मित्रं यथा वाक्यार्थसङ्गतिः ॥ तथा तत्वमसीयत्र नास्ति वाक्यार्थसङ्गतिः । पक्षाद्वयावर्तते नील उत्पलेन विशेषितः ॥ शौक्ल्याद्वयावर्तते नीलेनोत्पलं तु विशेषितम् । इत्थमन्योन्यभेदस्य व्यावर्तकतया तयोः ॥ विशेषणविशेष्यत्व संसर्गस्येतरस्य वा । वाक्यार्थत्वे प्रमाणान्तरविरोधो न विद्यते ॥ अतस्तङ्गच्छते सम्यक् वाक्यार्थो बाधवर्जितः । एवं तत्त्वमसीत्यत्र वाक्यार्थो न समञ्जसः ॥ तदर्थस्य परोक्षत्वादिविशिष्टचितेरपि । त्वमर्थस्यापरोक्षत्वादिविशिष्टचितेरपि ॥ तथैवान्योन्यभेदस्य व्यावर्तकतया तयोः । विशेषणविशेष्यस्य संसर्गस्येतरस्य वा ॥ वाक्यार्थत्वे विरोधोऽस्ति प्रयक्षादिकृतस्ततः । १८५ ૮ ६८९ ६९० ६९१ ६९२ ६९३ iv-24 ६९४ ६९५ ६९६ ६९७ ६९८ Page #199 -------------------------------------------------------------------------- ________________ ७०० १८६ सर्ववेदान्तसिवान्तसारसंग्रहः. सङ्गच्छते न वाक्यार्थः तद्विरोधं च वच्मि ते ॥ ६९९ सर्वेशत्वस्वतन्त्रत्वसर्वज्ञत्वादिभिर्गुणैः । सर्वोत्तमस्ससकामः सससङ्कल्प ईश्वरः ॥ तत्पदार्थस्त्वमर्थस्तु किंचिज्ज्ञो दुःखजीवनः । संसार्ययं तद्गतिको जीवः प्रारूतलक्षणः ॥ कथमेकत्वमनयोः घटते विपरीतयोः। प्रसक्षेण विरोधोऽयं उभयोरुपलभ्यते ॥ विरुद्धधर्माकान्तत्वात् परस्परविलक्षणौ । जीवेशौ वह्नितुहिनौ इव शब्दार्थतोऽपि च ॥ ७०३ प्रसक्षादिविरोधः स्यादिक्ये तयोः परित्यक्ते । श्रुतिवचनविरोधो भवति महान् स्मृतिवचनरोधश्च ॥ ७०४ श्रुखाऽप्यकत्वमनयोः तात्पर्येण निगद्यते । मुहुस्तत्त्वमसीयस्मात् अङ्गीकार्य श्रुतेर्वचः ॥ ७८५ वाक्यार्थत्वे विशिष्टस्य संसर्गस्य च वा पुनः । अयथार्थतया सोऽयं वाक्यार्थो न मतश्श्रुतेः ॥ अखण्डैकरसत्वेन वाक्यार्थश्श्रुतिसम्मतः । स्थूलसूक्ष्मप्रपञ्चस्य सन्मात्रत्वं पुनःपुनः ॥ दर्शयित्वा सुषुप्तौ सत् ब्रह्माभिन्नत्वमात्मनः । उपपाद्य संदेकत्वं प्रदर्शयितुमिच्छय ॥ ऐतदात्म्यमिदं सर्व इत्युक्यैव सदात्मनोः । ब्रवीति श्रुतिरेकत्वं ब्रह्मणोऽद्वैतसिद्धये ॥ सति प्रपञ्चे जीवे वाऽद्वैतत्वं ब्रह्मणः कुतः अतस्तयोरखण्डत्वं एकत्वं श्रुतिसम्मतम् ॥ विरुद्धांशपरियागात् प्रत्यक्षादिर्न बाधते।। ७०७ Page #200 -------------------------------------------------------------------------- ________________ सर्ववेदान्तसिद्धान्तसारसंग्रहः. अविरुद्धांशग्रहणं न श्रुत्याऽपि विरुध्यते ॥ लक्ष्यार्थनिरूपणम्. ૧૮૭ ७११ लक्षणा ह्युपगन्तव्या ततो वाक्यार्थसिद्धये । वाच्यार्थानुपपत्यैव लक्षणाऽभ्युपगम्यते ॥ सम्बन्धानुपपत्तिभ्यां लक्षणेति जगुर्बुधाः । गङ्गायां घोष इत्यादौ या जहल्लक्षणा मता ॥ न सा तत्त्वमसीत्यत्र वाक्य एषा प्रवर्तते । गङ्गाया अपि घोषस्याधाराधेयत्वलक्षणम् ॥ सर्वो विरुद्धवाक्यार्थः तत्र प्रत्यक्षतस्ततः । सङ्गात्सम्बन्धवत्तीरे लक्षणा सम्प्रवर्तते ॥ तथा तत्त्वमसीत्यत्र चैतन्यैकत्वलक्षणे | विवक्षिते तु वाक्यार्थोऽपरोक्षत्वादिलक्षणः ॥ विरुद्धयते भागमात्रो न तु सर्वो विरुद्धयते । तस्माज्जहल्लक्षणायाः प्रवृत्तिर्नात्र युज्यते ॥ वाच्यार्थस्य तु सर्वस्य सागे न फलमीक्ष्यते । नाळिकेरफलस्येव कठिनत्वधिया नृणाम् ॥ गङ्गापदं यथा स्वार्थं यक्त्वा लक्षयते तटम् । तत्पदं त्वंपदं वाऽपि यक्त्वा स्वार्थ यथाऽखिलम् ॥ ७१९ तदर्थं वा त्वमर्थं वा यदि लक्षयति स्वयम् । तदा जहल्लक्षणायाः प्रवृत्तिरुपपद्यते ॥ न शङ्कनीयमियायैः ज्ञातार्थे न हि लक्षणा । तत्पदं त्वंपदं वाऽपि श्रूयते च प्रतीयते ॥ तदर्थश्च कथं तत्र संप्रवर्तत लक्षणा । ७१२ ७१३ ७१४ ७१५ ७१६ ७१७ ७१८ ७२० ७२१ Page #201 -------------------------------------------------------------------------- ________________ सर्ववेदान्तसिद्धान्तसारसंग्रहः. ७०७ अत्र शोणो धावतीति वाक्यवन्न प्रवर्तते ॥ अजहल्लक्षणा वाऽपि साऽजहल्लक्षणा यथा । गुणस्य गमनं लोके विरुद्धं द्रव्यमेन्तरा ॥ अतस्तमपरियज्य तद्गुणाश्रयलक्षणः । लक्ष्यादिर्लक्ष्यते तत्र लक्षणाऽसौ प्रवर्तते ॥ . वाक्ये तत्त्वमसीसत्र ब्रह्मात्मैकत्वबोधके । परोक्षत्वापरोक्षत्वादिविशिष्टचिंतोयोः ॥ एकत्वरूपवाक्यार्थो विरुद्धांशाविवर्जनात् । . न सिध्यति यतस्तस्मात् नाजहल्लक्षणा मता ॥ ७२६ तत्पदं त्वंपदं चापि स्वकीयार्थविरोधनम् । . अंशं सम्यक्परियज्य स्वाविरुद्धांशसंयुतम् ॥ तदर्थं वा त्वमर्थ वा सम्यग्लक्षयतः स्वयम् । भागलक्षणया साध्यं किमस्तीति न शङ्कयताम् ॥ ७२८ अविरुद्धं पदार्थान्तरांशं स्वांशं च तत्कथम् । एकं पदं लक्षणया संलक्षयितुमर्हति ॥ पदान्तरेण सिद्धायां पदार्थप्रमितो स्वतः ।। तदर्थप्रसयापेक्षा पुनर्लक्षणया कुतः ॥ तस्मात्तत्त्वमसीसत्र लक्षणा भागलक्षणा । वाक्यार्थसत्त्वाखैण्डकरसतासिद्धये मता ॥ भागं विरुद्धं संसज्याविरोधो लक्ष्यते यदा । सा भागलक्षणेसाहुः लक्षणज्ञा विचक्षणाः ॥ ७३२ सौश्यं देवदत्त इति वाक्यं वाक्यार्थ एव वा । देवदत्तैक्यरूपस्ववाक्यार्थानवबोधकम् ॥ देशकालादिवैशिष्टयं विरुद्धांशं निरस्य च । - Page #202 -------------------------------------------------------------------------- ________________ १८५ सर्ववेदान्तसिदान्तसारसंग्रहः. अविरुद्धं देवदत्तदेहमात्रं स्वलक्षणम् ॥ भागलक्षणया सम्यक् लक्षयसनया यथा । तथा तत्त्वमसीसत्र वाक्यं वाक्यार्थ एव वा ॥ परोक्षत्वापरोक्षत्वादिविशिष्टचितोयोः । एकत्वरूपवाक्यार्थविरुद्धांशमुपस्थितम् ॥ परोक्षत्वापरोक्षत्वसर्वज्ञत्वादिलक्षणम् । बुद्धयादिस्थूलपर्यन्तं आविद्यकमनात्मकम् ॥ परिसज्याविरुद्धांशं शुद्धचैतन्यलक्षणम् । वस्तुकेवलसन्मानं निर्विकल्पं निरञ्जनम् ॥ लक्षयसनया सम्यक् भागलक्षणया ततः । अखण्डार्थः. ७३८ ७४० सर्वोपाधिविनिर्मुक्तं सच्चिदानन्दभद्वयम् ॥ निर्विशेषं निराभासं अतादृशमनीदृशम् ।। ऑनर्देश्यमनाद्यन्तं अनन्तं शान्तमच्युतम् ॥ अप्रतय॑मविज्ञेयं निर्गुणं ब्रह्म शिष्यते । उपाधिवैशिष्टयकृतो विरोधो ब्रह्मात्मनोरेकतयाधिगत्या । उपाधिवैशिष्टय उदस्यमाने न कश्चिदप्यस्ति विरोध एतयोः ॥ तयोरुपाधिश्च विशिष्टता च तद्धर्मभाक्त्वं च विलक्षणत्वम् । भ्रान्सा कृतं सर्वमिदं पृषैव स्वप्नार्थवज्जाग्रति नैव सखम् ॥ ७४२ निद्रासूतशरीरधर्ममुखदुःखादिप्रपञ्चोऽपि वा __ जीवेशादिभिदाऽपि वा न च ऋतं कर्तुं कचिच्छक्यते । मायाकल्पितदेशकालजगदीशादिभ्रमस्तादृशः को भेदोऽस्त्यनयोयोस्तु कतमस्सत्योऽन्यतः को भवेत् ॥७४३ Page #203 -------------------------------------------------------------------------- ________________ १९० सना ॥ सर्ववेदान्तसिद्धान्तसारसंग्रहः. न स्वप्नजागरणयोरुभयोविशेषः संदृश्यते कचिदपि भ्रमजैविकल्पैः। यदृष्टदर्शनमुखैरत एव मित्थ्या स्वप्नो यथा ननु तथैव हि जागरोऽपि॥ अविद्याकार्यतस्तुल्यौ द्वावपि स्वप्नजागरौ । दृष्टदर्शनदृश्यादिकल्पनोभयतस्समा ॥ ७४५ अभाव उभयोस्सुप्तौ सर्वैरप्यनुभूयते । . .. न कश्चिदनयोर्भेदः तस्मान्मित्थ्यात्वमर्हतः ॥ ७४६ भ्रान्त्या ब्रह्मणि भेदोऽयं सजातीयादिलक्षणः । कालत्रयेऽपि हे विद्वन वस्तुतो नैव कश्चन ॥ ७४७ यत्र नान्यत्पश्यतीति श्रुतिद्वैतं निषेधति । कल्पितस्य भ्रमाद्भन्नि मित्थ्यात्वावगमाय तत् ॥ ७४८ यतस्ततो ब्रह्म सदद्वितीयं विकल्पशून्यं निरुपाधि निर्मलम् । निरन्तरानन्दघनं निरीहं निरास्पदं केवलमेकमेव ॥ ७४९ नैवास्ति काचन भिदा न गुणप्रतीतिः नो वाक्प्रवृत्तिरापि वा न मनःप्रवृत्तिः । यत्केवलं परमशान्तमनन्तमाद्यं । आनन्दमात्रमवभाति सदद्वितीयम् ॥ यदिदं परमं सत्यं तत्त्वं सच्चित्सुखात्मकम् । अजरामरणं नित्यं सत्यमेतद्वचो मम ॥ ७५१ न हि त्वं देहोऽसावसुरपि च वाऽप्यक्षनिकरो ___ मनो वा बुद्धिर्वा कचिदपि तथाऽहंकृतिरपि । न चैषां संघातस्त्वमु भवसि विद्वन् शृणु परं यदेतेषां साक्षिस्फुरणममलं तत्वमसि हि ॥ ७५२ यज्जायते वस्तु तदेव वर्धते तदेव मृत्युं समुपैति काले । जन्मैव तेनास्ति तथैव मृत्युः नास्त्येव नित्यस्य विभोरजस्य ॥७५३ Page #204 -------------------------------------------------------------------------- ________________ ७५६ सर्ववेदान्तसिद्धान्तसारसंग्रहः. १९१ तवैष देहो जनितस्स एव समेधते नश्यति कर्मयोगात् । त्वमेतदीयास्वखिलास्ववस्थास्ववस्थितस्साक्ष्यसि बोधमात्रः ॥ यत्स्वप्रकाशमखिलात्मकमासुषुप्तेः एकात्मनाऽहमहमित्यवभाति नित्यम् । बुद्धेस्समस्तविकृतेरविकारि बोड़ . यद्बह्म तत्त्वमसि केवलबोधमात्रम् ॥ स्वात्मन्यनस्तमयविदि कल्पितस्य __व्योमादिसर्वजगतः प्रददाति सत्ताम् । स्फूर्ति स्वकीयमहसा वितनोति साक्षात् __यद्ब्रह्म तत्त्वमसि केवलवोधमात्रम् ॥ सम्यक्समाधिनिरतैविमलान्तरङ्गे . साक्षादवेक्ष्य निजतत्त्वमपारसौख्यम् । संतुष्यते परमहंसकुलैरजस्त्रं . यद्ब्रह्म तत्त्वमसि केवलबोधमात्रम् ॥ ७६७ अन्तर्बहिस्स्वयमखण्डितमेकरूपं आरोपितार्थवदुदञ्चति मूढबुद्धेः । मृत्स्नादिवद्विगतविक्रियात्मवेद्यं यद्ब्रह्म तत्त्वमसि केवलबोधमात्रम्॥ श्रुत्युक्तमव्ययमनन्तमनादिमध्यं अव्यक्तमक्षरमनाश्रयमप्रमेयम् । आनन्दसद्धनमनामयमद्वितीयं यद्ब्रह्म तत्त्वमसि केवलबोधमात्रम् ॥ शरीरतद्योगतदीयधर्माचारोपणं भ्रान्तिवशात्त्वयीदम् । न वस्तुतः किञ्चिदतस्त्वजस्त्वं मृसोभयं कास्ति ततोसि पूर्णः ॥ यद्यदृष्टं भ्रान्तिमसा स्वदृष्ट्या तत्तत्सम्यग्वस्तुदृष्टया त्वमेव । त्वत्तो नान्यद्वस्तु किश्चित्तु लोके कस्मागीतिस्ते भवेदद्वयस्य ॥ पश्यतस्त्वहमेवेदं सर्वमिसात्मनाऽखिलम् । भयं स्याद्विदुषः कस्मात् स्वस्मान्न भयामिष्यते ॥ ७६२ Page #205 -------------------------------------------------------------------------- ________________ सर्ववेदान्तासेखान्तसारसभह:. तस्मात्त्वमभयं नियं केवलानन्दलक्षणम् । निष्कलं निष्क्रियं शान्तं ब्रह्मैवासि सदाऽव्ययम् ॥ ७६३ ज्ञातृज्ञानज्ञेयविहीनं ज्ञातुरभिन्नं ज्ञानमखण्डम् । ज्ञेयाज्ञेयत्वादिविमुक्तं शुद्धं बुद्धं तत्त्वमसि त्वम् ॥ ७६४ अन्तः प्रज्ञत्वादिविकल्पैः अस्पृष्टं यत्तदृशिमात्रम् । सत्तामात्रं समरसमेकं शुद्धं बुद्धं तत्वमसि त्वम् ॥ ७६५ सर्वाकारं सर्वमसर्व सर्वनिषेधावधिभूतम् । यत्तत्सतं शाश्वतमेकमनन्तं शुद्धं बुद्धं तत्त्वमसि त्वम् ॥७६६ निसानन्दाखण्डैकरसं निष्कलमक्रियमस्तविकारम् । प्रसगभिन्नं परमव्यक्तं शुद्धं बुद्धं तत्त्वमसि त्वम् ॥ त्वं प्रस्ताशेषविशेषं व्योमेवान्तर्बहिरंप पूर्णम् । ब्रह्मानन्दं परमद्वैतं नियं शुद्धं बुद्धं तत्त्वमसि त्वम् ॥ ७६८ ब्रह्मैवामहं ब्रह्म निर्गुणं निर्विकल्पकम् । इसेवाखण्डया वृत्त्या तिष्ठ ब्रह्मणि निष्क्रिये ॥ अखण्डामेवैतां घटितपरमानन्दलहरीं १९२ परिध्वस्तद्वैतममितिममलां वृत्तिमनिशम् । अमुञ्चानस्स्वात्मन्यनुपमसुखे ब्रह्मणि परे रमस्व प्रारब्धं क्षपय सुखवृत्त्या त्वमनया ॥ ब्रह्मानन्द रसास्वादतत्परेणैव चेतसा । समाधिनिष्ठितो भूत्वा तिष्ठ विद्वन्महामुने ॥ शिष्यः अखण्डाख्या वृत्तिरेषां वाक्यार्थश्रुतिमात्रतः । श्रोतुस्संजायते किंवा क्रियान्तरमपेक्षते || समाधिः कः कतिविधः तत्सिद्धेः किमु साधनम् । ७६७ ७६९ ७७० ७७१ ७७२ Page #206 -------------------------------------------------------------------------- ________________ ७७४ सर्ववेदान्तसिद्धान्तसारसंग्रहः. . १९३ समाधेरन्तरायाः के सर्वमेतन्निरूप्यताम् ॥ ७७३ श्रीगुरुः अधिकारिनिरूपणम्, मुख्यगौणादिभेदेनं विद्यन्तेऽत्राधिकारिणः । तेषां प्रज्ञानुसारेणाखण्डा वृत्तिरुदेष्यते ॥ ७७४ श्रद्धाभक्तिपुरस्सरेण विहितेनैवेश्वरं कर्मणा सन्तोष्यार्जिततत्प्रसादमहिमा नन्मान्तरेष्वेव यः । निसानिसविवेकतीव्रविरतिन्यासादिभिस्साधनैः . युक्तस्स श्रवणे सतामभिमतो मुख्याधिकारी द्विजः ॥७७५ अध्यारोपापवादक्रममनुसरता देशिकेनात्र वेत्रा - वाक्यार्थे बोध्यमाने सति सपदि सतश्शुद्धबुद्धरमुष्य । निसानन्दाद्वितीयं निरुपमममलं यत्परं तत्त्वमेकं तद्ब्रह्मवाहमस्मीत्युदयति परमाखण्डताकारवृत्तिः ॥ ७७६ अखण्डाकारवृत्तिस्सा चिदाभाससमन्विता । आत्माभिन्नं परं ब्रह्म विषयीकृस केवलम् ॥ बाधते तद्गताज्ञानं यदावरणलक्षणम् । अखण्डाकारया वृत्त्या त्वज्ञाने बाधिते सति ॥ तत्कार्यं सकलं तेन समं भवति बाधितम् । तन्तुदाहे तु तत्कार्यपटदाहो यथा तथा ॥ ७७९ तख्य कार्यतया जीववृत्तिर्भवति बाधिता । उपप्रभा यथा सूर्य प्रकाशयितुमक्षमा ॥ तद्वदेव चिदाभासचैतन्यं वृत्तिसंस्थितम् । स्वप्रकाशं परं ब्रह्म प्रकाशयितुमक्षमम् ॥ प्रचण्डातपमध्यस्थदीपवनष्टदीधितिः । iy-25 ७७७ ७७८ ७८० Page #207 -------------------------------------------------------------------------- ________________ ७८३ ७८४ ७८५ ७८६ ७८७ सर्ववेदान्तसिद्धान्तसारसंग्रह तत्तेजसाऽभिभूतं सत् लीनोपाधितया ततः ॥ बिम्बभूतपरब्रह्ममात्रं भवात केवलम् । यथाऽपनीते त्वादर्श प्रतिविम्बमुखं स्वयम् ॥ मुखमात्रं भवेत्तद्वत् एतच्चोपाधिसंक्षयात् । घटाज्ञाने यथा वृत्त्या व्याप्तया बाधिते सति ॥ घटं विस्फुरयसेष चिदाभासस्स्वतेजसा । . न तथा स्वप्रमे ब्रह्मण्याभास उपयुज्यते ॥ अत एव मतं वृत्तिव्याप्यत्वं वस्तुनस्सताम् । न फलव्याप्यता तेन न विरोधः परस्परम् ॥ श्रुसोदितस्ततो ब्रह्म ज्ञेयं बुद्धयैव सूक्ष्मया । प्रज्ञामान्धं भवेदेषां तेषां न श्रुतिमात्रतः ॥ . स्वादखण्डाकारवृत्तिः विना तु मननादिना । ... श्रवणादिनिरूपणम्. श्रवणान्मननादयानात् तात्पर्येण निरन्तरम् ॥ बुद्धेस्सूक्ष्मत्वमायाति ततो वस्तूपलभ्यते । मन्दप्रज्ञावतां तस्मात् करणीयं पुनःपुनः॥ श्रवणं मननं ध्यानं सम्यग्वस्तूपलब्धये । सर्ववेदान्तवाक्यानां षनिलिङ्गैस्सदद्वये ॥ परे ब्रह्मणि तात्पर्यनिश्चयं श्रवणं विदुः । श्रुतस्यैवाद्वितीयस्य वस्तुनः प्रसगात्मनः ॥ वेदान्तवाक्यानुगुणयुक्तिभिस्त्वनुचिन्तनम् । मननं तच्छ्रतार्थस्य साक्षात्करणकारणम् ॥ विजातीयशरीरादिप्रसयसागपूर्वकम् । Page #208 -------------------------------------------------------------------------- ________________ सर्ववेदान्तसिद्धान्तसारसंग्रहः. सजातीयात्मवृत्तीनां प्रवाहकरणं यथा ॥ तैलधारावदच्छिन्नवृत्त्या तद्ध्यानमिष्यते । तावत्कालं प्रयत्नेन कर्तव्यं श्रवणं सदा ॥ प्रमाणसंशयो यावत् स्वबुद्धेर्न निवर्तते । प्रमेयसंशयो यावत् तावत्तु श्रुतियुक्तिभिः ॥ आत्मयाथार्थ्य निश्चित्यै कर्तव्यं मननं मुहुः । विपरीतात्मधीर्यावत् न विनश्यति चेतसि । तावन्निरन्तरं ध्यानं कर्तव्यं मोक्षमिच्छता । यावन्न तर्केण निरासितोऽपि दृश्यप्रपञ्चस्त्वपरोक्षबोधात् । विलीयते तावदमुष्य भिक्षोः ध्यानादि सम्यक्करणीयमेव ॥ ७९७ सविकल्पसमाधिः. ७९६ सं विकल्पो निर्विकल्प इति द्वेधा निगद्यते । समाधिस्तविकल्पस्य लक्षणं वच्मि तज्छृणु ॥ ज्ञात्राद्यविलयेनैव ज्ञेयब्रह्मणि केवले । तदाकाराकारितया चित्तवृत्तेरवस्थितिः ॥ सद्भिस्स एव विज्ञेयः समाधिस्तविकल्पकः । मृद एवावमानेऽपि मृण्मयद्विपभानवत् ॥ सन्मात्र वस्तुभानेsपि त्रिपुटी भाति सन्मयी । समाधिरत एवायं सविकल्प इतीर्यते ॥ निर्विकल्पसमाधिः. ज्ञात्रादिभावमुत्सृज्य ज्ञेयमात्रस्थितिर्दृढा । मनसो निर्विकल्पस्स्यात् समाधिर्योगसंज्ञितः ॥ जले निक्षिप्तलवणं जलमात्रतया स्थितम् । पृथङ्क भाति किन्न्वम्भ एकमेवावभासते ॥ १९५ ७९३ ७९४ ७९५ ७९८ ७९९ ८०० ८०१ ८०२ ८०३ Page #209 -------------------------------------------------------------------------- ________________ १९६ सर्ववेदान्तसिद्धान्तसारसंग्रहः. यथा तथैव सा वृत्तिः ब्रह्ममात्रता स्थिता | पृथङ्क भाति ब्रह्मैवाद्वितीयमवभासते || ज्ञात्रादिकल्पनाभावात् मतोऽयं निर्विकल्पकः । वृत्तेरसद्भावबाधाभ्यां उभयोर्भेद इष्यते ॥ समाधिसुप्तयोर्ज्ञानं चाज्ञानं सुप्तचात्र नेष्यते । सविकल्पो निर्विकल्पः समाधिर्द्वाविमौ हृदि ॥ मुमुक्षोर्यत्नतः कार्यौ विपरीतविवृत्तये । कृतेऽस्मिन्विपरीताया भावनाया निवर्तनम् ॥ ज्ञानस्याप्रतिबद्धत्वं सदानन्दश्च सिद्धयति । दृश्यानुविद्धसंविकल्पः. दृश्यानुविद्धशब्दानुविद्धश्चेति द्विधा मतः ॥ सविकल्पस्तयोर्यत्तत् लक्षणं वच्मि तच्छृणु । कामादिप्रत्ययैर्दृश्यैः संसर्गो यत्र दृश्यते ॥ सोऽयं दृश्यानुविद्धरस्यात् समाधिस्सविकल्पकः । अहंममेदमित्यादिकामक्रोधादिवृत्तयः ॥ दृश्यन्ते येन संदृष्टा दृश्यास्स्युरहमादयः । कामादिसर्ववृत्तीनां द्रष्टारमविकारिणम् ॥ ८०४ ८०५ ८०६ ८०७ ८०८ ८०९ ८१० ८११ ८१२ साक्षिणं स्वं विजानीयात् यस्ताः पश्यति निष्क्रियः । कामादीनामहं साक्षी दृश्यन्ते ते मया ततः ॥ इति साक्षितयाऽऽत्मानं जानात्यात्मनि साक्षिणम् । दृश्यं कामादि सकलं स्वात्मन्येव विलापयेत् ॥ नाहं देहो नाप्यसुनक्षवर्गो नाहङ्कारो नो मनो नापि बुद्धिः । अन्तस्तेषां चापि तद्विक्रियाणां साक्षी नित्यः प्रत्यगेवाहमस्मि ॥ ८१४ ८१३ Page #210 -------------------------------------------------------------------------- ________________ सर्ववेदान्तसिद्धान्तसारसंग्रहः. . १९७ वाचस्साक्षी पाणवृत्तेश्च साक्षी बुद्धस्साक्षी बुद्धिवृत्तेश्च साक्षी । चक्षुश्श्रोत्रादीन्द्रियाणां च साक्षी साक्षी निसः प्रत्यगेवाहमस्मि ॥ नाहं स्थूलो नापि सूक्ष्मो न दी? नाहं बालो नो युवा नापि वृद्धः । नाहं काणो नापि मूको न पण्डः साक्षी नित्यः प्रत्यगेवाहस्मि ॥ नास्म्यागन्ता नापि गन्ता न हन्ता नाहं कर्ता न प्रयोक्ता न वक्ता । नाहं भोक्ता नो सुखी नैव दुःखी साक्षी निसः प्रसगेवाहमस्मि ॥ नाहं योगी नो वियोगी न रागी नाहं क्रोधी नैव कामी न लोभी । नाहं बद्धो नापि युक्तो न मुक्तः साक्षी नियः प्रसगेवाहमस्मि ॥८१८ नान्तःप्रज्ञो नो वहिःप्रज्ञको वा नैव प्रज्ञो नापि चामज्ञ एषः । नाहं श्रोता नापि मन्ता न बोद्धा साक्षी निसः प्रसगेवाहमस्मि ॥ न मेऽस्ति देहेन्द्रियबुद्धियोगो न पुण्यलेशोऽपि न पापलेशः । क्षुधापिपासादिषडूमिदूरः सदा विमुक्तोऽस्मि चिदेव केवलः ॥ अपाणिपादो हमवागचक्षुपी अमाण एवास्म्यमना ह्यबुद्धिः । व्योमैव पूर्णोऽस्मि विनिर्मलोऽस्मि सदैकरूपोऽस्मि चिदेव केवलः ॥ इति स्वमात्मानमवेक्षमाणः प्रतीतहश्यं प्रविलापयन्सदा । जहाति विद्वान् विपरीतभावं स्वाभाविकं भ्रान्तिवशात्प्रतीतम् ॥ विपरीतात्मतास्फूर्तिः एव मुक्तिरितीर्यते । सदा समाहितस्यैव सैषा सिद्धयति नान्यथा ॥ ८२३ न वेषभाषाभिरमुष्य मुक्तिः या केवलाखण्डचिदात्मना स्थितिः । तसिद्धये स्वात्मनि सर्वदा स्थितो जह्यादहन्तां ममतामुपाधौ ॥ स्वात्मतत्त्वं समालम्ब्य कुर्यात्प्रकृतिनाशनम् । तेनैव मुक्तो भवति नान्यथा कर्मकोटिभिः ॥ ८२५ ज्ञात्वा देवं सर्वपाशापहानिः क्षीणैः क्लेशैर्जन्ममृत्युप्रहानिः । इसवैषा वैदिकी वाक् ब्रवीति क्लेशक्षत्यामेव जन्मप्रहानिम् ॥ Page #211 -------------------------------------------------------------------------- ________________ १९० सर्ववेदान्तसिद्धान्तसारसंग्रहः. भूयो जन्माद्यप्रसक्तिर्विमुक्तिः क्लेशक्षसां भाति जन्माद्यभावः । क्लेशक्षसा हेतुरात्मैकनिष्ठा तस्मात्कार्या ह्यात्मनिष्ठा मुमुक्षोः॥८२७ क्लेशास्स्युर्वासना एव जन्तोर्जन्मादिकारणम् । ज्ञाननिष्ठामिना दाहे तासां नो जन्महेतुता ॥ ८२८ वीजान्यग्निप्रदग्धानि न रोहन्ति यथा पुनः। . ज्ञानदग्धैस्तथाक्लेशैः नात्मा सम्पद्यते पुनः ॥ तस्मान्मुमुक्षोः कर्तव्या ज्ञाननिष्ठा प्रयत्नतः । निश्शेषवासनाक्षसै विपरीतनिवृत्तये ॥ ज्ञाननिष्ठायां कर्मानुपयोगः. ज्ञाननिष्ठातत्परस्य नैव कर्मोपयुज्यते । कर्मणो ज्ञाननिष्ठाया न सिद्धयति सह स्थितिः ॥ ८३१ परस्परविरुद्धत्वात् तयोभिन्नस्वभावयोः । कर्तृत्वभावनापूर्व कर्म ज्ञानं विलक्षणम् ॥ देहात्मबुद्धविच्छित्यै ज्ञानं कर्म विवृद्धये । । अज्ञानमूलकं कर्म ज्ञानं तूभयनाशकं ॥ ज्ञानेन कर्मणो योगः कथं सिध्यति वैरिणा । सहयोगो न घटते यथा तिमिरतेजसोः ॥ निमेपोन्मेषयोऽपि तथैव ज्ञानकर्मणोः । प्रतीचीं पश्यतः पुंसां कुतः · प्राचीविलोकनम् । प्रयप्रवणचित्तस्य कुतः कर्मणि योग्यता ॥ ८३५ ज्ञानैकनिष्ठानिरतस्य भिक्षोः नैवावकाशोऽस्ति हि कर्मतन्त्रे । तदेव कर्मास्य तदेव सन्ध्या तदेव सर्वं न ततोऽन्यदस्ति ।। ८३६ बुद्धिकल्पितमालिन्यक्षाळनं स्नानमात्मनः । तेनैव शुद्धिरेतस्य न मृदा न जलेन च ॥ ८३७ Page #212 -------------------------------------------------------------------------- ________________ ८४१ संवैवेदान्तसिद्धान्तसारसंग्रहः. स्वस्वरूपे मनस्थानं अनुष्ठानं तदिष्यते । करणत्रयसाध्यं यत् तन्मृषा तदसयतः ॥ ८३८ विनिषिध्याखिलं दृश्यं स्वस्वरूपेण या स्थितिः । सा सन्ध्या तदनुष्ठानं तदानं तद्धि भोजनम् ॥ ८३९ विज्ञातपरमार्थानां शुद्धसत्त्वात्मनां सताम् । यतीनां किमनुष्टानं स्वानुसन्धि विनाऽपरम् ॥ ८४० तस्मात्कियान्तरं सक्त्वा ज्ञाननिष्ठापरो यतिः । सदात्मनिष्ठया तिष्ठेत् निश्चलस्तत्परायणः ॥ ८४१ कर्तव्यं स्वोचितं कर्म योगमारोदमिच्छता। आरोहणं कुर्वतस्तु कर्म नारोहणं मतम् ॥ ८४२ योगं समारोहति यो मुमुक्षुः क्रियान्तरं तस्य न युक्तमीपत् । क्रियान्तरासक्तमनाः पतयसौ ताळद्रुमारोहणकर्तृवद्भवम् ॥८४३ योगारूडस्यं सिद्धस्य कृतकृयख्य धीमतः । नास्येव हि बहिर्दृष्टिः का कथा तत्र कर्मणाम् । दृश्यानुविद्धः कथितः समाधिस्सविकल्पकः ॥ . शब्दानुविद्वसविकल्पः. शुद्धोऽहं बुद्धोऽहं प्रसग्रूपेण निससिद्धोऽहम् । शान्तोऽहमनन्तोऽहं सततपरानन्दसिन्धुरेवाहम् ॥ आयोऽहंमनायोऽहं वामनसा साध्यवस्तुमात्रोऽहम् । निगमवचोवेद्योऽहं अनवद्याखण्डबोधरूपोऽहम् ॥ विदिताविदितान्योऽहं मायातत्कार्यलेशशून्योऽहम् । केवलढगात्मकोऽहं संविन्मात्रस्सद्विभातोऽहम् ॥ अपरोऽहमनपरोऽहं बहिरन्तश्चापि पूर्ण एवाहम् । अजरोऽहमक्षरोऽहं निसानन्दोऽहमद्वितीयोऽहम ॥ ८४८ (४४ Page #213 -------------------------------------------------------------------------- ________________ ८५२ निरन्तरम् । २०. सर्ववेदान्तासवान्तसारसंग्रहः. प्रसगभिन्नमखण्डं ससज्ञानादिलक्षणं शुद्धम् । श्रुसवगम्यं तत्थ्यं ब्रह्मैवाहं परं ज्योतिः ॥ एवंसन्मात्रगाहिन्या वृत्त्या तन्मात्रगाहकैः । शब्दैस्समर्पितं वस्तु भावयेन्निश्चलो यतिः ।। ८५० कामादिदृश्यप्रविलापपूर्वकं शुद्धोऽहमिसादिकशब्दमिश्रः । दृश्येव निष्ठस्य य एष भावः शब्दानुविद्धः कथितस्समाधिः।। ८५१ निर्विकल्पसमाधिः. दृश्यस्यापि च साक्षित्वात् समुल्लेखनमात्मनि । निवर्तकमनोऽवस्था निर्विकल्प इतीर्यते ॥ सविकल्पसमाधि यो दीर्घकालं निरन्तरम् । संस्कारपूर्वकं कुर्यात् निर्विकल्पोऽस्य सिद्धयति ॥ . ८५३ निर्विकल्पकसमाधिनिष्ठया तिष्ठतो भवति नियतः ध्रुवम् । उद्भवाद्यपगतिर्निरगळा नियनिश्चलनिरन्तनिर्वृतिः ॥ ८५४ विद्वानहमिदमिति वा किञ्चित् बाह्याभ्यन्तरवेदनशून्यः।। स्वानन्दामृतसिन्धुनिमग्नः तूष्णीमास्ते कश्चिदनन्यः ॥ ८५५ निर्विकल्पं परं ब्रह्म यत्तस्मिन्नेव निष्ठिताः । एते धन्या एव मुक्ताः जीवन्तोऽपि बहिर्देशाम् ॥ ८५६ . बाह्यसमाधिप्रकारः, यथा समाधित्रितयं यत्नेन क्रियते हृदि । तथैव बाह्यदेशेऽपि कार्य द्वैतनिवृत्तये ॥ तत्प्रकारे प्रवक्ष्यामि निशामय समासतः । अधिष्ठानं परं ब्रह्म सच्चिदानन्दलक्षणम् ॥ तत्राध्यस्तमिदं भाति नामरूपात्मकं जगत् । सत्त्वं चित्त्वं तथाऽऽनन्दरूपं यद्ब्रह्मणस्वयम् ॥ Page #214 -------------------------------------------------------------------------- ________________ सर्ववेदान्तसिद्धान्तसारसंग्रहः. अध्यस्तजगतो रूपं नामरूपमिदं द्वयम् । एतानि सच्चिदानन्दनामरूपाणि पञ्च च ॥ एकीकृसोच्यते मूखैः इदं विश्वमिति भ्रमात् । श्वैसं शैवं रसं दीर्घ तरङ्ग इति नाम च ॥ एकीकृस तरङ्गोऽयं इति निर्दिश्यते यथा । आरोपिते नामरूपे उपेक्ष्य ब्रह्मणस्सतः ॥ स्वरूपमात्रग्रहणं समाधिर्बाह्य आदिमः । सच्चिदानन्दरूपस्य सकाशाद्ब्रह्मणो यतिः ॥ . नामरूपे पृथक्कृस ब्रह्मण्येव विलापयन् । अधिष्ठानं परं ब्रह्म सच्चिदानन्दमद्वयम् । यत्तदेवाहमिसेव निश्चितात्मा भघेडुवम् ॥ इयं भून सन्नापि तोयं न तेजो न वायुन खं नापि तत्कार्यजातम् । यदेषामधिष्ठानभूतं विशुद्धं तदेकं परं सत्तदेवाहमस्मि ॥ ८६५ न शब्दोन रूपं नचस्पर्शको वा तथा नो रसो नापिगन्धो न चान्यः। यदेषामधिष्ठानभूतं विशुद्धं तदेकं परं सत्तदेवाहमस्मि ॥ ८६६ न देहो न चाक्षाणि न प्राणवायुः मनो नापि बुद्धिर्न चित्तं ह्यहंधीः । यदेषामधिष्ठानभूतं विशुद्धं तदेकं परं सत्तदेवाहमस्मि ॥ ८६७ नदेशोन कालोन दिग्वापिसस्यात्नवस्त्वन्तरंस्थूलसूक्ष्मादिरूपम् यदेषामधिष्ठानभूतं विशुद्धं तदेकं परं सत्तदेवाहमस्मि ॥ ८६८ एतदृश्यं नामरूपात्मकं योऽधिष्ठानं तद्ब्रह्म ससं सदोति । गच्छंस्तिष्ठन्वा शयानोऽपि निसं कुर्याद्विद्वान् बाह्यशब्दानुविद्धम् ॥ अध्यस्तनामरूपादिपविलापेन निर्मलम् । अद्वैतं परमानन्दं ब्रह्मैवास्मीति भावयेत् ॥ iv-26 Page #215 -------------------------------------------------------------------------- ________________ ७१ ८७२ ८७४ ८७५ २०१ सर्ववेदान्तसिवान्तसारसंग्रहः निर्विकारं निराकारं निरअनमनामयम् । आद्यन्तरहितं पूर्ण ब्रह्मवाहं न संशयः ॥ निष्कलङ्क निरातङ्गं त्रिविधच्छेदवर्जितम् । आनन्दमक्षरं मुक्तं ब्रह्मैवास्मीति भावयेत् ॥ निर्विशेषं निराभासं नियमुक्तमविक्रियम् । . प्रज्ञानकरसं ससं ब्रह्मैवास्मीति भावयेत् ॥ शुद्धं बुद्धं तत्चसिद्धं परं प्रसगखण्डितम् । स्वप्रकाशं पराकाशं ब्रह्मैवास्मीति भावयेत् ॥ . सुसूक्ष्ममस्तितामात्र निर्विकल्पं महत्तमम् । केवलं परमाद्वैतं ब्रह्मैवास्मीति भावयेत् ॥ . इसेवं निर्विकारादिशब्दमात्रसमर्पितम् । ध्यायतः केवलं वस्तु लक्ष्ये चित्तं प्रतिष्ठति ॥ ब्रह्मानन्दरसावेशात् एकीभूय तदात्मना । वृत्तेर्या निश्चलावस्था स समाधिरकल्पकः॥ उत्थाने वाऽप्यनुत्थानेऽप्यप्रमत्तो जितेन्द्रियः । समाधिषवं कुर्वीत सर्वदा प्रयतो यतिः ॥ विपरीतार्थधीर्यावत् न निश्शेषं निवर्तते । स्वरूपस्फुरणं यावत् न प्रसिद्धयसनिर्गळम् ॥ तावत्समाधिषदेन नयेत्कालं निरन्तरम् । प्रमादत्यागः. न प्रमादोऽत्र कर्तव्यो विदुषा मोक्षमिच्छता ॥ प्रमादे जृम्भते माया मूर्यापाये तमो यथा । स्वानुभूति परिसज्य न तिष्ठन्ति क्षणं बुधाः । ८७७ ८७८ ८७२ ८८० Page #216 -------------------------------------------------------------------------- ________________ सर्ववेदान्तसिमान्तसारसंग्रहः. . २० स्वानुभूती प्रमादो यः स मृत्युन यमस्सताम् ॥ ८८१ अस्मिन् समाधौ कुरुते प्रयास यस्तस्य नैवास्ति पुनर्विकल्पः । सर्वात्मभावोऽप्यमनैव सिध्येत् सर्वात्मभावः खलु केवलत्वम् ॥८८२ सर्वात्मभावो विदुषो ब्रह्मविद्याफलं विदुः । जीवन्मुक्तस्य तस्यैव स्वानन्दानुभवं फलम् ॥ योऽहम्ममेयाद्यसदात्मगाहको अन्थिलयं याति स वासनामयः । समाधिना नश्यति कर्मबन्धः ब्रह्मात्मबोधोऽप्रतिवन्ध इष्यते ॥८८४ एष निष्कण्टकः पन्था मुक्तेब्रह्मात्मना स्थितेः । शुद्धात्मनां मुमुक्षूणां यत्सदेकत्वदर्शनम् ॥ ८८५ तस्मात्त्वं चाप्यप्रमत्तः समाधीन कृत्वा ग्रन्थि साधु निर्दाह्य युक्तः। • निसं ब्रह्मानन्दपीयूषसिन्धौ मज्जन् कीडन्मोदमानो रमस्व॥८८६ योगः. निर्विकल्पसमाधियों वृत्तिःश्चल्यलक्षणा । तमेव योग इत्याहुः योगशास्त्रार्थकोविदाः ॥ . अष्टावङ्गानि. अष्टावङ्गानि योगस्य यमो नियम आसनम् । प्राणायामस्तथा प्रत्याहारश्चापि च धारणा ॥ ध्यानं समाधिरित्येव निगन्ति मनीषिणः। सर्वं ब्रह्मोति विज्ञानात् इन्द्रियग्रामसंयमः ॥ यमोऽयमिति संमोक्तोऽभ्यसनीयो मुहुर्मुहुः । सजातीयप्रवाहश्च विजातीयतिरस्कृतिः ॥ नियमो हि परानन्दो नियमात्कियते बुधैः । मुखेनैव भवेद्यस्मात् अजस्रं ब्रह्मचिन्तनम् ॥ ८८७ ८८८ Page #217 -------------------------------------------------------------------------- ________________ २०४ सर्ववेदान्तसिद्धान्तसारसंग्रहः. आसनं तद्विजानीयात् इतरत्सुखनाशनम् । चित्तादिसर्वभावेषु ब्रह्मत्वेनैव भावनात् ॥ निरोधस्सर्ववृत्तीनां प्राणायामस्स उच्यते । निषेधनं प्रपञ्चस्य रेचकाख्यस्समीरणः ॥ ब्रह्मैवास्मीति या वृत्तिः पूरको वायुरीरितः । ततस्तद्वृत्तिनैश्चल्यकुम्भकः प्राणसंयमः ॥ अयं चापि प्रबुद्धानां अज्ञानां प्राणपीडनम् । विषयेष्वात्मतां त्यक्त्वा मनसश्चितिमज्जनम् ॥ प्रत्याहारस्स विज्ञेयोऽभ्यसनीयो मुमुक्षुभिः । यत्रयत्र मनो यांति ब्रह्मणस्तत्र दर्शनात् ॥ मनसो धारणं चैव धारणा सा परा मता । ब्रह्मैवास्मीति सद्वृत्त्या निरालम्बतया स्थितिः ॥ ध्यानशब्देन विख्याता परमानन्ददायिनी । निर्विकारतया वृत्त्या ब्रह्माकारतया पुनः ॥ वृत्तिविस्मरणं सम्यक् समाधिर्ध्यानसंज्ञिकः । ८९२ एवं यद्विघ्नबाहुल्यं त्याज्यं तद्ब्रह्मविज्जनैः । विघ्नानेतान् परिसक्त्वा प्रमादरहितो वशी । समाधिनिष्ठया ब्रह्म साक्षाद्भवितुमर्हसि ॥ ८९३ ८९४ ८९५ ८९६ ८९७ ८९८ समाधिविघ्नाः. समाधौ क्रियमाणे तु विना ह्यायान्ति वै बलात् ॥ ८९९ अनुसन्धानराहित्यं आलस्यं भोगलालसम् । भयं तमश्च विक्षेपः तेजस्पन्दश्च शून्यता ॥ ८९० ८९१ शिष्यस्य स्वानुभवः. इति गुरुवचनाच्छ्रुतिप्रमाणात्परमवगम्य सतत्त्वमात्मयुक्तया । Page #218 -------------------------------------------------------------------------- ________________ सर्ववेदान्तसिद्धान्तसारसंग्रहः. १०५ प्रशमितकरणस्समाहितात्मा कचिदचलाकृतिरात्मनिष्ठितोऽभूत् ॥ बहुकालं समाधाय स्वस्वरूपे तु मानसम् । उत्थाय परमानन्दात् गुरुमे पुनर्मुदा ॥ प्रणामपूर्वकं धीमान् सगद्गदमुवाच ह । नमो नमस्ते गुरवे निसानन्दस्वरूपिणे । मुक्तसङ्गाय शान्ताय सक्ताहन्ताय ते नमः । दमाधाने नमो भूने महिम्नः पारमस्यते । नैवास्ति यत्कटाक्षण ब्रह्मैवाभवमद्वयम् ॥ किं करोमिकधा । मयि सुख........ ॥* निसानन्दस्वरूपोऽहं आत्माऽहं त्वदनुग्रहात् । पूर्णोऽहमनवद्योऽहं केवलोऽहं च सद्गुरो ॥ अकर्ताऽहमभोक्ताsहं अविकारोऽहमक्रियः । आनन्दघनं एवाऽहं असङ्गोऽहं सदाशिवः ॥ त्वत्कटाक्षशशि........क्षणात् । णम् ॥* छायया. न साक्षिण........ प्रदीपवत् । वेर्यथा कर्मणि........ चिदात्मनो मे ॥ * इत्युक्त्वा स गुरुं स्तुत्वा प्रश्रयेण कृता नतिः । मुमुक्षोरुपकाराय प्रष्टव्यांशमपृच्छत ॥ जीवन्मुक्तस्य भगवन् अनुभूतेश्च लक्षणम् । विदेहमुक्तस्य च मे कृपया ब्रूहि तत्त्वतः ॥ 1 * एतच्चिह्नाङ्किताः श्लोकाः मातृकाकौशे चैवमेवापूर्णा दृश्यन्ते, ८९३ ८९४ ८९५ ८९६ ८९७ ८९८ ९०९ ९१० ९११ ९१२ Page #219 -------------------------------------------------------------------------- ________________ २०६ सर्ववेदान्तसिद्धान्तसारसंग्रहः. श्रीगुरुः ज्ञानभूमिकालक्षणम्. वक्ष्ये तुभ्यं ज्ञानभूमिकाया लक्षणमादितः । ज्ञाते यस्मिन् त्वया सर्व ज्ञातं स्यात्पृष्टमद्य यत् ॥ ९१३ ज्ञानभूमिश्शुभेच्छा स्यात् प्रथमा समुदीरिता । विचारणा द्वितीया तु तृतीया तनुमानसी ॥ ९१४ सत्त्वापत्तिश्चतुर्थी स्यात् ततस्संसक्तिनामिका । पदार्थाभावना षष्ठी सप्तमी तुर्यगा स्मृता ॥ ९१५ शुभेच्छा. स्थितः किं मूढ एवास्मि प्रेक्ष्योऽहं शास्त्रसज्जनैः । वैराग्यपूर्वमिच्छति शुभेच्छा चोच्यते बुधैः ॥ . विचारणा. शास्त्रसज्जनसम्पर्कवैराग्याभ्यासपूर्वकम् । सदाचारप्रवृत्तिर्या प्रोच्यते सा विचारणा ॥ . ९१७ तनुमानसी. विचारणाशुभेच्छाभ्यां इन्द्रियार्थेष्वरक्तता। यत्र सा तनुतामेति प्रोच्यते तनुमानसी ॥ सत्त्वापत्तिः. भूमिकात्रितयाभ्यासात् चित्तेर्थविरतेर्वशात् । सत्त्वात्मनि स्थिते शुद्धे सत्त्वापत्तिरुदाहृता ॥ संसक्तिनामिका. दशाचतुष्टयाभ्यासात् असंम्सर्गफला तु या। रूढसत्त्वचमत्कारः प्रोक्ता संसक्तिनामिका ॥ Page #220 -------------------------------------------------------------------------- ________________ सर्ववेदान्तासैखान्तसारसंग्रहः पदार्थाभावना भूमिकापञ्चकाभ्यासात् स्वात्मारामतया भृशम् । अभ्यन्तराणां वाह्यानां पदार्थानामभावनात् ॥ परमयुक्तेन चिरप्रयत्नेनावबोधनम् । पदार्थाभावना नाम षष्ठी भवति भूमिका || तुर्यगा. षडुमिकाचिराभ्यासात् भेदस्यानुपलम्भनात् । यत्स्वभावैकनिष्ठत्वं सा ज्ञेया तुर्यगा गतिः ॥ जाग्रज्जाग्रत्. . इदं ममेति सर्वेषु दृश्यभावेष्वभावना | जाग्रज्ज ग्रदितिप्राहुः महान्तो ब्रह्मवित्तमाः ॥ जाग्रत्स्वप्नः. विदित्वा सच्चिदानन्दे मयि दृश्यपरम्पराम् । नामरूपपरित्यागो जाग्रत्स्वप्नस्स ईरितः ॥ जाग्रत्सुप्तिः. परिपूर्णचिदाकाशे माय वोधात्मतां विना । न किञ्चिदन्यदस्तीति जाग्रत्सुप्तिस्समीर्यते ॥ स्वप्नजाग्रत्. मूलाज्ञानविनाशेन कारणाभासचेष्टितैः । बन्धो न मेsतिस्वल्पोऽपि स्वप्नजाग्रादितीर्यते ॥ स्वप्न स्वप्नः कारणाज्ञाननाशाद्यत् द्रष्टृदर्शनदृश्यता । न कार्यमस्ति तज्ज्ञानं स्वस्वप्रस्समीर्यते ॥ ૨૦૭ ९२१ ९२२ ९२३ ९२४ ९२५ ९२६ ९२७ ९२८ Page #221 -------------------------------------------------------------------------- ________________ सर्ववेदान्तसिखान्तसारसमहः. स्वप्नसुप्तिः, अतिसूक्ष्मविमर्शन स्वधीवृत्तिरचञ्चला । विलीयते यदा बोधे स्वममुप्तिरितीर्यते ॥ सुप्तिजाग्रत्. चिन्मयाकारमतयो धीवृत्तिप्रसरैर्गतः । आनन्दानुभवो विद्वन् सुप्तिजाग्रदितीर्यते ॥ सुप्तिस्वप्नः. वृत्तौ चिरानुभूतान्तरानन्दानुभवस्थितौ । समात्मतां यो यासेष सुप्तिस्वप्नइतीर्यते ॥ सुप्तिसुप्तिः. दृश्यधीवृत्तिरेतस्य केवलीभावभावना । परं बोधैकतावाप्तिः मुप्तिसुप्तिरितीर्यते ॥ तुर्याख्या. परब्रह्मवदाभाति निर्विकारैकरूपिणी । सर्वावस्थासु धारैका तुर्याख्या परिकीर्तिता ॥ इसवस्थासमुल्लासं विमृशन् मुच्यते मुखी । शुभेच्छादित्रयं भूमिभेदाभेदयुतं स्मृतम् ॥ यथावतेंदबुद्धयेदं जगज्जाग्रदितीर्यते । अद्वैते स्थैर्यमायाते द्वैते च प्रशमं गते ॥ पश्यन्ति स्वप्नवल्लोकं तुर्यभूमिसुयोगतः । पञ्चमी भूमिमारुह्य मुषुप्तिपदनामिकाम् ॥ . शान्ताशेषविशेषांशाः तिष्ठेदद्वैतमात्रके। अन्तर्मुखतया निसं षष्ठी भूमिमुपाश्रितः ॥ ९१७ Page #222 -------------------------------------------------------------------------- ________________ ९४१ सर्ववेदान्तसिद्धान्तसारसंग्रहः. २०९ परिशान्ततया गाढनिद्रालुरिव लक्ष्यते । कुर्वन्नभ्यासमेतस्यां भूम्यां सम्यग्विवासनः ॥ तुर्यावस्थां सप्तमी च क्रमात्प्राप्नोति योगिराट् । विदेहमुक्तिः. विदेहमुक्तिरेवात्र तुर्यातीतदशोच्यते । यत्र नासन्न सच्चापि नाहं नाप्यनहंकृतिः ॥ केवलक्षीणमनन आस्तेऽद्वैतेऽतिनिर्णयः । *अन्तश्शून्यो....अम्बरे ॥ अन्तःपूर्णो....णवे । यथास्थितमिदं सर्व व्यव....च ॥ अस्त....उच्यते । नोदेति....उच्यते ॥ ९४२ यो जागर्ति....ते । रागद्वे....ते ॥ यस्य नाहं....ते । यस्समस्तार्थ....ते ॥ द्वैतवर्जित....ते। इदं जगदयं ....ते ॥ चिदात्मा....ते । देहमृधा....ते ॥ ९४६ यस्य देहादि....ते। अहं ब्रह्म....ते ॥ जीवन्मुक्ति....दतामिव । ततस्तत्सं....विदां च यत् ॥ ९४८ *एते श्लोका एवमेवासमग्रा मातृकाकोशे दृश्यन्ते. iv-27 ९५३ ९५७ ९४७ Page #223 -------------------------------------------------------------------------- ________________ ९४९ ९५१ २१० सर्ववेदान्तसिद्धान्तसारसंग्रह विज्ञान....नाम् । शिवः....नुगम् ॥ यत्सर्व....स्थितः। ब्रह्मवा....सः ॥ यस्य प्रपञ्च....सः। चित्तवृत्तेर....वैदे-सः॥ जीवात्मप....सः। ओंकारवाच्य....सः ॥ अहिर्नील्वयनी....भिमन्यते । एवं....ते ॥ प्रसक ज्ञानशिखि....ते। नेति....यम् ॥ विश्वं च....यम् । ब्रह्माण्ड ....क्रमात् ॥ स्वस्वो....त्मनि । तूष्णी....च न॥ काल....कम् । किंचिद्भेदं....ते ॥ जीवे....न्विते । इदं....पि ॥ इति....सः। ब्रह्मैव विद्यते साक्षाद्वस्तुतोऽवस्तुतोऽपि च ॥ तद्विद्याविषयं ब्रह्म ससज्ञानसुखात्मकम् । शान्तं च तदतीतं च परं ब्रह्म तदुच्यते ॥ ९५५ ९५७ ९५८ Page #224 -------------------------------------------------------------------------- ________________ ९६५ सर्ववेदान्तसिद्धान्तसारसंग्रहः. २१ सिद्धान्तोऽध्यात्मशास्त्राणां सर्वापह्नव एव हि । नाविद्याऽस्तीह नो माया शान्तं ब्रह्मेदमक्लमम् ॥ प्रियेषु स्वेषु सुकृतं अप्रियेषु च दुष्कृतम् । विसज्य ध्यानयोगेन ब्रह्माप्येति सदातनम् ॥ यावद्यावन्मुनिश्रेष्ठ स्वयं संसज्यतेऽखिलम् । तावत्तावत्परा लोकाः परमात्मैव शिष्यते ॥ यत्रयत्र मृतो ज्ञानी परमाक्षरवित्सदा । परब्रह्मणि लीयेत न तस्योत्क्रान्तिरिष्यते ॥ यद्यत्स्वाभिमतं वस्तु तत्त्यजेन्मोक्षमश्नुते । असंकल्पनशस्त्रेण छिन्नं चित्तमिदं यथा ॥ सर्व सर्वगतं शान्तं ब्रह्म सम्पद्यते तदा । इति श्रुत्वा गुरोर्वाक्यं शिष्यस्तु छिन्नसंशयः ॥ ९६६ ज्ञातज्ञेयस्संप्रणम्य सद्रोश्चरणाम्बुजम् । स तेन समनुज्ञातो ययौ निर्मुक्तवन्धनः ॥ गुरुरेष सदानन्दसिन्धौ निर्मग्नमानसः । पारयन् वसुधां सर्वां विचचार निरुत्तरः॥ इसाचार्यस्य शिष्यस्य संवादेनात्मलक्षणम् । निरूपितं ममुक्षूणां मुखबोधोपपत्तये ॥ सर्ववेदान्तसिद्धान्तसारसंग्रहनामकः । ग्रन्थोऽयं हृदयग्रन्थिविच्छित्त्यै रचितस्सताम् ॥ श्रीमद्भिर्भगवत्पादैः आइसायं मुमुक्षुभिः । श्रोतव्यो दर्शनीयश्च पठनीयश्च सर्वदा ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीमच्छङ्करभगवत्पादकृतौ सर्व वेदान्तसिद्धान्त सारसंग्रहस्संपूर्णः. ९६८ ९६९ ९७० Page #225 --------------------------------------------------------------------------  Page #226 -------------------------------------------------------------------------- ________________ सर्ववेदान्तसिद्धान्तसारसंग्रहः. अनुबन्धः. १६९ तमंपुढे ४८० तमश्लोकानन्तरं पतितत्वेनोत्प्रेक्षिताः श्लोका मातृकायामन्ते कस्मिश्चित्पत्रे लिखिता अत्र प्रकटीक्रियन्तेमूढानां प्रतिविम्बादौ बालानामिव दृश्यते । सादृश्यं विद्यते बुद्ध आत्मनोऽध्यासकारणम् ॥ अनात्मन्यमित्येव योऽयमध्यास ईरितः । स्यादुत्तरोत्तराध्यासे पूर्वपूर्वस्तु कारणम् ॥ सुप्तिमूर्च्छत्थितेष्वेव दृष्टस्संसारलक्षणः । अनादिरेषाऽविद्याsतः संस्कारोऽपि च तादृशः ॥ १ ३ अध्यासवाधागमनस्य कारणं शृणु मवक्ष्यामि समाहितात्मा यस्मादिदं प्राप्तमनर्थजातं जन्माप्ययव्याधिजरादिदुःखम् ॥ ४ आत्मोपाधेरविद्याया अस्ति शक्तिद्वयं महत् । विक्षेप आवृतिश्चेति याभ्यां संसार आत्मनः ॥ आवृतिस्तमसरशक्तिः तद्ध्यावरणकारणम् । मूलाविद्येति सा प्रोक्ता यया संमोहितं जगत् ॥ विवेकवानप्यतियौक्तिकोपि श्रुतात्मतत्त्वोपि च पण्डितोपि । शक्या यया संवृतबोधदृष्टिः आत्मानमात्मस्थमिमं न वेद ॥७ विक्षेपनाम्नी रजसस्तु शक्तिः प्रवृत्तिहेतुः पुरुषस्य नियम् । स्थूलादिलिङ्गान्तमशेषमेतत् यया सदात्मन्यसदेव सूयते ॥ ૮. रुद्रा यथा पूरुषमप्रमत्तं समावृणोतीयमपि प्रतीचम् । समावृणोयावृतिशक्तिरन्तः विक्षेपशक्ति परिजृम्भयन्ती ॥ शक्या महाssवर्णाभिधानया समावृते सत्यमलस्वरूपे । पुमाननात्मन्यहमेष एवेत्यात्मत्वबुद्धिं विदधाति मोहात् ॥ १० यथा प्रसुप्ततिभासदेहे स्वात्मत्वधीरेष तथा ह्यनात्मनः । ५ Page #227 -------------------------------------------------------------------------- ________________ सर्ववेदान्तसिद्धान्तसारसंग्रहः. जन्माप्ययक्षुद्भयतृट्छ्रमादीन आरोपयत्यात्मनि तस्य धर्मान् ॥११ विक्षेपशक्या परिचोद्यमानः कर्माणि कुर्वन्नुभयात्मकानि । भुञ्जान एतत्फलमप्युपात्तं परिभ्रमसेव भवाम्बुराशौ ॥ १२ अध्यासदोपात्समुपागतोऽयं संसारबन्धः प्रबलपतीचः।। यद्योगतः क्लिश्यति गर्भवासः जन्माप्ययक्लेशभयैरजस्रम् ॥१३ अध्यासो नाम खल्वेष वस्तुनो योऽन्यथाग्रहः । स्वाभाविकभ्रान्तिमूलं संसृतेरादिकारणम् ॥ सर्वानर्थस्य तद्बीजं योऽन्यथाग्रह आत्मनः । ततस्संसारसंपातः सन्ततक्लेशलक्षणः ॥ अध्यासादेव संसारः नष्टेऽध्यासे न दृश्यते । तदेतदुभयं स्पष्टं पश्य त्वं बद्धमुक्तयोः ॥ बद्धं प्रवृत्तितो विद्धि मुक्तं विद्धि निवृत्तितः । प्रवृत्तिरेव संसारः निवृत्तिर्मुक्तिरिष्यते ॥ आत्मनस्सोऽयमध्यासो मिथ्याज्ञानपुरस्सरः । .. असत्कल्पोपि संसारं तनुते रज्जुसर्पवत् ॥ उपाधियोगसाम्येऽपि जीववत्परमात्मनः । उपाधिभेदान्नो बन्धः तत्कार्यमाप किंचन ॥ अस्योपाधिः शुद्धसत्त्वप्रधाना........ २०५तमपुटे एतचिह्नाङ्कितः पूर्णः श्लोकःकिं करोमि क गच्छामि किं गृह्णामि त्यजामि किम् ॥ माय मुखबोधपयोधौ महति ब्रह्माण्डबुद्बुदसाहस्रे । मायामयेन मरुता भूत्वाभूत्वा पुनस्तिरोधत्ते ॥ Page #228 -------------------------------------------------------------------------- ________________ १०१ १७२ २०३ २०४ 19 । .२०५ 39 " "" " 99 "" २०६ २०८ पङ्की. 20 ४ १३ १९ " २२ १२ १४ २२ 27 डि पत्रिका . शु अशुद्धम्. भयोत दह ८९९ ८९० ८९१ ८९३ ८९४ ८९५ ८९६ ८९७ ८९८ असंसर्ग विशेषांशाः शुद्धम्. भयोस्तत् देह ८८९ ९०० ९०१ ९०३ ९०४ ९०५ ९०६ ९०७ ९०८ असंसर्ग विशेषांशः Page #229 --------------------------------------------------------------------------  Page #230 -------------------------------------------------------------------------- _