SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ ६८ विवेकचूडामणिः. देहेन्द्रियेष्वभावः इदं भावस्तदन्यके | यस्य नो भवतः कापि स जीवन्मुक्त इष्यते ॥ ४४० ॥ न प्रत्यब्रह्मणोर्भेदं कदापि ब्रह्मसर्गयोः । प्रज्ञया यो विजानाति स जीवन्मुक्त इष्यते ॥ ४४९ ॥ साधुभिः पूज्यमानेऽस्मिन् पीड्यमानेऽपि दुर्जनैः । समभावो भवेद्यस्य स जीवन्मुक्त इष्यते ॥ ४४२ ॥ ॥ ज्ञानात् कर्मविलयः ॥ यत्र प्रविष्टा विषयाः परेरिताः नदीप्रवाहा इव वारिराशौ । लिनन्ति सन्मात्रतया न विक्रियां उत्पादयन्त्येष यतिर्विमुक्तः ॥ ४४३ ॥ विज्ञातब्रह्मतत्त्वस्य यथापूर्वे न संसृतिः । अस्ति चेन्न स विज्ञातब्रह्मभावो बहिर्मुखः ॥ ४४४ ॥ प्राचीनवासनावेगात् असौ संसरतीति चेत् । न सदेकत्वविज्ञानात् मन्दी भवति वासना ॥ ४४५ ॥ अत्यन्तकामुकस्यापि वृत्तिः कुण्ठति मातरि । तथैव ब्रह्मणि ज्ञाते पूर्णानन्दे मनीषिणः ॥ ४४६ ॥ निदिध्यासनशीलस्य बाह्यप्रत्यय ईक्ष्यते । ब्रवीति श्रुतिरेतस्य प्रारब्धं फलदर्शनात् ॥ ४४७ ॥ सुखाद्यनुभवो यावत् तावत् प्रारब्धमिष्यते । फलोदयः क्रियापूर्वो निष्क्रियो न हि कुत्रचित् ॥ ४४८ ॥ अहं ब्रह्मेति विज्ञानात् कल्पकोटिशतार्जितम् । सीतं विलयं याति प्रबोधात् स्वप्नकर्मवत् ॥ ४४९ ॥
SR No.002469
Book TitleShankarbhagwatpadiya Prakaran Prabandhavali Chaturth Samput
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1899
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy