SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ ७५६ सर्ववेदान्तसिद्धान्तसारसंग्रहः. १९१ तवैष देहो जनितस्स एव समेधते नश्यति कर्मयोगात् । त्वमेतदीयास्वखिलास्ववस्थास्ववस्थितस्साक्ष्यसि बोधमात्रः ॥ यत्स्वप्रकाशमखिलात्मकमासुषुप्तेः एकात्मनाऽहमहमित्यवभाति नित्यम् । बुद्धेस्समस्तविकृतेरविकारि बोड़ . यद्बह्म तत्त्वमसि केवलबोधमात्रम् ॥ स्वात्मन्यनस्तमयविदि कल्पितस्य __व्योमादिसर्वजगतः प्रददाति सत्ताम् । स्फूर्ति स्वकीयमहसा वितनोति साक्षात् __यद्ब्रह्म तत्त्वमसि केवलवोधमात्रम् ॥ सम्यक्समाधिनिरतैविमलान्तरङ्गे . साक्षादवेक्ष्य निजतत्त्वमपारसौख्यम् । संतुष्यते परमहंसकुलैरजस्त्रं . यद्ब्रह्म तत्त्वमसि केवलबोधमात्रम् ॥ ७६७ अन्तर्बहिस्स्वयमखण्डितमेकरूपं आरोपितार्थवदुदञ्चति मूढबुद्धेः । मृत्स्नादिवद्विगतविक्रियात्मवेद्यं यद्ब्रह्म तत्त्वमसि केवलबोधमात्रम्॥ श्रुत्युक्तमव्ययमनन्तमनादिमध्यं अव्यक्तमक्षरमनाश्रयमप्रमेयम् । आनन्दसद्धनमनामयमद्वितीयं यद्ब्रह्म तत्त्वमसि केवलबोधमात्रम् ॥ शरीरतद्योगतदीयधर्माचारोपणं भ्रान्तिवशात्त्वयीदम् । न वस्तुतः किञ्चिदतस्त्वजस्त्वं मृसोभयं कास्ति ततोसि पूर्णः ॥ यद्यदृष्टं भ्रान्तिमसा स्वदृष्ट्या तत्तत्सम्यग्वस्तुदृष्टया त्वमेव । त्वत्तो नान्यद्वस्तु किश्चित्तु लोके कस्मागीतिस्ते भवेदद्वयस्य ॥ पश्यतस्त्वहमेवेदं सर्वमिसात्मनाऽखिलम् । भयं स्याद्विदुषः कस्मात् स्वस्मान्न भयामिष्यते ॥ ७६२
SR No.002469
Book TitleShankarbhagwatpadiya Prakaran Prabandhavali Chaturth Samput
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1899
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy